Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
saurāṣṭradēśē viśadētiramyē
jyōtirmayaṁ candrakalāvataṁsam |
bhaktapradānāya kr̥pāvatīrṇaṁ
taṁ sōmanāthaṁ śaraṇaṁ prapadyē || 1 ||
śrīśailaśr̥ṅgē vividhaprasaṅgē
śēṣādriśr̥ṅgē:’pi sadā vasantam |
tamarjunaṁ mallikapūrvamēnaṁ
namāmi saṁsārasamudrasētum || 2 ||
avantikāyāṁ vihitāvatāraṁ
muktipradānāya ca sajjanānām |
akālamr̥tyōḥ parirakṣaṇārthaṁ
vandē mahākālamahāsurēśam || 3 ||
kāvērikānarmadayōḥ pavitrē
samāgamē sajjanatāraṇāya |
sadaiva māndhātr̥purē vasantaṁ
ōṅkāramīśaṁ śivamēkamīḍē || 4 ||
pūrvōttarē prajvalikānidhānē
sadā vasantaṁ girijāsamētam |
surāsurārādhitapādapadmaṁ
śrīvaidyanāthaṁ tamahaṁ namāmi || 5 ||
yāmyē sadaṅgē nagarē:’tiramyē
vibhūṣitāṅgaṁ vividhaiśca bhōgaiḥ |
sadbhaktimuktipradamīśamēkaṁ
śrīnāganāthaṁ śaraṇaṁ prapadyē || 6 ||
mahādripārśvē ca taṭē ramantaṁ
sampūjyamānaṁ satataṁ munīndraiḥ |
surāsurairyakṣamahōragādyaiḥ
kēdāramīśaṁ śivamēkamīḍē || 7 ||
sahyādriśīrṣē vimalē vasantaṁ
gōdāvarītīrapavitradēśē |
yaddarśanātpātakamāśu nāśaṁ
prayāti taṁ tryambakamīśamīḍē || 8 ||
sutāmraparṇījalarāśiyōgē
nibadhya sētuṁ viśikhairasaṅkhyaiḥ |
śrīrāmacandrēṇa samarpitaṁ taṁ
rāmēśvarākhyaṁ niyataṁ namāmi || 9 ||
yaṁ ḍākinīśākinīkāsamājē
niṣēvyamāṇaṁ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṁ
taṁ śaṅkaraṁ bhaktahitaṁ namāmi || 10 ||
sānandamānandavanē vasanta-
-mānandakandaṁ hatapāpabr̥ndam |
vārāṇasīnāthamanāthanāthaṁ
śrīviśvanāthaṁ śaraṇaṁ prapadyē || 11 ||
ilāpurē ramyaviśālakē:’smin
samullasantaṁ ca jagadvarēṇyam |
vandē mahōdāratarasvabhāvaṁ
ghr̥ṣṇēśvarākhyaṁ śaraṇaṁ prapadyē || 12 ||
jyōtirmayadvādaśaliṅgakānāṁ
śivātmanāṁ prōktamidaṁ kramēṇa |
stōtraṁ paṭhitvā manujō:’tibhaktyā
phalaṁ tadālōkya nijaṁ bhajēcca || 13 ||
iti dvādaśa jyōtirliṅga stōtram ||
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.