Sri Tara Ashtottara Shatanama Stotram – śrī tārāmbā aṣṭōttaraśatanāma stōtram


śrī śiva uvāca –
tāriṇī taralā tanvī tārā taruṇavallarī |
tārarūpā tarī śyāmā tanukṣīṇapayōdharā || 1 ||

turīyā taruṇā tīvragamanā nīlavāhinī |
ugratārā jayā caṇḍī śrīmadēkajaṭāśirā || 2 ||

taruṇī śāṁbhavī chinnaphālā syādbhadradāyinī |
ugrā ugraprabhā nīlā kr̥ṣṇā nīlasarasvatī || 3 ||

dvitīyā śōbhanā nityā navīnā nityabhīṣaṇā |
caṇḍikā vijayārādhyā dēvī gaganavāhinī || 4 ||

aṭṭahāsā karālāsyā carāsyādīśapūjitā |
saguṇā:’saguṇā:’rādhyā harīndrādiprapūjitā || 5 ||

raktapriyā ca raktākṣī rudhirāsyavibhūṣitā |
balipriyā baliratā durgā balavatī balā || 6 ||

balapriyā balaratā balarāmaprapūjitā |
ardhakēśēśvarī kēśā kēśavā sragvibhūṣitā || 7 ||

padmamālā ca padmākṣī kāmākhyā girinandinī |
dakṣiṇā caiva dakṣā ca dakṣajā dakṣiṇēratā || 8 ||

vajrapuṣpapriyā raktapriyā kusumabhūṣitā |
māhēśvarī mahādēvapriyā pannagabhūṣitā || 9 ||

iḍā ca piṅgalā caiva suṣumnāprāṇarūpiṇī |
gāndhārī pañcamī pañcānanādiparipūjitā || 10 ||

tathyavidyā tathyarūpā tathyamārgānusāriṇī |
tattvarūpā tattvapriyā tattvajñānātmikā:’naghā || 11 ||

tāṇḍavācārasantuṣṭā tāṇḍavapriyakāriṇī |
tālanādaratā krūratāpinī taraṇiprabhā || 12 ||

trapāyuktā trapāmuktā tarpitā tr̥ptikāriṇī |
tāruṇyabhāvasantuṣṭā śakti-rbhaktānurāgiṇī || 13 ||

śivāsaktā śivaratiḥ śivabhaktiparāyaṇā |
tāmradyuti-stāmrarāgā tāmrapātraprabhōjinī || 14 ||

balabhadraprēmaratā balibhu-gbalikalpanī |
rāmapriyā rāmaśaktī rāmarūpānukāriṇī || 15 ||

ityētatkathitaṁ dēvi rahasyaṁ paramādbhutaṁ |
śrutvāmōkṣamavāpnōti tārādēvyāḥ prasādataḥ || 16 ||

ya idaṁ paṭhati stōtraṁ tārāstutirahasyajaṁ |
sarvasiddhiyutō bhūtvā viharēt kṣiti maṇḍalē || 17 ||

tasyaiva mantrasiddhiḥ syānmayi bhaktiranuttamā |
bhavatyēva mahāmāyē satyaṁ satyaṁ na samśayaḥ || 18 ||

mandē maṅgalavārē ca yaḥ paṭhēnniśi samyutaḥ |
tasyaiva mantrasiddhissyādgāṇāpatyaṁ labhēta saḥ || 19 ||

śraddhayā:’śraddhayā vā:’pi paṭhēttārā rahasyakaṁ |
sō:’cirēṇaivakālēna jīvanmuktaśśivō bhavēt || 20 ||

sahasrāvartanāddēvi puraścaryāphalaṁ labhēt |
ēvaṁ satatayuktā yē dhyāyantastvāmupāsatē || 21 ||

tē kr̥tārthā mahēśāni mr̥tyusaṁsāravartmanaḥ || 22 ||

iti śrī svarṇamālātantrē tārāmbāṣṭōttaraśatanāma stōtram |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed