Narayaneeyam Dasakam 45 – nārāyaṇīyaṁ pañcacatvāriṁśadaśakam


nārāyaṇīyaṁ pañcacatvāriṁśadaśakam (45)- śrīkr̥ṣṇasya bālalīlāḥ

ayi sabala murārē pāṇijānupracāraiḥ
kimapi bhavanabhāgān bhūṣayantau bhavantau |
calitacaraṇakañjau mañjumañjīraśiñjā-
śravaṇakutukabhājau cēratuścāru vēgāt || 45-1 ||

mr̥du mr̥du vihasantāvunmiṣaddantavantau
vadanapatitakēśau dr̥śyapādābjadēśau |
bhujagalitakarāntavyālagatkaṅkaṇāṅkau
matimaharatamuccaiḥ paśyatāṁ viśvanr̥̄ṇām || 45-2 ||

anusarati janaughē kautukavyākulākṣē
kimapi kr̥taninādaṁ vyāhasantau dravantau |
valitavadanapadmaṁ pr̥ṣṭhatō dattadr̥ṣṭī
kimiva na vidadhāthē kautukaṁ vāsudēva || 45-3 ||

drutagatiṣu patantāvutthitau liptapaṅkau
divi munibhirapaṅkaiḥ sasmitaṁ vandyamānau |
drutamatha jananībhyāṁ sānukampaṁ gr̥hītau
muhurapi parirabdhau drāgyuvāṁ cuṁbitau ca || 45-4 ||

snutakucabharamaṅkē dhārayantī bhavantaṁ
taralamati yaśōdā stanyadā dhanyadhanyā |
kapaṭapaśupa madhyē mugdhahāsāṅkuraṁ tē
daśanamukulahr̥dyaṁ vīkṣya vaktraṁ jaharṣa || 45-5 ||

tadanu caraṇacārī dārakaiḥ sākamārā-
nnilayatatiṣu khēlan bālacāpalyaśālī |
bhavanaśukabiḍālān vatsakāṁścānudhāvan
kathamapi kr̥tahāsairgōpakairvāritō:’bhūḥ || 45-6 ||

haladharasahitastvaṁ yatra yatrōpayātō
vivaśapatitanētrāstatra tatraiva gōpyaḥ |
vigalitagr̥hakr̥tyā vismr̥tāpatyabhr̥tyā
murahara muhuratyantākulā nityamāsan || 45-7 ||

pratinavanavanītaṁ gōpikādattamicchan
kalapadamupagāyan kōmalaṁ kvāpi nr̥tyan |
sadayayuvatilōkairarpitaṁ sarpiraśnan
kvacana navavipakvaṁ dugdhamapyāpibastvam || 45-8 ||

mama khalu baligēhē yācanaṁ jātamāstā-
miha punarabalānāmagratō naiva kurvē |
iti vihitamatiḥ kiṁ dēva santyajya yācñāṁ
dadhighr̥tamaharastvaṁ cāruṇā cōraṇēna || 45-9 ||

tava dadhighr̥tamōṣē ghōṣayōṣājanānā-
mabhajata hr̥di rōṣō nāvakāśaṁ na śōkaḥ |
hr̥dayamapi muṣitvā harṣasindhau nyadhāstvaṁ
sa mama śamaya rōgānvātagēhādhinātha || 45-10 ||

[** pāṭhabhēdāḥ – adhika ślōkāni
śākhāgrē vidhuṁ vilōkya phalamityambāṁ ca tātaṁ muhuḥ
saṁprārthyātha tadā tadīyavacasā prōtkṣiptabāhau tvayi |
citraṁ dēva śaśī sa tē karmagāt kiṁ brūmahē saṁpataḥ
jyōtirmaṇḍalapūritākhilavapuḥ prāgā virāḍrūpatām || 11

kiṁ kiṁ batēdamiti saṁbhrama bhājamēnaṁ
brahmārṇavē kṣaṇamamuṁ parimajjya tātam |
māyāṁ punastanaya-mōhamayīṁ vitanvān
ānandacinmaya jaganmaya pāhi rōgāt || 12
**]

iti pañcacatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed