Tripura Sundari Ashtakam – tripurasundaryaṣṭakam


kadambavanacāriṇīṁ munikadambakādambinīṁ
nitambajitabhūdharāṁ suranitambinīsēvitām |
navāmburuhalōcanāmabhinavāmbudaśyāmalāṁ
trilōcanakuṭumbinīṁ tripurasundarīmāśrayē || 1 ||

kadambavanavāsinīṁ kanakavallakīdhāriṇīṁ
mahārhamaṇihāriṇīṁ mukhasamullasadvāruṇīm |
dayāvibhavakāriṇīṁ viśadarōcanācāriṇīṁ
trilōcanakuṭumbinīṁ tripurasundarīmāśrayē || 2 ||

kadambavanaśālayā kucabharōllasanmālayā
kucōpamitaśailayā gurukr̥pālasadvēlayā |
madāruṇakapōlayā madhuragītavācālayā
kayāpi ghananīlayā kavacitā vayaṁ līlayā || 3 ||

kadambavanamadhyagāṁ kanakamaṇḍalōpasthitāṁ
ṣaḍamburuhavāsinīṁ satatasiddhasaudāminīm |
viḍambitajapāruciṁ vikacacandracūḍāmaṇiṁ
trilōcanakuṭumbinīṁ tripurasundarīmāśrayē || 4 ||

kucāñcitavipañcikāṁ kuṭilakuntalālaṅkr̥tāṁ
kuśēśayanivāsinīṁ kuṭilacittavidvēṣiṇīm |
madāruṇavilōcanāṁ manasijārisammōhinīṁ
mataṅgamunikanyakāṁ madhurabhāṣiṇīmāśrayē || 5 ||

smarētprathamapuṣpiṇīṁ rudhirabindunīlāmbarāṁ
gr̥hītamadhupātrikāṁ madavighūrṇanētrāñcalām |
ghanastanabharōnnatāṁ galitacūlikāṁ śyāmalāṁ
trilōcanakuṭumbinīṁ tripurasundarīmāśrayē || 6 ||

sakuṅkumavilēpanāmalakacumbikastūrikāṁ
samandahasitēkṣaṇāṁ saśaracāpapāśāṅkuśām |
aśēṣajanamōhinīmaruṇamālyabhūṣāmbarāṁ
japākusumabhāsurāṁ japavidhau smarāmyambikām || 7 ||

purandarapurandhrikācikurabandhasairandhrikāṁ
pitāmahapativratāpaṭupaṭīracarcāratām |
mukundaramaṇīmaṇīlasadalaṅkriyākāriṇīṁ
bhajāmi bhuvanāmbikāṁ suravadhūṭikācēṭikām || 8 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau tripurasundaryaṣṭakam |


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed