Sri Bhuvaneshwari Ashtottara Shatanama Stotram – śrī bhuvanēśvarī aṣṭōttaraśatanāma stōtram


kailāsaśikharē ramyē nānāratnōpaśōbhitē |
naranārīhitārthāya śivaṁ papraccha pārvatī || 1 ||

dēvyuvāca |
bhuvanēśī mahāvidyā nāmnāmaṣṭōttaraṁ śatam |
kathayasva mahādēva yadyahaṁ tava vallabhā || 2 ||

īśvara uvāca |
śr̥ṇu dēvi mahābhāgē stavarājamidaṁ śubham |
sahasranāmnāmadhikaṁ siddhidaṁ mōkṣahētukam || 3 ||

śucibhiḥ prātarutthāya paṭhitavyaḥ samāhitaiḥ |
trikālaṁ śraddhayā yuktaiḥ sarvakāmaphalapradaḥ || 4 ||

asya śrībhuvanēśvaryaṣṭōttaraśatanāma stōtramantrasya śaktirr̥ṣiḥ gāyatrī chandaḥ śrībhuvanēśvarī dēvatā caturvidhaphala puruṣārtha siddhyarthē japē viniyōgaḥ ||

atha stōtram |

ōṁ mahāmāyā mahāvidyā mahāyōgā mahōtkaṭā |
māhēśvarī kumārī ca brahmāṇī brahmarūpiṇī || 5 ||

vāgīśvarī yōgarūpā yōginīkōṭisēvitā |
jayā ca vijayā caiva kaumārī sarvamaṅgalā || 6 ||

hiṅgulā ca vilāsī ca jvālinī jvālarūpiṇī |
īśvarī krūrasaṁhārī kulamārgapradāyinī || 7 ||

vaiṣṇavī subhagākārā sukulyā kulapūjitā |
vāmāṅgā vāmacārā ca vāmadēvapriyā tathā || 8 ||

ḍākinī yōginīrūpā bhūtēśī bhūtanāyikā |
padmāvatī padmanētrā prabuddhā ca sarasvatī || 9 ||

bhūcarī khēcarī māyā mātaṅgī bhuvanēśvarī |
kāntā pativratā sākṣī sucakṣuḥ kuṇḍavāsinī || 10 ||

umā kumārī lōkēśī sukēśī padmarāgiṇī |
indrāṇī brahmacaṇḍālī caṇḍikā vāyuvallabhā || 11 ||

sarvadhātumayīmūrtirjalarūpā jalōdarī |
ākāśī raṇagā caiva nr̥kapālavibhūṣaṇā || 12 ||

narmadā mōkṣadā caiva dharmakāmārthadāyinī |
gāyatrī cā:’tha sāvitrī trisandhyā tīrthagāminī || 13 ||

aṣṭamī navamī caiva daśamyaikādaśī tathā |
paurṇamāsī kuhūrūpā tithimūrtisvarūpiṇī || 14 ||

surārināśakārī ca ugrarūpā ca vatsalā |
analā ardhamātrā ca aruṇā pītalōcanā || 15 ||

lajjā sarasvatī vidyā bhavānī pāpanāśinī |
nāgapāśadharā mūrtiragādhā dhr̥takuṇḍalā || 16 ||

kṣatrarūpā kṣayakarī tējasvinī śucismitā |
avyaktāvyaktalōkā ca śambhurūpā manasvinī || 17 ||

mātaṅgī mattamātaṅgī mahādēvapriyā sadā |
daityaghnī caiva vārāhī sarvaśāstramayī śubhā || 18 ||

ya idaṁ paṭhatē bhaktyā śr̥ṇuyādvā samāhitaḥ |
aputrō labhatē putraṁ nirdhanō dhanavān bhavēt || 19 ||

mūrkhō:’pi labhatē śāstraṁ cōrō:’pi labhatē gatim |
vēdānāṁ pāṭhakō vipraḥ kṣatriyō vijayī bhavēt || 20 ||

vaiśyastu dhanavān bhūyācchūdrastu sukhamēdhatē |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ || 21 ||

yē paṭhanti sadā bhaktyā na tē vai duḥkhabhāginaḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vā caturthakam || 22 ||

yē paṭhanti sadā bhaktyā svargalōkē ca pūjitāḥ |
rudraṁ dr̥ṣṭvā yathā dēvāḥ pannagā garuḍaṁ yathā |
śatravaḥ prapalāyantē tasya vaktravilōkanāt || 23 ||

iti śrīrudrayāmalē dēvīśvarasaṁvādē śrī bhuvanēśvaryaṣṭōttaraśatanāma stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed