Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptacatvāriṁśadaśakam (47) – ulūkhalabandhanam
ēkadā dadhivimāthakāriṇīṁ mātaraṁ samupasēdivān bhavān |
stanyalōlupatayā nivārayannaṅkamētya papivānpayōdharau || 47-1 ||
ardhapītakucakuḍmalē tvayi snigdhahāsamadhurānanāṁbujē |
dugdhamīśa dahanē parisrutaṁ dhartumāśu jananī jagāma tē || 47-2 ||
sāmipītarasabhaṅgasaṅgata-krōdhabhāraparibhūtacētasā |
manthadaṇḍamupagr̥hya pāṭitaṁ hanta dēva dadhibhājanaṁ tvayā || 47-3 ||
uccaladdhvanitamuccakaistadā sanniśamya jananī samādr̥tā |
tvadyaśōvisaravaddadarśa sā sadya ēva dadhi vistr̥taṁ kṣitau || 47-4 ||
vēdamārgaparimārgitaṁ ruṣā tvāmavīkṣya parimārgayantyasau |
sandadarśa sukr̥tinyulūkhalē dīyamānanavanītamōtavē || 47-5 ||
tvāṁ pragr̥hya bata bhītibhāvanābhāsurānanasarōjamāśu sā |
rōṣarūṣitamukhī sakhīpurō bandhanāya raśanāmupādadē || 47-6 ||
bandhumicchati yamēva sajjanastaṁ bhavantamayi bandhumicchati |
sā niyujya raśanāguṇānbahūn dvyaṅgulōnamakhilaṁ kilaikṣata || 47-7 ||
vismitōtsmitasakhījanēkṣitāṁ svinnasannavapuṣaṁ nirīkṣya tām |
nityamuktavapurapyahō harē bandhamēva kr̥payānvamanyathāḥ || 47-8 ||
sthīyatāṁ ciramulūkhalē khalētyāgatā bhavanamēva sā yadā |
prāgulūkhalabilāntarē tadā sarpirarpitamadannavāsthitāḥ || 47-9 ||
yadyapāśasugamō vibhō bhavān saṁyataḥ kimu sapāśayā:’nayā |
ēvamādi divijairabhiṣṭutō vātanātha paripāhi māṁ gadāt || 47-10 ||
iti saptacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.