Devi aparadha kshamapana stotram – dēvyaparādha kṣamāpaṇa stōtram


na mantraṁ nō yantraṁ tadapi ca na jānē stutimahō
na cāhvānaṁ dhyānam tadapi ca na jānē stutikathāḥ |
na jānē mudrāstē tadapi ca na jānē vilapanaṁ
paraṁ jānē mātastvadanusaraṇaṁ klēśaharaṇam || 1 ||

vidhērajñānēna draviṇavirahēṇālasatayā
vidhēyāśakyatvāttava caraṇayōryā cyutirabhūt |
tadētat kṣantavyaṁ janani sakalōddhāriṇi śivē
kuputrō jāyēta kvacidapi kumātā na bhavati || 2 ||

pr̥thivyāṁ putrāstē janani bahavaḥ santi saralāḥ
paraṁ tēṣāṁ madhyē viralataralō:’haṁ tava sutaḥ |
madīyō:’yaṁ tyāgaḥ samucitamidaṁ nō tava śivē
kuputrō jāyēta kvacidapi kumātā na bhavati || 3 ||

jaganmātarmātastava caraṇasēvā na racitā
na vā dattaṁ dēvi draviṇamapi bhūyastava mayā |
tathāpi tvaṁ snēhaṁ mayi nirupamaṁ yatprakuruṣē
kuputrō jāyēta kvacidapi kumātā na bhavati || 4 ||

parityaktā dēvānvividhavidhisēvākulatayā
mayā pañcāśītēradhikamapanītē tu vayasi |
idānīṁ cēnmātastava yadi kr̥pā nāpi bhavitā
nirālambō lambōdarajanani kaṁ yāmi śaraṇam || 5 ||

śvapākō jalpākō bhavati madhupākōpamagirā
nirātaṅkō raṅkō viharati ciraṁ kōṭikanakaiḥ |
tavāparṇē karṇē viśati manuvarṇē phalamidaṁ
janaḥ kō jānītē janani japanīyaṁ japavidhau || 6 ||

citābhasmālēpō garalamaśanaṁ dikpaṭadharō
jaṭādhārī kaṇṭhē bhujagapatihārī paśupatiḥ |
kapālī bhūtēśō bhajati jagadīśaikapadavīṁ
bhavānī tvatpāṇigrahaṇaparipāṭī phalamidam || 7 ||

na mōkṣasyākāṅkṣā na ca vibhavavāñchāpi ca na mē
na vijñānāpēkṣā śaśimukhi sukhēcchāpi na punaḥ |
atastvāṁ samyācē janani jananaṁ yātu mama vai
mr̥ḍānī rudrāṇī śiva śiva bhavānīti japataḥ || 8 ||

nārādhitāsi vidhinā vividhōpacāraiḥ
kiṁ rūkṣacintanaparairna kr̥taṁ vacōbhiḥ |
śyāmē tvamēva yadi kiñcana mayyanāthē
dhatsē kr̥pāmucitamamba paraṁ tavaiva || 9 ||

āpatsu magnaḥ smaraṇaṁ tvadīyaṁ
karōmi durgē karuṇārṇavē śivē |
naitacchaṭhatvaṁ mama bhāvayēthāḥ
kṣudhātr̥ṣārtāḥ jananīṁ smaranti || 10 ||

jagadamba vicitramatra kiṁ
paripūrṇā karuṇāsti cēnmayi |
aparādhaparamparāvr̥taṁ
na hi mātā samupēkṣatē sutam || 11 ||

matsamaḥ pātakī nāsti pāpaghnī tvatsamā na hi |
ēvaṁ jñātvā mahādēvī yathā yōgyaṁ tathā kuru || 12 ||

iti śrīmacchaṅkarācārya viracitaṁ dēvyaparādhakṣamāpaṇa stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed