Kalabhairava Ashtakam in English – kālabhairavāṣṭakam


dēvarājasēvyamānapāvanāṅghripaṅkajaṁ
vyālayajñasūtraminduśēkharaṁ kr̥pākaram |
nāradādiyōgibr̥ndavanditaṁ digambaraṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 1 ||

bhānukōṭibhāsvaraṁ bhavābdhitārakaṁ paraṁ
nīlakaṇṭhamīpsitārthadāyakaṁ trilōcanam |
kālakālamambujākṣamakṣaśūlamakṣaraṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 2 ||

śūlaṭaṅkapāśadaṇḍapāṇimādikāraṇaṁ
śyāmakāyamādidēvamakṣaraṁ nirāmayam |
bhīmavikramaṁ prabhuṁ vicitratāṇḍavapriyaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 3 ||

bhuktimuktidāyakaṁ praśastacāruvigrahaṁ
bhaktavatsalaṁ sthiraṁ samastalōkavigraham |
nikvaṇanmanōjñahēmakiṅkiṇīlasatkaṭiṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 4 ||

dharmasētupālakaṁ tvadharmamārganāśakaṁ
karmapāśamōcakaṁ suśarmadāyakaṁ vibhum |
svarṇavarṇakēśapāśaśōbhitāṅganirmalaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 5 ||

ratnapādukāprabhābhirāmapādayugmakaṁ
nityamadvitīyamiṣṭadaivataṁ nirañjanam |
mr̥tyudarpanāśanaṁ karāladaṁṣṭrabhūṣaṇaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 6 ||

aṭ-ṭahāsabhinnapadmajāṇḍakōśasantatiṁ
dr̥ṣṭipātanaṣṭapāpajālamugraśāsanam |
aṣṭasiddhidāyakaṁ kapālamālikādharaṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 7 ||

bhūtasaṅghanāyakaṁ viśālakīrtidāyakaṁ
kāśivāsilōkapuṇyapāpaśōdhakaṁ vibhum |
nītimārgakōvidaṁ purātanaṁ jagatpatiṁ
kāśikāpurādhinātha kālabhairavaṁ bhajē || 8 ||

kālabhairavāṣṭakaṁ paṭhanti yē manōharaṁ
jñānamuktisādhakaṁ vicitrapuṇyavardhanam |
śōkamōhadainyalōbhakōpatāpanāśanaṁ
tē prayānti kālabhairavāṅghrisannidhiṁ dhruvam || 9 ||

iti śrīmacchaṅkarācārya viracitaṁ kālabhairavāṣṭakaṁ sampūrṇam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed