Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhr̥guruvāca |
caturvaktra jagannātha stōtraṁ vada mayi prabhō |
yasyānuṣṭhānamātrēṇa narō bhaktimavāpnuyāt || 1 ||
brahmōvāca |
sahasranāmnāmākr̥ṣya nāmnāmaṣṭōttaraṁ śatam |
guhyādguhyataraṁ guhyaṁ sundaryāḥ parikīrtitam || 2 ||
asya śrīṣōḍaśyaṣṭōttaraśatanāmastōtrasya śambhurr̥ṣiḥ anuṣṭup chandaḥ śrīṣōḍaśī dēvatā dharmārthakāmamōkṣasiddhyarthē japē viniyōgaḥ |
tripurā ṣōḍaśī mātā tryakṣarā tritayā trayī |
sundarī sumukhī sēvyā sāmavēdaparāyaṇā || 3 ||
śāradā śabdanilayā sāgarā saridambarā |
śuddhā śuddhatanuḥ sādhvī śivadhyānaparāyaṇā || 4 ||
svāminī śambhuvanitā śāmbhavī ca sarasvatī |
samudramathinī śīghragāminī śīghrasiddhidā || 5 ||
sādhusēvyā sādhugamyā sādhusantuṣṭamānasā |
khaṭvāṅgadhāriṇī kharvā khaḍgakharparadhāriṇī || 6 ||
ṣaḍvargabhāvarahitā ṣaḍvargaparicārikā |
ṣaḍvargā ca ṣaḍaṅgā ca ṣōḍhā ṣōḍaśavārṣikī || 7 ||
kraturūpā kratumatī r̥bhukṣakratumaṇḍitā |
kavargādipavargāntā antasthā:’nantarūpiṇī || 8 ||
akārākārarahitā kālamr̥tyujarāpahā |
tanvī tattvēśvarī tārā trivarṣā jñānarūpiṇī || 9 ||
kālī karālī kāmēśī chāyā sañjñāpyarundhatī |
nirvikalpā mahāvēgā mahōtsāhā mahōdarī || 10 ||
mēghā balākā vimalā vimalajñānadāyinī |
gaurī vasundharā gōptrī gavāṁ patiniṣēvitā || 11 ||
bhagāṅgā bhagarūpā ca bhaktibhāvaparāyaṇā |
chinnamastā mahādhūmā tathā dhūmravibhūṣaṇā || 12 ||
dharmakarmādirahitā dharmakarmaparāyaṇā |
sītā mātaṅginī mēdhā madhudaityavināśinī || 13 ||
bhairavī bhuvanā mātā:’bhayadā bhavasundarī |
bhāvukā bagalā kr̥tyā bālā tripurasundarī || 14 ||
rōhiṇī rēvatī ramyā rambhā rāvaṇavanditā |
śatayajñamayī sattvā śatakratuvarapradā || 15 ||
śatacandrānanā dēvī sahasrādityasannibhā |
sōmasūryāgninayanā vyāghracarmāmbarāvr̥tā || 16 ||
ardhēndudhāriṇī mattā madirā madirēkṣaṇā |
iti tē kathitaṁ gōpyaṁ nāmnāmaṣṭōttaraṁ śatam || 17 ||
sundaryāḥ sarvadaṁ sēvyaṁ mahāpātakanāśanam |
gōpanīyaṁ gōpanīyaṁ gōpanīyaṁ kalau yugē || 18 ||
sahasranāmapāṭhasya phalaṁ yadvai prakīrtitam |
tasmātkōṭiguṇaṁ puṇyaṁ stavasyāsya prakīrtanāt || 19 ||
paṭhētsadā bhaktiyutō narō yō
niśīthakālē:’pyaruṇōdayē vā |
pradōṣakālē navamīdinē:’thavā
labhēta bhōgānparamādbhutānpriyān || 20 ||
iti brahmayāmalē pūrvakhaṇḍē ṣōḍaśyaṣṭōttaraśatanāma stōtram |
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.