Kakaradi Sri Kali Ashtottara Shatanamavali – kakārādi śrī kālī aṣṭōttaraśatanāmāvalī


ōṁ kālyai namaḥ |
ōṁ kapālinyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ kāmasundaryai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ kālabhairavapūjitāyai namaḥ |
ōṁ kurukullāyai namaḥ | 9

ōṁ kāminyai namaḥ |
ōṁ kamanīyasvabhāvinyai namaḥ |
ōṁ kulīnāyai namaḥ |
ōṁ kulakartryai namaḥ |
ōṁ kulavartmaprakāśinyai namaḥ |
ōṁ kastūrīrasanīlāyai namaḥ |
ōṁ kāmyāyai namaḥ |
ōṁ kāmasvarūpiṇyai namaḥ |
ōṁ kakāravarṇanilayāyai namaḥ | 18

ōṁ kāmadhēnavē namaḥ |
ōṁ karālikāyai namaḥ |
ōṁ kulakāntāyai namaḥ |
ōṁ karālāsyāyai namaḥ |
ōṁ kāmārtāyai namaḥ |
ōṁ kalāvatyai namaḥ |
ōṁ kr̥śōdaryai namaḥ |
ōṁ kāmākhyāyai namaḥ |
ōṁ kaumāryai namaḥ | 27

ōṁ kulapālinyai namaḥ |
ōṁ kulajāyai namaḥ |
ōṁ kulakanyāyai namaḥ |
ōṁ kulahāyai namaḥ |
ōṁ kulapūjitāyai namaḥ |
ōṁ kāmēśvaryai namaḥ |
ōṁ kāmakāntāyai namaḥ |
ōṁ kuñjarēśvaragāminyai namaḥ |
ōṁ kāmadātryai namaḥ | 36

ōṁ kāmahartryai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ kapardinyai namaḥ |
ōṁ kumudāyai namaḥ |
ōṁ kr̥ṣṇadēhāyai namaḥ |
ōṁ kālindyai namaḥ |
ōṁ kulapūjitāyai namaḥ |
ōṁ kāśyapyai namaḥ |
ōṁ kr̥ṣṇamātrē namaḥ | 45

ōṁ kuliśāṅgyai namaḥ |
ōṁ kalāyai namaḥ |
ōṁ krīṁ rūpāyai namaḥ |
ōṁ kulagamyāyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ kr̥ṣṇapūjitāyai namaḥ |
ōṁ kr̥śāṅgyai namaḥ |
ōṁ kinnaryai namaḥ |
ōṁ kartryai namaḥ | 54

ōṁ kalakaṇṭhyai namaḥ |
ōṁ kārtikyai namaḥ |
ōṁ kambukaṇṭhyai namaḥ |
ōṁ kaulinyai namaḥ |
ōṁ kumudāyai namaḥ |
ōṁ kāmajīvinyai namaḥ |
ōṁ kulastriyai namaḥ |
ōṁ kīrtikāyai namaḥ |
ōṁ kr̥tyāyai namaḥ | 63

ōṁ kīrtyai namaḥ |
ōṁ kulapālikāyai namaḥ |
ōṁ kāmadēvakalāyai namaḥ |
ōṁ kalpalatāyai namaḥ |
ōṁ kāmāṅgavardhinyai namaḥ |
ōṁ kuntāyai namaḥ |
ōṁ kumudaprītāyai namaḥ |
ōṁ kadambakusumōtsukāyai namaḥ |
ōṁ kādambinyai namaḥ | 72

ōṁ kamalinyai namaḥ |
ōṁ kr̥ṣṇānandapradāyinyai namaḥ |
ōṁ kumārīpūjanaratāyai namaḥ |
ōṁ kumārīgaṇaśōbhitāyai namaḥ |
ōṁ kumārīrañjanaratāyai namaḥ |
ōṁ kumārīvratadhāriṇyai namaḥ |
ōṁ kaṅkālyai namaḥ |
ōṁ kamanīyāyai namaḥ |
ōṁ kāmaśāstraviśāradāyai namaḥ | 81

ōṁ kapālakhaṭvāṅgadharāyai namaḥ |
ōṁ kālabhairavarūpiṇyai namaḥ |
ōṁ kōṭaryai namaḥ |
ōṁ kōṭarākṣyai namaḥ |
ōṁ kāśīvāsinyai namaḥ |
ōṁ kailāsavāsinyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ kāryakaryai namaḥ |
ōṁ kāvyaśāstrapramōdinyai namaḥ | 90

ōṁ kāmākarṣaṇarūpāyai namaḥ |
ōṁ kāmapīṭhanivāsinyai namaḥ |
ōṁ kaṅkinyai namaḥ |
ōṁ kākinyai namaḥ |
ōṁ krīḍāyai namaḥ |
ōṁ kutsitāyai namaḥ |
ōṁ kalahapriyāyai namaḥ |
ōṁ kuṇḍagōlōdbhavaprāṇāyai namaḥ |
ōṁ kauśikyai namaḥ | 99

ōṁ kīrtivardhinyai namaḥ |
ōṁ kumbhastanyai namaḥ |
ōṁ kaṭākṣāyai namaḥ |
ōṁ kāvyāyai namaḥ |
ōṁ kōkanadapriyāyai namaḥ |
ōṁ kāntāravāsinyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ kaṭhināyai namaḥ |
ōṁ kr̥ṣṇavallabhāyai namaḥ | 108

iti kakārādi śrī kālī aṣṭōttaraśatanāmāvalī |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed