stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārāmbā aṣṭōttaraśatanāma stōtram śrī śiva uvāca - tāriṇī taralā tanvī tārā taruṇavallarī | tārarūpā tarī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārāmbā aṣṭōttaraśatanāmāvalī ōṁ tāriṇyai namaḥ | ōṁ taralāyai namaḥ | ōṁ tanvyai namaḥ | ōṁ tārāyai...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhuvanēśvarī aṣṭōttaraśatanāma stōtram kailāsaśikharē ramyē nānāratnōpaśōbhitē | naranārīhitārthāya śivaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhuvanēśvarī aṣṭōttaraśatanāmavalī ōṁ mahāmāyāyai namaḥ | ōṁ mahāvidyāyai namaḥ | ōṁ mahāyōgāyai namaḥ |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārāmbā hr̥dayam śrī śiva uvāca | śr̥ṇu pārvati bhadraṁ tē lōkānāṁ hitakārakaṁ | kathyatē sarvadā gōpyaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī dhūmāvatī hr̥dayam ōṁ asya śrī dhūmāvatīhr̥dayastōtra mahāmantrasya-pippalādar̥ṣiḥ- anuṣṭupchandaḥ- śrī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī hr̥dayam ēkadā kautukāviṣṭā bhairavaṁ bhūtasēvitam | bhairavī paripapraccha sarvabhūtahitē ratā || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī mātaṅgī stōtram 1 īśvara uvāca | ārādhya mātaścaraṇāmbujē tē brahmādayō vistr̥takīrtimāpuḥ | anyē paraṁ vā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī hr̥dayaṁ ōṁ asya śrībagalāmukhīhr̥dayamālāmantrasya nāradar̥ṣiḥ | anuṣṭupchandaḥ | śrībagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī stōtram 2 asya śrībagalāmukhīmahāmantrasya - nāradō bhagavān r̥ṣiḥ - atijagatīchandaḥ - śrī bagalāmukhī...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bagalāmukhī stōtram ōṁ asya śrībagalāmukhīstōtrasya-nāradar̥ṣiḥ śrī bagalāmukhī dēvatā- mama sannihitānāṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī dhūmāvatī stōtram prātaryā sẏātkumārī kusumakalikayā jāpamālāṁ japantī madhyāhnē prauḍharūpā vikasitavadanā...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī chinnamastā dēvi hr̥dayaṁ śrīpārvatyuvāca | śrutaṁ pūjādikaṁ samyagbhavadvaktrābja nissr̥tam | hr̥dayaṁ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī chinnamastā dēvi stōtram īśvara uvāca | stavarājamahaṁ vandē vai rōcanyāśśubhapradaṁ | nābhau śubhrāravindaṁ tadupari...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī hr̥dayaṁ mērau girivarēgaurī śivadhyānaparāyaṇā | pārvatī paripapraccha parānugrahavāñchayā || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhuvanēśvarī hr̥dayam śrīdēvyuvāca | bhagavan brūhi tat stōtraṁ sarvakāmaprasādhanaṁ | yasya śravaṇamātrēṇa...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī bhuvanēśvarī stōtram athānandamayīṁ sākṣācchabdabrahmasvarūpiṇīm | īḍē sakalasampattyai jagatkāraṇamambikām || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī stōtram dhyānam | bālārkamaṇḍalābhāsāṁ caturbāhāṁ trilōcanām | pāśāṅkuśa śarāñścāpān...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tārā stōtram dhyānam | ōṁ pratyālīḍhapadārcitāṅghriśavahr̥d ghōrāṭṭahāsā parā khaḍgēndīvarakartrikarparabhujā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī mahākālī stōtram dhyānam | śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ varapradāṁ hāsyayuktāṁ triṇētrāñca...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī nīlasarasvatī stōtram ghōrarūpē mahārāvē sarvaśatrubhayaṅkari | bhaktēbhyō varadē dēvi trāhi māṁ śaraṇāgatam || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurabhairavī stōtram śrī bhairava uvāca- brahmādayasstuti śatairapi sūkṣmarūpaṁ jānantinaiva jagadādimanādimūrtim |...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī kamalā stōtram 1 ōṅkārarūpiṇī dēvi viśuddhasattvarūpiṇī | dēvānāṁ jananī tvaṁ hi prasannā bhava sundari || 1 ||...
stōtranidhi → daśamahāvidyā stōtrāṇi → tripurasundaryaṣṭakam kadambavanacāriṇīṁ munikadambakādambinīṁ nitambajitabhūdharāṁ suranitambinīsēvitām |...