punaḥ saṅkalpaṃ - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī kālikā parameśvarī anugraha prasāda siddhidvārā sarvaśatrubādhā śāntyarthaṃ, mama...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikōpaniṣat atha hainaṁ brahmarandhrē brahmasvarūpiṇīmāpnōti | subhagāṁ triguṇitāṁ muktāsubhagāṁ...
stōtranidhi → śrī pratyaṅgirā stōtrāṇi → śrī kālī pratyaṅgirā mālāmantraḥ śrīdēvyuvāca | kathayēśāna sarvajña yatō:'haṁ tava vallabhā | yā prōktā tvayā nātha...
stōtranidhi → śrī kālikā stōtrāṇi → kakārādi śrī kālī sahasranāmāvalī ōṁ krīṁ kālyai namaḥ | ōṁ krūṁ karālyai namaḥ | ōṁ kalyāṇyai namaḥ | ōṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī aṣṭōttaraśatanāmāvalī ōṁ bhadrakālyai namaḥ | ōṁ kāmarūpāyai namaḥ | ōṁ mahāvidyāyai namaḥ | ōṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī mahākālī stōtram (paraśurāma kr̥tam) paraśurāma uvāca | namaḥ śaṅkarakāntāyai sārāyai tē namō namaḥ | namō...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā khaḍgamālā stōtram asya śrīdakṣiṇakālikā khaḍgamālāmantrasya śrī bhagavān mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālikā hr̥daya stōtram 2 asya śrī dakṣiṇakālikāmbā hr̥dayastōtra mahāmantrasya mahākālabhairava r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stutiḥ (brahma kr̥tam) namāmi kr̥ṣṇarūpiṇīṁ kr̥ṣṇāṅgayaṣṭidhāriṇīm | samagratattvasāgaraṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī guhyakālī vajra kavacam (viśvamaṅgalam) asya viśvamaṅgalaṁ nāma śrī guhyakālī mahāvajrakavacasya saṁvarta r̥ṣiḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam 2 (jaganmaṅgalam) śrīdēvyuvāca | bhagavan karuṇāmbhōdhē śāstrān bhō nidhipāragaḥ |...
stōtranidhi → śrī kālikā stōtrāṇi → śrī bhadrakālī kavacam 1 nārada uvāca | kavacaṁ śrōtumicchāmi tāṁ ca vidyāṁ daśākṣarīm | nātha tvattō hi sarvajña...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī sahasrākṣarī ōṁ krīṁ krīṁ krīṁ hrīṁ hrīṁ hūṁ hūṁ dakṣiṇē kālikē krīṁ krīṁ krīṁ hrīṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī ēkākṣarī (cintāmaṇi) śrīgaṇēśāya namaḥ | śrīgurubhyō namaḥ | hariḥ ōm | śuciḥ - apavitraḥ pavitrōvā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā argala stōtram asya śrī kālikārgala stōtrasya bhairava r̥ṣiranuṣṭup chandaḥ śrīkālikā dēvatā mama...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā kīlaka stōtram asya śrī kālikā kīlakasya sadāśiva r̥ṣiḥ anuṣṭup chandaḥ śrī dakṣiṇakālikā dēvatā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālī kavacam 2 kailāsaśikharārūḍhaṁ bhairavaṁ candraśēkharam | vakṣaḥsthalē samāsīnā bhairavī paripr̥cchati...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī kavacam (jaganmaṅgalam) bhairavyuvāca | kālīpūjā śrutā nātha bhāvāśca vividhāḥ prabhō | idānīṁ śrōtumicchāmi...
stōtranidhi → śrī kālikā stōtrāṇi → śrī dakṣiṇakālī kavacam 1 bhairava uvāca | kālikā yā mahāvidyā kathitā bhuvi durlabhā | tathā:'pi hr̥dayē śalyamasti dēvi...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā kavacam (vairināśakaram) kailāsaśikharāsīnaṁ śaṅkaraṁ varadaṁ śivam | dēvī papraccha sarvajñaṁ dēvadēvaṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī krama stavaḥ namāmi kālikā dēvīṁ kalikalmaṣanāśinīm | namāmi śambhupatnīṁ ca namāmi bhavasundarīm || 1 || ādyāṁ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī kavacam (trailōkyavijayam) śrīsadāśiva uvāca | trailōkyavijayasyāsya kavacasya r̥ṣiḥ śivaḥ | chandō:'nuṣṭubdēvatā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālī stavanam (śākinī stōtram) śrīānandabhairavī uvāca | mahākāla śivānanda paramānanda nirbhara | trailōkyasiddhida...
stōtranidhi → dēvī stōtrāṇi → śrī ādyā stōtram brahmōvāca | śr̥ṇu vatsa pravakṣyāmi ādyāstōtraṁ mahāphalam | yaḥ paṭhēt satataṁ bhaktyā sa ēva...