Sri Bhuvaneshwari Ashtottara Shatanama Stotram – śrī bhuvanēśvarī aṣṭōttaraśatanāma stōtram


kailāsaśikharē ramyē nānāratnōpaśōbhitē |
naranārīhitārthāya śivaṁ papraccha pārvatī || 1 ||

dēvyuvāca –
bhuvanēśī mahāvidyā nāmnāmaṣṭōttaraṁ śatam |
kathayasva mahādēva yadyahaṁ tava vallabhā || 2 ||

īśvara uvāca –
śr̥ṇu dēvi mahābhāgē stavarājamidaṁ śubham |
sahasranāmnāmadhikaṁ siddhidaṁ mōkṣahētukam || 3 ||

śucibhiḥ prātarutthāya paṭhitavyaṁ samāhitaiḥ |
trikālaṁ śraddhayā yuktaiḥ sarvakāmaphalapradam || 4 ||

asya śrībhuvanēśvaryaṣṭōttaraśatanāma stōtramantrasya śaktiḥ r̥ṣiḥ gāyatrī chandaḥ śrī bhuvanēśvarī dēvatā caturvidhaphala puruṣārtha siddhyarthē japē viniyōgaḥ || 5 ||

stōtram –
mahāmāyā mahāvidyā mahāyōgā mahōtkaṭā |
māhēśvarī kumārī ca brahmāṇī brahmarūpiṇī || 6 ||

vāgīśvarī yōgarūpā yōginī kōṭisēvitā |
jayā ca vijayā caiva kaumārī sarvamaṅgalā || 7 ||

piṅgalā ca vilāsī ca jvālinī jvālarūpiṇī |
īśvarī krūrasaṁhārī kulamārgapradāyinī || 8 ||

vaiṣṇavī subhagākārī sukulyā kulapūjitā |
vāmāṅgā vāmacārā ca vāmadēvapriyā tathā || 9 ||

ḍākinī yōginīrūpā bhūtēśī bhūtanāyikā |
padmāvatī padmanētrā prabuddhā ca sarasvatī || 10 ||

bhūcarī khēcarī māyā mātaṅgī bhuvanēśvarī |
kāntā pativratā sākṣī sucakṣuḥ kuṇḍavāsinī || 11 ||

umā kumārī lōkēśī sukēśī padmarāgiṇī |
indrāṇī brahmacaṇḍālī caṇḍikā vāyuvallabhā || 12 ||

sarvadhātumayī-mūrti-rjalarūpā jalōdarī |
ākāśī raṇagā caiva nr̥kapālavibhūṣaṇā || 13 ||

narmadā mōkṣadā caiva kāmadharmārthadāyinī |
gāyatrī cā:’tha sāvitrī trisandhyā tīrthagāminī || 14 ||

aṣṭamī navamī caiva daśamyaikādaśī tathā |
paurṇamāsī kuhūrūpā tithimūrtisvarūpiṇī || 15 ||

surārināśakārī ca ugrarūpā ca vatsalā |
analā ardhamātrā ca aruṇā pītalōcanā || 16 ||

lajjā sarasvatī vidyā bhavānī pāpanāśinī |
nāgapāśadharā mūrti-ragādhā dhr̥takuṇḍalā || 17 ||

kṣatarūpī kṣayakarī tējasvinī śucismitā |
avyaktā-vyaktalōkā ca śambhurūpā manasvinī || 18 ||

mātaṅgī mattamātaṅgī mahādēvapriyā sadā |
daityahantrī ca vārāhī sarvaśāstramayī śubhā || 19 ||

ya idaṁ paṭhatē bhaktyā śr̥ṇuyādvā samāhitaḥ |
aputrō labhatē putraṁ nirdhanō dhanavān bhavēt || 20 ||

mūrkhō:’pi labhatē śāstraṁ cōrō:’pi labhatē gatim |
vēdānāṁ pāṭhakō vipraḥ kṣatriyō vijayī bhavēt || 21 ||

vaiśyastu dhanavānbhūyācchūdrastu sukhamēdhatē |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ || 22 ||

yē paṭhanti sadā bhaktyā na tē vai duḥkhabhāginaḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vā caturthakam || 23 ||

yē paṭhanti sadā bhaktyā svargalōkē ca pūjitāḥ |
rudraṁ dr̥ṣṭvā yathā dēvāḥ pannagā garuḍaṁ yathā || 24 ||

śatravaḥ prapalāyantē tasya vaktravilōkanāt || 25 ||

iti śrīrudrayāmalē dēvīśaṅkarasaṁvādē bhuvanēśvaryaṣṭōttaraśatanāmastōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed