stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāmāvalī ōṁ śrīvarāhāya namaḥ | ōṁ mahīnāthāya namaḥ | ōṁ pūrṇānandāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī varāhāṣṭōttaraśatanāma stōtram dhyānam | śvētaṁ sudarśanadarāṅkitabāhuyugmaṁ daṁṣṭrākarālavadanaṁ dharayā...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma kavacam duryōdhana uvāca | gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāmāṣṭāviṁśatināma stōtram r̥ṣiruvāca | yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam | triḥsaptakr̥tvō ya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ 3 (padmapurāṇē) dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha kavacam ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅga sañjñitam | śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 3 (vāmanapurāṇē) lōmaharṣaṇa uvāca | dēvadēvō jagadyōnirayōnirjagadādijaḥ | anādirādirviśvasya varēṇyō...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ (brahmādi kr̥tam) jaya dēva mahāpōtrin jaya bhūmidharācyuta | hiraṇyākṣamahārakṣōvidāraṇavicakṣaṇa || 1...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma stōtram śrīḥ jaya rāma sadārāma saccidānandavigrahaḥ | avidyāpaṅkagalitanirmalākāra tē namaḥ || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāma stutiḥ kulācalā yasya mahīṁ dvijēbhyaḥ prayacchataḥ sōmadr̥ṣattvamāpuḥ | babhūvurutsargajalaṁ samudrāḥ sa...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastōtram dēvō naḥ śubhamātanōtu daśadhā nirvartayan bhūmikāṁ raṅgē dhāmani labdhanirbhararasairadhyakṣitō bhāvukaiḥ...
stōtranidhi → daśāvatāra stōtrāṇi → kalki stōtram suśāntōvāca | jaya harē:'marādhīśasēvitaṁ tava padāmbujaṁ bhūribhūṣaṇam | kuru mamāgrataḥ sādhusatkr̥taṁ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī matsya stōtram nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇō:'vyayaḥ | anugrahāyabhūtānāṁ dhatsē rūpaṁ jalaukasām || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī kūrma stōtram namāma tē dēva padāravindaṁ prapanna tāpōpaśamātapatram | yanmūlakētā yatayō:'mjasōru saṁsāraduḥkhaṁ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stōtram r̥ṣaya ūcuḥ | jitaṁ jitaṁ tē:'jita yajñabhāvanā trayīṁ tanūṁ svāṁ paridhunvatē namaḥ |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 2 aditiruvāca | namastē dēvadēvēśa sarvavyāpiñjanārdana | sattvādiguṇabhēdēna lōkavẏāpārakāraṇē || 1 ||...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 1 ( Also see - śrī vāmana stōtram - 3 (vāmanapurāṇē) >>) aditiruvāca | yajñēśa yajñapuruṣācyuta...
stōtranidhi → daśāvatāra stōtrāṇi → śrī ādivarāha stōtram (bhūdēvī kr̥taṁ) dharaṇyuvāca | namastē dēvadēvēśa varāhavadanā:'cyuta | kṣīrasāgarasaṅkāśa...
stōtranidhi → daśāvatāra stōtrāṇi → akrūrakr̥ta daśāvatāra stutiḥ namaḥ kāraṇamatsyāya pralayābdhicarāya ca | hayaśīrṣṇē namastubhyaṁ madhukaiṭabhamr̥tyavē ||...
stōtranidhi → daśāvatāra stōtrāṇi → daśāvatārastuti nāmasmaraṇādanyōpāyaṁ na hi paśyāmō bhavataraṇē | rāma harē kr̥ṣṇa harē tava nāma vadāmi sadā nr̥harē ||...