Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīkuñjikāstōtramantrasya sadāśiva r̥ṣiḥ, anuṣṭup chandaḥ, śrītriguṇātmikā dēvatā, ōṁ aiṁ bījaṁ, ōṁ hrīṁ śaktiḥ, ōṁ klīṁ kīlakaṁ, mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ |
śiva uvāca |
śr̥ṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam |
yēna mantraprabhāvēṇa caṇḍījāpaḥ śubhō bhavēt || 1 ||
na kavacaṁ nārgalā stōtraṁ kīlakaṁ na rahasyakam |
na sūktaṁ nāpi dhyānam ca na nyāsō na ca vārcanam || 2 ||
kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṁ labhēt |
ati guhyataraṁ dēvi dēvānāmapi durlabham || 3 ||
gōpanīyaṁ prayatnēna svayōniriva pārvati |
māraṇaṁ mōhanaṁ vaśyaṁ stambhanōccāṭanādikam |
pāṭhamātrēṇa saṁsiddhyēt kuñjikāstōtramuttamam || 4 ||
atha mantraḥ |
ōṁ aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē |
ōṁ glauṁ huṁ klīṁ jūṁ saḥ jvālaya jvālaya jvala jvala prajvala prajvala
aiṁ hrīṁ klīṁ cāmuṇḍāyai viccē jvala haṁ saṁ laṁ kṣaṁ phaṭ svāhā || 5 ||
iti mantraḥ ||
namastē rudrarūpiṇyai namastē madhumardini |
namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini || 6 ||
namastē śumbhahantryai ca niśumbhāsuraghātini |
jāgrataṁ hi mahādēvi japaṁ siddhaṁ kuruṣva mē || 7 ||
aiṅkārī sr̥ṣṭirūpāyai hrīṅkārī pratipālikā |
klīṅkārī kāmarūpiṇyai bījarūpē namō:’stu tē || 8 ||
cāmuṇḍā caṇḍaghātī ca yaikārī varadāyinī |
viccē cā:’bhayadā nityaṁ namastē mantrarūpiṇi || 9 ||
dhāṁ dhīṁ dhūṁ dhūrjaṭēḥ patnī vāṁ vīṁ vūṁ vāgadhīśvarī |
krāṁ krīṁ krūṁ kālikā dēvi śāṁ śīṁ śūṁ mē śubhaṁ kuru || 10 ||
huṁ huṁ huṅkārarūpiṇyai jaṁ jaṁ jaṁ jambhanādinī |
bhrāṁ bhrīṁ bhrūṁ bhairavī bhadrē bhavānyai tē namō namaḥ || 11 ||
aṁ kaṁ caṁ ṭaṁ taṁ paṁ yaṁ śaṁ vīṁ duṁ aiṁ vīṁ haṁ kṣam |
dhijāgraṁ dhijāgraṁ trōṭaya trōṭaya dīptaṁ kuru kuru svāhā || 12 ||
pāṁ pīṁ pūṁ pārvatī pūrṇā khāṁ khīṁ khūṁ khēcarī tathā |
sāṁ sīṁ sūṁ saptaśatī dēvyā mantrasiddhiṁ kuruṣva mē || 13 ||
kuñjikāyai namō namaḥ |
idaṁ tu kuñjikāstōtraṁ mantrajāgartihētavē |
abhaktē naiva dātavyaṁ gōpitaṁ rakṣa pārvati || 14 ||
yastu kuñjikayā dēvi hīnāṁ saptaśatīṁ paṭhēt |
na tasya jāyatē siddhiraraṇyē rōdanaṁ yathā || 15 ||
iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṁvādē kuñjikā stōtram |
See complete śrī durgā saptaśatī. See more śrī durgā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.