Dvadasa jyothirlinga Stotram – dvādaśa jyōtirliṅga stōtram


saurāṣṭradēśē viśadētiramyē
jyōtirmayaṁ candrakalāvataṁsam |
bhaktapradānāya kr̥pāvatīrṇaṁ
taṁ sōmanāthaṁ śaraṇaṁ prapadyē || 1 ||

śrīśailaśr̥ṅgē vividhaprasaṅgē
śēṣādriśr̥ṅgē:’pi sadā vasantam |
tamarjunaṁ mallikapūrvamēnaṁ
namāmi saṁsārasamudrasētum || 2 ||

avantikāyāṁ vihitāvatāraṁ
muktipradānāya ca sajjanānām |
akālamr̥tyōḥ parirakṣaṇārthaṁ
vandē mahākālamahāsurēśam || 3 ||

kāvērikānarmadayōḥ pavitrē
samāgamē sajjanatāraṇāya |
sadaiva māndhātr̥purē vasantaṁ
ōṅkāramīśaṁ śivamēkamīḍē || 4 ||

pūrvōttarē prajvalikānidhānē
sadā vasantaṁ girijāsamētam |
surāsurārādhitapādapadmaṁ
śrīvaidyanāthaṁ tamahaṁ namāmi || 5 ||

yāmyē sadaṅgē nagarē:’tiramyē
vibhūṣitāṅgaṁ vividhaiśca bhōgaiḥ |
sadbhaktimuktipradamīśamēkaṁ
śrīnāganāthaṁ śaraṇaṁ prapadyē || 6 ||

mahādripārśvē ca taṭē ramantaṁ
sampūjyamānaṁ satataṁ munīndraiḥ |
surāsurairyakṣamahōragādyaiḥ
kēdāramīśaṁ śivamēkamīḍē || 7 ||

sahyādriśīrṣē vimalē vasantaṁ
gōdāvarītīrapavitradēśē |
yaddarśanātpātakamāśu nāśaṁ
prayāti taṁ tryambakamīśamīḍē || 8 ||

sutāmraparṇījalarāśiyōgē
nibadhya sētuṁ viśikhairasaṅkhyaiḥ |
śrīrāmacandrēṇa samarpitaṁ taṁ
rāmēśvarākhyaṁ niyataṁ namāmi || 9 ||

yaṁ ḍākinīśākinīkāsamājē
niṣēvyamāṇaṁ piśitāśanaiśca |
sadaiva bhīmādipadaprasiddhaṁ
taṁ śaṅkaraṁ bhaktahitaṁ namāmi || 10 ||

sānandamānandavanē vasanta-
-mānandakandaṁ hatapāpabr̥ndam |
vārāṇasīnāthamanāthanāthaṁ
śrīviśvanāthaṁ śaraṇaṁ prapadyē || 11 ||

ilāpurē ramyaviśālakē:’smin
samullasantaṁ ca jagadvarēṇyam |
vandē mahōdāratarasvabhāvaṁ
ghr̥ṣṇēśvarākhyaṁ śaraṇaṁ prapadyē || 12 ||

jyōtirmayadvādaśaliṅgakānāṁ
śivātmanāṁ prōktamidaṁ kramēṇa |
stōtraṁ paṭhitvā manujō:’tibhaktyā
phalaṁ tadālōkya nijaṁ bhajēcca || 13 ||

iti dvādaśa jyōtirliṅga stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed