Sri Shodashi Ashtottara Shatanamavali – śrī ṣōḍaśī aṣṭōttaraśatanāmāvalī


ōṁ tripurāyai namaḥ |
ōṁ ṣōḍaśyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ tryakṣarāyai namaḥ |
ōṁ tritayāyai namaḥ |
ōṁ trayyai namaḥ |
ōṁ sundaryai namaḥ |
ōṁ sumukhyai namaḥ |
ōṁ sēvyāyai namaḥ | 9

ōṁ sāmavēdaparāyaṇāyai namaḥ |
ōṁ śāradāyai namaḥ |
ōṁ śabdanilayāyai namaḥ |
ōṁ sāgarāyai namaḥ |
ōṁ saridambarāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ śuddhatanavē namaḥ |
ōṁ sādhvyai namaḥ |
ōṁ śivadhyānaparāyaṇāyai namaḥ | 18

ōṁ svāminyai namaḥ |
ōṁ śambhuvanitāyai namaḥ |
ōṁ śāmbhavyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ samudramathinyai namaḥ |
ōṁ śīghragāminyai namaḥ |
ōṁ śīghrasiddhidāyai namaḥ |
ōṁ sādhusēvyāyai namaḥ |
ōṁ sādhugamyāyai namaḥ | 27

ōṁ sādhusantuṣṭamānasāyai namaḥ |
ōṁ khaṭvāṅgadhāriṇyai namaḥ |
ōṁ kharvāyai namaḥ |
ōṁ khaḍgakharparadhāriṇyai namaḥ |
ōṁ ṣaḍvargabhāvarahitāyai namaḥ |
ōṁ ṣaḍvargaparicārikāyai namaḥ |
ōṁ ṣaḍvargāyai namaḥ |
ōṁ ṣaḍaṅgāyai namaḥ |
ōṁ ṣōḍhāyai namaḥ | 36

ōṁ ṣōḍaśavārṣikyai namaḥ |
ōṁ kraturūpāyai namaḥ |
ōṁ kratumatyai namaḥ |
ōṁ r̥bhukṣakratumaṇḍitāyai namaḥ |
ōṁ kavargādipavargāntāyai namaḥ |
ōṁ antaḥsthāyai namaḥ |
ōṁ anantarūpiṇyai namaḥ |
ōṁ akārākārarahitāyai namaḥ |
ōṁ kālamr̥tyujarāpahāyai namaḥ | 45

ōṁ tanvyai namaḥ |
ōṁ tattvēśvaryai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ trivarṣāyai namaḥ |
ōṁ jñānarūpiṇyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ kāmēśyai namaḥ |
ōṁ chāyāyai namaḥ | 54

ōṁ sañjñāyai namaḥ |
ōṁ arundhatyai namaḥ |
ōṁ nirvikalpāyai namaḥ |
ōṁ mahāvēgāyai namaḥ |
ōṁ mahōtsāhāyai namaḥ |
ōṁ mahōdaryai namaḥ |
ōṁ mēghāyai namaḥ |
ōṁ balākāyai namaḥ |
ōṁ vimalāyai namaḥ | 63

ōṁ vimalajñānadāyinyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ vasundharāyai namaḥ |
ōṁ gōptryai namaḥ |
ōṁ gavāṁ patiniṣēvitāyai namaḥ |
ōṁ bhagāṅgāyai namaḥ |
ōṁ bhagarūpāyai namaḥ |
ōṁ bhaktiparāyaṇāyai namaḥ |
ōṁ bhāvaparāyaṇāyai namaḥ | 72

ōṁ chinnamastāyai namaḥ |
ōṁ mahādhūmāyai namaḥ |
ōṁ dhūmravibhūṣaṇāyai namaḥ |
ōṁ dharmakarmādirahitāyai namaḥ |
ōṁ dharmakarmaparāyaṇāyai namaḥ |
ōṁ sītāyai namaḥ |
ōṁ mātaṅginyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ madhudaityavināśinyai namaḥ | 81

ōṁ bhairavyai namaḥ |
ōṁ bhuvanāyai namaḥ |
ōṁ mātrē namaḥ |
ōṁ abhayadāyai namaḥ |
ōṁ bhavasundaryai namaḥ |
ōṁ bhāvukāyai namaḥ |
ōṁ bagalāyai namaḥ |
ōṁ kr̥tyāyai namaḥ |
ōṁ bālāyai namaḥ | 90

ōṁ tripurasundaryai namaḥ |
ōṁ rōhiṇyai namaḥ |
ōṁ rēvatyai namaḥ |
ōṁ ramyāyai namaḥ |
ōṁ rambhāyai namaḥ |
ōṁ rāvaṇavanditāyai namaḥ |
ōṁ śatayajñamayyai namaḥ |
ōṁ sattvāyai namaḥ |
ōṁ śatakratuvarapradāyai namaḥ | 99

ōṁ śatacandrānanāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sahasrādityasannibhāyai namaḥ |
ōṁ sōmasūryāgninayanāyai namaḥ |
ōṁ vyāghracarmāmbarāvr̥tāyai namaḥ |
ōṁ ardhēndudhāriṇyai namaḥ |
ōṁ mattāyai namaḥ |
ōṁ madirāyai namaḥ |
ōṁ madirēkṣaṇāyai namaḥ | 108


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed