Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭacatvāriṁśadaśakam (48) – naḷakūbara-maṇigrīvayōḥ śāpamōkṣam |
mudā suraughaistvamudārasammadai-
rudīrya dāmōdara ityabhiṣṭutaḥ |
mr̥dūdaraḥ svairamulūkhalē laga-
nnadūratō dvau kakubhāvudaikṣathāḥ || 48-1 ||
kubērasūnurnalakūbarābhidhaḥ
parō maṇigrīva iti prathāṁ gataḥ |
mahēśasēvādhigataśriyōnmadau
ciraṁ kila tvadvimukhāvakhēlatām || 48-2 ||
surāpagāyāṁ kila tau madōtkaṭau
surāpagāyadbahuyauvatāvr̥tau |
vivāsasau kēliparau sa nāradō
bhavatpadaikapravaṇō niraikṣata || 48-3 ||
bhiyā priyālōkamupāttavāsasaṁ
purō nirīkṣyāpi madāndhacētasau |
imau bhavadbhaktyupaśāntisiddhayē
munirjagau śāntimr̥tē kutaḥ sukham || 48-4 ||
yuvāmavāptau kakubhātmatāṁ ciraṁ
hariṁ nirīkṣyātha padaṁ svamāpnutam |
itīritau tau bhavadīkṣaṇaspr̥hāṁ
gatau vrajāntē kakubhau babhūvatuḥ || 48-5 ||
atandramindradruyugaṁ tathāvidhaṁ
samēyuṣā mantharagāminā tvayā |
tirāyitōlūkhalarōdhanirdhutau
cirāya jīrṇau paripātitau tarū || 48-6 ||
abhāji śākhidvitayaṁ yadā tvayā
tadaiva tadgarbhatalānnirēyuṣā |
mahātviṣā yakṣayugēna tatkṣaṇā-
dabhāji gōvinda bhavānapi stavaiḥ || 48-7 ||
ihānyabhaktō:’pi samēṣyati kramāt
bhavantamētau khalu rudrasēvakau |
muniprasādādbhavadaṅghrimāgatau
gatau vr̥ṇānau khalu bhaktimuttamām || 48-8 ||
tatastarūddāraṇadāruṇārava-
prakampisampātini gōpamaṇḍalē |
vilajjitatvajjananīmukhēkṣiṇā
vyamōkṣi nandēna bhavānvimōkṣadaḥ || 48-9 ||
mahīruhōrmadhyagatō batārbhakō
harēḥ prabhāvādaparikṣatō:’dhunā |
iti bruvāṇairgamitō gr̥haṁ bhavān
marutpurādhīśvara pāhi māṁ gadāt || 48-10 ||
iti aṣṭacatvāriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.