Sri Dwadasa Arya Surya Stuti – śrī dvādaśāryā sūrya stutiḥ


udyannadya vivasvānārōhannuttarāṁ divaṁ dēvaḥ |
hr̥drōgaṁ mama sūryō harimāṇaṁ cā:’:’śu nāśayatu || 1 ||

nimiṣārdhēnaikēna dvē ca śatē dvē sahasrē dvē |
kramamāṇa yōjanānāṁ namō:’stu tē nalinanāthāya || 2 ||

karmajñānakhadaśakaṁ manaśca jīva iti viśvasargāya |
dvādaśadhā yō vicarati sa dvādaśamūrtirastu mōdāya || 3 ||

tvaṁ hi yajū r̥k sāmaḥ tvamāgamastvaṁ vaṣaṭkāraḥ |
tvaṁ viśvaṁ tvaṁ haṁsaḥ tvaṁ bhānō paramahaṁsaśca || 4 ||

śivarūpāt jñānamahaṁ tvattō muktiṁ janārdanākārāt |
śikhirūpādaiśvaryaṁ tvattaścārōgyamicchāmi || 5 ||

tvaci dōṣā dr̥śi dōṣāḥ hr̥di dōṣā yē:’khilēndriyajadōṣāḥ |
tān pūṣā hatadōṣaḥ kiñcidrōṣāgninā dahatu || 6 ||

dharmārthakāmamōkṣapratirōdhānugratāpavēgakarān |
bandīkr̥tēndriyagaṇān gadān vikhaṇḍayatu caṇḍāṁśuḥ || 7 ||

yēna vinēdaṁ timiraṁ jagadētya grasati caramacaramakhilam |
dhr̥tabōdhaṁ taṁ nalinībhartāraṁ hartāramāpadāmīḍē || 8 ||

yasya sahasrābhīśōrabhīśu lēśō himāṁśubimbagataḥ |
bhāsayati naktamakhilaṁ bhēdayatu vipadgaṇānaruṇaḥ || 9 ||

timiramiva nētratimiraṁ paṭalamivā:’śēṣarōgapaṭalaṁ naḥ |
kāśamivādhinikāyaṁ kālapitā rōgayuktatāṁ haratāt || 10 ||

vātāśmarīgadārśastvagdōṣamahōdarapramēhāṁśca |
grahaṇībhagandharākhyā mahatīstvaṁ mē rujō haṁsi || 11 ||

tvaṁ mātā tvaṁ śaraṇaṁ tvaṁ dhātā tvaṁ dhanaṁ tvamācāryaḥ |
tvaṁ trātā tvaṁ hartā vipadāmarka prasīda mama bhānō || 12 ||

ityāryādvādaśakaṁ sāmbasya purō nabhaḥ sthalātpatitam |
paṭhatāṁ bhāgyasamr̥ddhiḥ samastarōgakṣayaśca syāt || 13 ||

iti śrīsāmbakr̥ta śrī dvādaśāryā sūrya stutiḥ |


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed