Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kailāsaśikharē ramyē nānāratnōpaśōbhitē |
naranārīhitārthāya śivaṁ papraccha pārvatī || 1 ||
dēvyuvāca |
bhuvanēśī mahāvidyā nāmnāmaṣṭōttaraṁ śatam |
kathayasva mahādēva yadyahaṁ tava vallabhā || 2 ||
īśvara uvāca |
śr̥ṇu dēvi mahābhāgē stavarājamidaṁ śubham |
sahasranāmnāmadhikaṁ siddhidaṁ mōkṣahētukam || 3 ||
śucibhiḥ prātarutthāya paṭhitavyaḥ samāhitaiḥ |
trikālaṁ śraddhayā yuktaiḥ sarvakāmaphalapradaḥ || 4 ||
asya śrībhuvanēśvaryaṣṭōttaraśatanāma stōtramantrasya śaktirr̥ṣiḥ gāyatrī chandaḥ śrībhuvanēśvarī dēvatā caturvidhaphala puruṣārtha siddhyarthē japē viniyōgaḥ ||
atha stōtram |
ōṁ mahāmāyā mahāvidyā mahāyōgā mahōtkaṭā |
māhēśvarī kumārī ca brahmāṇī brahmarūpiṇī || 5 ||
vāgīśvarī yōgarūpā yōginīkōṭisēvitā |
jayā ca vijayā caiva kaumārī sarvamaṅgalā || 6 ||
hiṅgulā ca vilāsī ca jvālinī jvālarūpiṇī |
īśvarī krūrasaṁhārī kulamārgapradāyinī || 7 ||
vaiṣṇavī subhagākārā sukulyā kulapūjitā |
vāmāṅgā vāmacārā ca vāmadēvapriyā tathā || 8 ||
ḍākinī yōginīrūpā bhūtēśī bhūtanāyikā |
padmāvatī padmanētrā prabuddhā ca sarasvatī || 9 ||
bhūcarī khēcarī māyā mātaṅgī bhuvanēśvarī |
kāntā pativratā sākṣī sucakṣuḥ kuṇḍavāsinī || 10 ||
umā kumārī lōkēśī sukēśī padmarāgiṇī |
indrāṇī brahmacaṇḍālī caṇḍikā vāyuvallabhā || 11 ||
sarvadhātumayīmūrtirjalarūpā jalōdarī |
ākāśī raṇagā caiva nr̥kapālavibhūṣaṇā || 12 ||
narmadā mōkṣadā caiva dharmakāmārthadāyinī |
gāyatrī cā:’tha sāvitrī trisandhyā tīrthagāminī || 13 ||
aṣṭamī navamī caiva daśamyaikādaśī tathā |
paurṇamāsī kuhūrūpā tithimūrtisvarūpiṇī || 14 ||
surārināśakārī ca ugrarūpā ca vatsalā |
analā ardhamātrā ca aruṇā pītalōcanā || 15 ||
lajjā sarasvatī vidyā bhavānī pāpanāśinī |
nāgapāśadharā mūrtiragādhā dhr̥takuṇḍalā || 16 ||
kṣatrarūpā kṣayakarī tējasvinī śucismitā |
avyaktāvyaktalōkā ca śambhurūpā manasvinī || 17 ||
mātaṅgī mattamātaṅgī mahādēvapriyā sadā |
daityaghnī caiva vārāhī sarvaśāstramayī śubhā || 18 ||
ya idaṁ paṭhatē bhaktyā śr̥ṇuyādvā samāhitaḥ |
aputrō labhatē putraṁ nirdhanō dhanavān bhavēt || 19 ||
mūrkhō:’pi labhatē śāstraṁ cōrō:’pi labhatē gatim |
vēdānāṁ pāṭhakō vipraḥ kṣatriyō vijayī bhavēt || 20 ||
vaiśyastu dhanavān bhūyācchūdrastu sukhamēdhatē |
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ caikacētasaḥ || 21 ||
yē paṭhanti sadā bhaktyā na tē vai duḥkhabhāginaḥ |
ēkakālaṁ dvikālaṁ vā trikālaṁ vā caturthakam || 22 ||
yē paṭhanti sadā bhaktyā svargalōkē ca pūjitāḥ |
rudraṁ dr̥ṣṭvā yathā dēvāḥ pannagā garuḍaṁ yathā |
śatravaḥ prapalāyantē tasya vaktravilōkanāt || 23 ||
iti śrīrudrayāmalē dēvīśvarasaṁvādē śrī bhuvanēśvaryaṣṭōttaraśatanāma stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.