Sri Gauri Dasakam – śrī gaurī daśakam


līlālabdhasthāpitaluptākhilalōkāṁ
lōkātītairyōgibhirantaściramr̥gyām |
bālādityaśrēṇisamānadyutipuñjāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 1 ||

pratyāhāradhyānasamādhisthitibhājāṁ
nityaṁ cittē nirvr̥tikāṣṭhāṁ kalayantīm |
satyajñānānandamayīṁ tāṁ tanurūpāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 2 ||

candrāpīḍānanditamandasmitavaktrāṁ
candrāpīḍālaṅkr̥tanīlālakabhārām |
indrōpēndrādyarcitapādāmbujayugmāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 3 ||

ādikṣāntāmakṣaramūrtyā vilasantīṁ
bhūtē bhūtē bhūtakadambaprasavitrīm |
śabdabrahmānandamayīṁ tāṁ taṭidābhāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 4 ||

mūlādhārādutthitavīthyā vidhirandhraṁ
sauraṁ cāndraṁ vyāpya vihārajvalitāṅgīm |
yēyaṁ sūkṣmātsūkṣmatanustāṁ sukharūpāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 5 ||

nityaḥ śuddhō niṣkala ēkō jagadīśaḥ
sākṣī yasyāḥ sargavidhau saṁharaṇē ca |
viśvatrāṇakrīḍanalōlāṁ śivapatnīṁ
gaurīmambāmamburuhākṣīmahamīḍē || 6 ||

yasyāḥ kukṣau līnamakhaṇḍaṁ jagadaṇḍaṁ
bhūyō bhūyaḥ prādurabhūdutthitamēva |
patyā sārdhaṁ tāṁ rajatādrau viharantīṁ
gaurīmambāmamburuhākṣīmahamīḍē || 7 ||

yasyāmōtaṁ prōtamaśēṣaṁ maṇimālā-
-sūtrē yadvatkāpi caraṁ cāpyacaraṁ ca |
tāmadhyātmajñānapadavyā gamanīyāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 8 ||

nānākāraiḥ śaktikadambairbhuvanāni
vyāpya svairaṁ krīḍati yēyaṁ svayamēkā |
kalyāṇīṁ tāṁ kalpalatāmānatibhājāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 9 ||

āśāpāśaklēśavināśaṁ vidadhānāṁ
pādāmbhōjadhyānaparāṇāṁ puruṣāṇām |
īśāmīśārdhāṅgaharāṁ tāmabhirāmāṁ
gaurīmambāmamburuhākṣīmahamīḍē || 10 ||

prātaḥkālē bhāvaviśuddhaḥ praṇidhānā-
-dbhaktyā nityaṁ jalpati gaurīdaśakaṁ yaḥ |
vācāṁ siddhiṁ sampadamagryāṁ śivabhaktiṁ
tasyāvaśyaṁ parvataputrī vidadhāti || 11 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau gaurī daśakam |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed