Narayaneeyam Dasakam 48 – nārāyaṇīyaṁ aṣṭacatvāriṁśadaśakam


nārāyaṇīyaṁ aṣṭacatvāriṁśadaśakam (48) – naḷakūbara-maṇigrīvayōḥ śāpamōkṣam |

mudā suraughaistvamudārasammadai-
rudīrya dāmōdara ityabhiṣṭutaḥ |
mr̥dūdaraḥ svairamulūkhalē laga-
nnadūratō dvau kakubhāvudaikṣathāḥ || 48-1 ||

kubērasūnurnalakūbarābhidhaḥ
parō maṇigrīva iti prathāṁ gataḥ |
mahēśasēvādhigataśriyōnmadau
ciraṁ kila tvadvimukhāvakhēlatām || 48-2 ||

surāpagāyāṁ kila tau madōtkaṭau
surāpagāyadbahuyauvatāvr̥tau |
vivāsasau kēliparau sa nāradō
bhavatpadaikapravaṇō niraikṣata || 48-3 ||

bhiyā priyālōkamupāttavāsasaṁ
purō nirīkṣyāpi madāndhacētasau |
imau bhavadbhaktyupaśāntisiddhayē
munirjagau śāntimr̥tē kutaḥ sukham || 48-4 ||

yuvāmavāptau kakubhātmatāṁ ciraṁ
hariṁ nirīkṣyātha padaṁ svamāpnutam |
itīritau tau bhavadīkṣaṇaspr̥hāṁ
gatau vrajāntē kakubhau babhūvatuḥ || 48-5 ||

atandramindradruyugaṁ tathāvidhaṁ
samēyuṣā mantharagāminā tvayā |
tirāyitōlūkhalarōdhanirdhutau
cirāya jīrṇau paripātitau tarū || 48-6 ||

abhāji śākhidvitayaṁ yadā tvayā
tadaiva tadgarbhatalānnirēyuṣā |
mahātviṣā yakṣayugēna tatkṣaṇā-
dabhāji gōvinda bhavānapi stavaiḥ || 48-7 ||

ihānyabhaktō:’pi samēṣyati kramāt
bhavantamētau khalu rudrasēvakau |
muniprasādādbhavadaṅghrimāgatau
gatau vr̥ṇānau khalu bhaktimuttamām || 48-8 ||

tatastarūddāraṇadāruṇārava-
prakampisampātini gōpamaṇḍalē |
vilajjitatvajjananīmukhēkṣiṇā
vyamōkṣi nandēna bhavānvimōkṣadaḥ || 48-9 ||

mahīruhōrmadhyagatō batārbhakō
harēḥ prabhāvādaparikṣatō:’dhunā |
iti bruvāṇairgamitō gr̥haṁ bhavān
marutpurādhīśvara pāhi māṁ gadāt || 48-10 ||

iti aṣṭacatvāriṁśadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed