stōtranidhi → śrī viṣṇu stōtrāṇi → saṅkaṣṭanāśana viṣṇu stōtram nārada uvāca | punardaityān samāyātān dr̥ṣṭvā dēvāḥ savāsavāḥ | bhayātprakampitāḥ...
śrīśuka uvāca - tadā dēvarṣigandharvā brahmēśānapurōgamāḥ | mumucuḥ kusumāsāraṁ śaṁsantaḥ karma taddharēḥ || 1 || nēdurdundubhayō divyā gandharvā nanr̥turjaguḥ...
śrībādarāyaṇiruvāca - ēvaṁ vyavasitō buddhyā samādhāya manō hr̥di | jajāpa paramaṁ jāpyaṁ prāgjanmanyanuśikṣitam || 1 || śrīgajēndra uvāca - ōṁ namō bhagavatē...
stōtranidhi → śrī viṣṇu stōtrāṇi → gajēndra mōkṣaḥ (śrīmadbhāgavatam) 1 śrīśuka uvāca - āsīdgirivarō rājan trikūṭa iti viśrutaḥ | kṣīrōdēnāvr̥taḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → bhagavat stutiḥ (bhīṣma kr̥tam) bhīṣma uvāca | iti matirupakalpitā vitr̥ṣṇā bhagavati sātvatapuṅgavē vibhūmni |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī viṣṇu stavanam mārkaṇḍēya uvāca | naraṁ nr̥siṁhaṁ naranāthamacyutaṁ pralambabāhuṁ kamalāyatēkṣaṇam |...
stōtranidhi → daśāvatāra stōtrāṇi → śrī balarāma kavacam duryōdhana uvāca | gōpībhyaḥ kavacaṁ dattaṁ gargācāryēṇa dhīmatā | sarvarakṣākaraṁ divyaṁ dēhi...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puṇḍarīkākṣa stōtram varāha uvāca | namastē puṇḍarīkākṣa namastē madhusūdana | namastē sarvalōkēśa namastē...
stōtranidhi → daśāvatāra stōtrāṇi → śrī paraśurāmāṣṭāviṁśatināma stōtram r̥ṣiruvāca | yamāhurvāsudēvāṁśaṁ haihayānāṁ kulāntakam | triḥsaptakr̥tvō ya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha stutiḥ 3 (padmapurāṇē) dēvā ūcuḥ | namō yajñavarāhāya namastē śatabāhavē | namastē dēvadēvāya namastē...
stōtranidhi → śrī viṣṇu stōtrāṇi → muktakamaṅgalam śrīśailēśadayāpātraṁ dhībhaktyādiguṇārṇavam | yatīndrapravaṇaṁ vandē ramyajāmātaraṁ munim ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śaraṇāgati gadyam yō nityamacyutapadāmbujayugmarukma vyāmōhatastaditarāṇi tr̥ṇāya mēnē | asmadgurōrbhagavatō:'sya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī lakṣmīnārāyaṇāṣṭakam ārtānāṁ duḥkhaśamanē dīkṣitaṁ prabhumavyayam | aśēṣajagadādhāraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī vaikuṇṭha gadyam yāmunāryasudhāmbhōdhimavagāhya yathāmati | ādāya bhaktiyōgākhyaṁ ratnaṁ sandarśayāmyaham || svādhīna...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivakēśava stutiḥ (yama kr̥tam) dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau ||...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇa stōtram 3 (mahābhāratē) nārāyaṇāya śuddhāya śāśvatāya dhruvāya ca | bhūtabhavyabhavēśāya śivāya...
stōtranidhi → śrī viṣṇu stōtrāṇi → suparṇa stōtram dēvā ūcuḥ | tvaṁ r̥ṣistvaṁ mahābhāgaḥ tvaṁ dēvaḥ patagēśvaraḥ | tvaṁ prabhustapanaḥ sūryaḥ...
stōtranidhi → daśāvatāra stōtrāṇi → śrī varāha kavacam ādyaṁ raṅgamiti prōktaṁ vimānaṁ raṅga sañjñitam | śrīmuṣṇaṁ vēṅkaṭādriṁ ca sālagrāmaṁ ca...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī anantapadmanābha maṅgala stōtram śriyaḥkāntāya kalyāṇanidhayē nidhayē:'rthinām | śrīśēṣaśāyinē anantapadmanābhāya...
stōtranidhi → daśāvatāra stōtrāṇi → śrī vāmana stōtram 3 (vāmanapurāṇē) lōmaharṣaṇa uvāca | dēvadēvō jagadyōnirayōnirjagadādijaḥ | anādirādirviśvasya varēṇyō...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī nārāyaṇāṣṭakam vātsalyādabhayapradānasamayādārtārtinirvāpaṇā- -daudāryādaghaśōṣaṇādagaṇitaśrēyaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrīnivāsa vidyā mantrāḥ (dhanyavādaḥ - śrī naṇḍūri śrīnivāsaḥ) (sūcanā - pratidina ślokapaṭhanānantaraṃ śrī...
stōtranidhi → śrī viṣṇu stōtrāṇi → ṣōḍaśāyudha stōtram svasaṅkalpakalākalpairāyudhairāyudhēśvaraḥ | juṣṭaḥ ṣōḍaśabhirdivyairjuṣatāṁ vaḥ paraḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī garuḍa dvādaśanāma stōtram suparṇaṁ vainatēyaṁ ca nāgāriṁ nāgabhīṣaṇam | jitāntakaṁ viṣāriṁ ca ajitaṁ...