Dasa Sloki Stuti – daśaślōkī stutiḥ


sāmbō naḥ kuladaivataṁ paśupatē sāmba tvadīyā vayaṁ
sāmbaṁ staumi surāsurōragagaṇāḥ sāmbēna santāritāḥ |
sāmbāyāstu namō mayā viracitaṁ sāmbātparaṁ nō bhajē
sāmbasyānucarō:’smyahaṁ mama ratiḥ sāmbē parabrahmaṇi || 1 ||

viṣṇvādyāśca puratrayaṁ suragaṇā jētuṁ na śaktāḥ svayaṁ
yaṁ śambhuṁ bhagavanvayaṁ tu paśavō:’smākaṁ tvamēvēśvaraḥ |
svasvasthānaniyōjitāḥ sumanasaḥ svasthā babhūvustata-
-stasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 2 ||

kṣōṇī yasya rathō rathāṅgayugalaṁ candrārkabimbadvayaṁ
kōdaṇḍaḥ kanakācalō harirabhūdbāṇō vidhiḥ sārathiḥ |
tūṇīrō jaladhirhayāḥ śruticayō maurvī bhujaṅgādhipa-
-stasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 3 ||

yēnāpāditamaṅgajāṅgabhasitaṁ divyāṅgarāgaiḥ samaṁ
yēna svīkr̥tamabjasambhavaśiraḥ sauvarṇapātraiḥ samam |
yēnāṅgīkr̥tamacyutasya nayanaṁ pūjāravindaiḥ samaṁ
tasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 4 ||

gōvindādadhikaṁ na daivatamiti prōccārya hastāvubhā-
-vuddhr̥tyātha śivasya saṁnidhigatō vyāsō munīnāṁ varaḥ |
yasya stambhitapāṇirānatikr̥tā nandīśvarēṇābhava-
-ttasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 5 ||

ākāśaścikurāyatē daśadiśābhōgō dukūlāyatē
śītāṁśuḥ prasavāyatē sthiratarānandaḥ svarūpāyatē |
vēdāntō nilayāyatē suvinayō yasya svabhāvāyatē
tasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 6 ||

viṣṇuryasya sahasranāmaniyamādambhōruhāṇyarcaya-
-nnēkōnōpacitēṣu nētrakamalaṁ naijaṁ padābjadvayē |
sampūjyāsurasaṁhatiṁ vidalayaṁstrailōkyapālō:’bhava-
-ttasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 7 ||

śauriṁ satyagiraṁ varāhavapuṣaṁ pādāmbujādarśanē
cakrē yō dayayā samastajagatāṁ nāthaṁ śirōdarśanē |
mithyāvācamapūjyamēva satataṁ haṁsasvarūpaṁ vidhiṁ
tasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 8 ||

yasyāsandharaṇījalāgnipavanavyōmārkacandrādayō
vikhyātāstanavō:’ṣṭadhā pariṇatā nānyattatō vartatē |
ōṅkārārthavivēcanī śrutiriyaṁ cācaṣṭa turyaṁ śivaṁ
tasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 9 ||

viṣṇubrahmasurādhipaprabhr̥tayaḥ sarvē:’pi dēvā yadā
sambhūtājjaladhērviṣātparibhavaṁ prāptāstadā satvaram |
tānārtāṁśaraṇāgatāniti surānyō:’rakṣadardhakṣaṇā-
-ttasminmē hr̥dayaṁ sukhēna ramatāṁ sāmbē parabrahmaṇi || 10 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau daśaślōkīstutiḥ sampūrṇā ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed