Narayaneeyam Dasakam 47 – nārāyaṇīyaṁ saptacatvāriṁśadaśakam


nārāyaṇīyaṁ saptacatvāriṁśadaśakam (47) – ulūkhalabandhanam

ēkadā dadhivimāthakāriṇīṁ mātaraṁ samupasēdivān bhavān |
stanyalōlupatayā nivārayannaṅkamētya papivānpayōdharau || 47-1 ||

ardhapītakucakuḍmalē tvayi snigdhahāsamadhurānanāṁbujē |
dugdhamīśa dahanē parisrutaṁ dhartumāśu jananī jagāma tē || 47-2 ||

sāmipītarasabhaṅgasaṅgata-krōdhabhāraparibhūtacētasā |
manthadaṇḍamupagr̥hya pāṭitaṁ hanta dēva dadhibhājanaṁ tvayā || 47-3 ||

uccaladdhvanitamuccakaistadā sanniśamya jananī samādr̥tā |
tvadyaśōvisaravaddadarśa sā sadya ēva dadhi vistr̥taṁ kṣitau || 47-4 ||

vēdamārgaparimārgitaṁ ruṣā tvāmavīkṣya parimārgayantyasau |
sandadarśa sukr̥tinyulūkhalē dīyamānanavanītamōtavē || 47-5 ||

tvāṁ pragr̥hya bata bhītibhāvanābhāsurānanasarōjamāśu sā |
rōṣarūṣitamukhī sakhīpurō bandhanāya raśanāmupādadē || 47-6 ||

bandhumicchati yamēva sajjanastaṁ bhavantamayi bandhumicchati |
sā niyujya raśanāguṇānbahūn dvyaṅgulōnamakhilaṁ kilaikṣata || 47-7 ||

vismitōtsmitasakhījanēkṣitāṁ svinnasannavapuṣaṁ nirīkṣya tām |
nityamuktavapurapyahō harē bandhamēva kr̥payānvamanyathāḥ || 47-8 ||

sthīyatāṁ ciramulūkhalē khalētyāgatā bhavanamēva sā yadā |
prāgulūkhalabilāntarē tadā sarpirarpitamadannavāsthitāḥ || 47-9 ||

yadyapāśasugamō vibhō bhavān saṁyataḥ kimu sapāśayā:’nayā |
ēvamādi divijairabhiṣṭutō vātanātha paripāhi māṁ gadāt || 47-10 ||

iti saptacatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed