stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuḥpañcāśattamadaśakam nārāyaṇīyaṁ catuḥpañcāśattamadaśakam (54) - kāliyasya kālindīprāptiḥ tathā viṣabādhā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam tripañcāśattamadaśakam nārāyaṇīyaṁ tripañcāśattamadaśakam (53) - dhēnukāsuravadham atītya bālyaṁ jagatāṁ patē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dvipañcāśattamadaśakam nārāyaṇīyaṁ dvipañcāśattamadaśakam (52) - vatsastēyaṁ tathā brahmagarvaśamanam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkapañcāśattamaśakam nārāyaṇīyaṁ ēkapañcāśattamaśakam (51) - aghāsuravadham kadācana vrajaśiśubhiḥ samaṁ bhavān...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcāśattamadaśakam nārāyaṇīyaṁ pañcāśattamadaśakam (50)- vatsāsura-bakāsurayōḥ vadham | taralamadhukr̥dvr̥ndē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkōnapañcāśattamadaśakam nārāyaṇīyaṁ ēkōnapañcāśattamadaśakam (49) - vr̥ndāvanapravēśam bhavatprabhāvāvidurā hi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭacatvāriṁśadaśakam nārāyaṇīyaṁ aṣṭacatvāriṁśadaśakam (48) - naḷakūbara-maṇigrīvayōḥ śāpamōkṣam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptacatvāriṁśadaśakam nārāyaṇīyaṁ saptacatvāriṁśadaśakam (47) - ulūkhalabandhanam ēkadā dadhivimāthakāriṇīṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭcatvāriṁśadaśakam nārāyaṇīyaṁ ṣaṭcatvāriṁśadaśakam (46) - viśvarūpadarśanam ayi dēva purā kila tvayi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcacatvāriṁśadaśakam nārāyaṇīyaṁ pañcacatvāriṁśadaśakam (45)- śrīkr̥ṣṇasya bālalīlāḥ ayi sabala murārē...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuścatvāriṁśadaśakam nārāyaṇīyaṁ catuścatvāriṁśadaśakam (44) - nāmakaraṇasaṁskārādi gūḍhaṁ vasudēvagirā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam tricatvāriṁśadaśakam nārāyaṇīyaṁ tricatvāriṁśadaśakam (43) - tr̥ṇāvartavadham tvāmēkadā gurumarutpuranātha...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dvicatvāriṁśadaśakam nārāyaṇīyaṁ dvicatvāriṁśadaśakam (42) - śakaṭāsuravadham | kadāpi janmarkṣadinē tava prabhō...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkacatvāriṁśadaśakam nārāyaṇīyaṁ ēkacatvāriṁśadaśakam (41) - pūtanādahanaṁ tathā kr̥ṣṇalālanāhlādam |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aśītitamadaśakam nārāyaṇīyaṁ aśītitamadaśakam (80) - syamantakōpākhyānam satrājitastvamatha lubdhavadarkalabdhaṁ divyaṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam aṣṭasaptatitamadaśakam nārāyaṇīyaṁ aṣṭasaptatitamadaśakam (78) - dvārakāvāsaḥ tathā rukmaṇīsandēśaprāptiḥ |...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptasaptatitamadaśakam nārāyaṇīyaṁ saptasaptatitamadaśakam (77) - jarāsandhādibhiḥ saha yuddham | sairandhryāstadanu ciraṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ṣaṭsaptatitamadaśakam nārāyaṇīyaṁ ṣaṭsaptatitamadaśakam (76) - uddhavadautyam | gatvā sāndīpanimatha...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam pañcasaptatitamadaśakam nārāyaṇīyaṁ pañcasaptatitamadaśakam (75) - kaṁsavadham prātaḥ santrastabhōjakṣitipativacasā...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam catuḥsaptatitamadaśakam nārāyaṇīyaṁ catuḥsaptatitamadaśakam (74) - bhagavataḥ mathurāpurīpravēśam samprāptō mathurāṁ...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam trisaptatitamadaśakam nārāyaṇīyaṁ trisaptatitamadaśakam (73) - śrīkr̥ṣṇasya mathurāyātrā | niśamayya tavātha...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam dvisaptatitamadaśakam nārāyaṇīyaṁ dvisaptatitamadaśakam (72) - akrūragōkulayātrā kaṁsō:'tha nāradagirā vrajavāsinaṁ tvā-...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam ēkasaptatitamadaśakam nārāyaṇīyaṁ ēkasaptatitamadaśakam (71) - kēśī tathā vyōmāsuravadham yatnēṣu sarvēṣvapi...
stōtranidhi → nārāyaṇīyaṁ → nārāyaṇīyam saptatitamadaśakam nārāyaṇīyaṁ saptatitamadaśakam (70) - sudarśanaśāpamōkṣaṁ tathā śaṅkhacūḍa-ariṣṭavadham | iti...