Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭcatvāriṁśadaśakam (46) – viśvarūpadarśanam
ayi dēva purā kila tvayi svayamuttānaśayē stanandhayē |
parijr̥ṁbhaṇatō vyapāvr̥tē vadanē viśvamacaṣṭa vallavī || 46-1 ||
punarapyatha bālakaiḥ samaṁ tvayi līlāniratē jagatpatē |
phalasañcayavañcanakr̥dhā tava mr̥dbhōjanamūcurarbhakāḥ || 46-2 ||
ayi tē pralayāvadhau vibhō kṣititōyādisamastabhakṣiṇaḥ |
mr̥dupāśanatō rujā bhavēditi bhītā jananī cukōpa sā || 46-3 ||
ayi durvinayātmaka tvayā kimu mr̥tsā bata vatsa bhakṣitā |
iti mātr̥giraṁ ciraṁ vibhō vitathāṁ tvaṁ pratijajñiṣē hasan || 46-4 ||
ayi tē sakalairviniścitē vimatiścēdvadanaṁ vidāryatām |
iti mātr̥vibhartsitō mukhaṁ vikasatpadmanibhaṁ vyadārayaḥ || 46-5 ||
api mr̥llavadarśanōtsukāṁ jananīṁ tāṁ bahu tarpayanniva |
pr̥thivīṁ nikhilāṁ na kēvalaṁ bhuvanānyapyakhilānyadīdr̥śaḥ || 46-6 ||
kuhacidvanamaṁbudhiḥ kvacit kvacidabhraṁ kuhacidrasātalam |
manujā danujāḥ kvacitsurā dadr̥śē kiṁ na tadā tvadānanē || 46-7 ||
kalaśāṁbudhiśāyinaṁ punaḥ paravaikuṇṭhapadādhivāsinam |
svapuraśca nijārbhakātmakaṁ katidhā tvāṁ na dadarśa sā mukhē || 46-8 ||
vikasadbhuvanē mukhōdarē nanu bhūyō:’pi tathāvidhānanaḥ |
anayā sphuṭamīkṣitō bhavānanavasthāṁ jagatāṁ batātanōt || 46-9 ||
dhr̥tatattvadhiyaṁ tadā kṣaṇaṁ jananīṁ tāṁ praṇayēna mōhayan |
stanamaṁba diśētyupāsajan bhagavannadbhutabāla pāhi mām || 46-10 ||
iti ṣaṭcatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.