Narayaneeyam Dasakam 49 – nārāyaṇīyaṁ ēkōnapañcāśattamadaśakam


nārāyaṇīyaṁ ēkōnapañcāśattamadaśakam (49) – vr̥ndāvanapravēśam

bhavatprabhāvāvidurā hi gōpāstaruprapātādikamatra gōṣṭhē |
ahētumutpātagaṇaṁ viśaṅkya prayātumanyatra manō vitēnuḥ || 49-1 ||

tatrōpanandābhidhagōpavaryō jagau bhavatprēraṇayaiva nūnam |
itaḥ pratīcyāṁ vipinaṁ manōjñaṁ vr̥ndāvanaṁ nāma virājatīti || 49-2 ||

br̥hadvanaṁ tatkhalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇēna |
tvadanvitatvajjananīniviṣṭa-gariṣṭhayānānugatā vicēluḥ || 49-3 ||

anōmanōjñadhvanidhēnupālīkhurapraṇādāntaratō vadhūbhiḥ |
bhavadvinōdālapitākṣarāṇi prapīya nājñāyata mārgadairghyam || 49-4 ||

nirīkṣya vr̥ndāvanamīśa nandatprasūnakundapramukhadrumaugham |
amōdathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśōbham || 49-5 ||

navākanirvyūḍhanivāsabhēdē-ṣvaśēṣagōpēṣu sukhāsitēṣu |
vanaśriyaṁ gōpakiśōrapālī-vimiśritaḥ paryavalōkathāstvam || 49-6 ||

arālamārgāgatanirmalāpāṁ marālakūjākr̥tanarmalāpām |
nirantarasmērasarōjavaktrāṁ kalindakanyāṁ samalōkayastvam || 49-7 ||

mayūrakēkāśatalōbhanīyaṁ mayūkhamālaśabalaṁ maṇīnām |
viriñcalōkaspr̥śamuccaśr̥ṅgai-rgiriṁ ca gōvardhanamaikṣathāstvam || 49-8 ||

samaṁ tatō gōpakumārakaistvaṁ samantatō yatra vanāntamāgāḥ |
tatastatastāṁ kr̥ṭilāmapaśyaḥ kalindajāṁ rāgavatīmivaikām || 49-9 ||

tathāvidhē:’sminvipinē paśavyē samutsukō vatsagaṇapracārē |
caransarāmō:’tha kumārakaistvaṁ samīragēhādhipa pāhi rōgāt || 49-10 ||

iti ēkōnapañcāśattamadaśakaṁ samāptam |


See complete nārāyaṇīyam for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed