Kakaradi Kali Ashtottara Shatanama Stotram – kakārādi śrī kālī aṣṭōttaraśatanāma stōtram


bhairava uvāca |
śatanāma pravakṣyāmi kālikāyā varānanē |
yasya prapaṭhanādvāgmī sarvatra vijayī bhavēt || 1 ||

kālī kapālinī kāntā kāmadā kāmasundarī |
kālarātriḥ kālikā ca kālabhairavapūjitā || 2 ||

kurukullā kāminī ca kamanīyasvabhāvinī |
kulīnā kulakartrī ca kulavartmaprakāśinī || 3 ||

kastūrīrasanīlā ca kāmyā kāmasvarūpiṇī |
kakāravarṇanilayā kāmadhēnuḥ karālikā || 4 ||

kulakāntā karālāsyā kāmārtā ca kalāvatī |
kr̥śōdarī ca kāmākhyā kaumārī kulapālinī || 5 ||

kulajā kulakanyā ca kulahā kulapūjitā |
kāmēśvarī kāmakāntā kuñjarēśvaragāminī || 6 ||

kāmadātrī kāmahartrī kr̥ṣṇā caiva kapardinī |
kumudā kr̥ṣṇadēhā ca kālindī kulapūjitā || 7 ||

kāśyapī kr̥ṣṇamātā ca kuliśāṅgī kalā tathā |
krīṁ rūpā kulagamyā ca kamalā kr̥ṣṇapūjitā || 8 ||

kr̥śāṅgī kinnarī kartrī kalakaṇṭhī ca kārtikī |
kambukaṇṭhī kaulinī ca kumudā kāmajīvinī || 9 ||

kulastrī kīrtikā kr̥tyā kīrtiśca kulapālikā |
kāmadēvakalā kalpalatā kāmāṅgavardhinī || 10 ||

kuntā ca kumudaprītā kadambakusumōtsukā |
kādambinī kamalinī kr̥ṣṇānandapradāyinī || 11 ||

kumārīpūjanaratā kumārīgaṇaśōbhitā |
kumārīrañjanaratā kumārīvratadhāriṇī || 12 ||

kaṅkālī kamanīyā ca kāmaśāstraviśāradā |
kapālakhaṭvāṅgadharā kālabhairavarūpiṇī || 13 ||

kōṭarī kōṭarākṣī ca kāśīkailāsavāsinī |
kātyāyanī kāryakarī kāvyaśāstrapramōdinī || 14 ||

kāmākarṣaṇarūpā ca kāmapīṭhanivāsinī |
kaṅkinī kākinī krīḍā kutsitā kalahapriyā || 15 ||

kuṇḍagōlōdbhavaprāṇā kauśikī kīrtivardhinī |
kumbhastanī kaṭākṣā ca kāvyā kōkanadapriyā || 16 ||

kāntāravāsinī kāntiḥ kaṭhinā kr̥ṣṇavallabhā |
iti tē kathitaṁ dēvi guhyādguhyataraṁ param || 17 ||

prapaṭhēdya idaṁ nityaṁ kālīnāmaśatāṣṭakam |
triṣu lōkēṣu dēvēśi tasyā:’sādhyaṁ na vidyatē || 18 ||

prātaḥkālē ca madhyāhnē sāyāhnē ca sadā niśi |
yaḥ paṭhētparayā bhaktyā kālīnāmaśatāṣṭakam || 19 ||

kālikā tasya gēhē ca saṁsthānaṁ kurutē sadā |
śūnyāgārē śmaśānē vā prāntarē jalamadhyataḥ || 20 ||

vahnimadhyē ca saṅgrāmē tathā prāṇasya saṁśayē |
śatāṣṭakaṁ japanmantrī labhatē kṣēmamuttamam || 21 ||

kālīṁ saṁsthāpya vidhivat stutvā nāmaśatāṣṭakaiḥ |
sādhakaḥ siddhimāpnōti kālikāyāḥ prasādataḥ || 22 ||

iti śrī kālī kakārāṣṭōttaraśatanāma stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed