Dvadasa Jyothirlingani – dvādaśa jyōtirliṅgāni

stōtranidhi → śrī śiva stōtrāṇi → dvādaśa jyōtirliṅgāni saurāṣṭrē sōmanāthaṁ ca śrīśailē mallikārjunam | ujjayinyāṁ mahākālamōṅkāramamalēśvaram || 1 ||...

Suvarnamala stuti – suvarṇamālā stutiḥ

stōtranidhi → śrī śiva stōtrāṇi → suvarṇamālā stutiḥ atha kathamapi madrāsanāṁ tvadguṇalēśairviśōdhayāmi vibhō | sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē...

Shiva bhujanga stotram – śivabhujaṅgam

stōtranidhi → śrī śiva stōtrāṇi → śivabhujaṅgam galaddānagaṇḍaṁ miladbhr̥ṅgaṣaṇḍaṁ calaccāruśuṇḍaṁ jagattrāṇaśauṇḍam | kanaddantakāṇḍaṁ...

Sivanandalahari – śivānandalaharī

stōtranidhi → śrī śiva stōtrāṇi → śivānandalaharī kalābhyāṁ cūḍālaṅkr̥taśaśikalābhyāṁ nijatapaḥ- -phalābhyāṁ bhaktēṣu prakaṭitaphalābhyāṁ bhavatu mē |...

Vedasara Siva stotram – vēdasāraśiva stōtram

stōtranidhi → śrī śiva stōtrāṇi → vēdasāraśiva stōtram paśūnāṁ patiṁ pāpanāśaṁ parēśaṁ gajēndrasya kr̥ttiṁ vasānaṁ varēṇyam | jaṭājūṭamadhyē...

Dasa Sloki Stuti – daśaślōkī stutiḥ

stōtranidhi → śrī śiva stōtrāṇi → daśaślōkī stutiḥ sāmbō naḥ kuladaivataṁ paśupatē sāmba tvadīyā vayaṁ sāmbaṁ staumi surāsurōragagaṇāḥ sāmbēna...

Ardhanarishwara Stotram – ardhanārīśvara stōtram

stōtranidhi → śrī śiva stōtrāṇi → ardhanārīśvara stōtram cāmpēyagaurārdhaśarīrakāyai karpūragaurārdhaśarīrakāya | dhammillakāyai ca jaṭādharāya namaḥ śivāyai ca...
error: Not allowed