Narayaneeyam Dasakam 46 – nārāyaṇīyaṁ ṣaṭcatvāriṁśadaśakam


nārāyaṇīyaṁ ṣaṭcatvāriṁśadaśakam (46) – viśvarūpadarśanam

ayi dēva purā kila tvayi svayamuttānaśayē stanandhayē |
parijr̥ṁbhaṇatō vyapāvr̥tē vadanē viśvamacaṣṭa vallavī || 46-1 ||

punarapyatha bālakaiḥ samaṁ tvayi līlāniratē jagatpatē |
phalasañcayavañcanakr̥dhā tava mr̥dbhōjanamūcurarbhakāḥ || 46-2 ||

ayi tē pralayāvadhau vibhō kṣititōyādisamastabhakṣiṇaḥ |
mr̥dupāśanatō rujā bhavēditi bhītā jananī cukōpa sā || 46-3 ||

ayi durvinayātmaka tvayā kimu mr̥tsā bata vatsa bhakṣitā |
iti mātr̥giraṁ ciraṁ vibhō vitathāṁ tvaṁ pratijajñiṣē hasan || 46-4 ||

ayi tē sakalairviniścitē vimatiścēdvadanaṁ vidāryatām |
iti mātr̥vibhartsitō mukhaṁ vikasatpadmanibhaṁ vyadārayaḥ || 46-5 ||

api mr̥llavadarśanōtsukāṁ jananīṁ tāṁ bahu tarpayanniva |
pr̥thivīṁ nikhilāṁ na kēvalaṁ bhuvanānyapyakhilānyadīdr̥śaḥ || 46-6 ||

kuhacidvanamaṁbudhiḥ kvacit kvacidabhraṁ kuhacidrasātalam |
manujā danujāḥ kvacitsurā dadr̥śē kiṁ na tadā tvadānanē || 46-7 ||

kalaśāṁbudhiśāyinaṁ punaḥ paravaikuṇṭhapadādhivāsinam |
svapuraśca nijārbhakātmakaṁ katidhā tvāṁ na dadarśa sā mukhē || 46-8 ||

vikasadbhuvanē mukhōdarē nanu bhūyō:’pi tathāvidhānanaḥ |
anayā sphuṭamīkṣitō bhavānanavasthāṁ jagatāṁ batātanōt || 46-9 ||

dhr̥tatattvadhiyaṁ tadā kṣaṇaṁ jananīṁ tāṁ praṇayēna mōhayan |
stanamaṁba diśētyupāsajan bhagavannadbhutabāla pāhi mām || 46-10 ||

iti ṣaṭcatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed