Dakshinamurthy ashtakam – śrī dakṣiṇāmūrtyaṣṭakam


viśvaṁ darpaṇadr̥śyamānanagarītulyaṁ nijāntargataṁ
paśyannātmani māyayā bahirivōdbhūtaṁ yathā nidrayā
yaḥ sākṣātkurutē prabōdhasamayē svātmānamēvādvayaṁ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 1 ||

bījasyāntarivāṅkurō jagadidaṁ prāṅnirvikalpaṁ punaḥ
māyākalpitadēśakālakalanāvaicitryacitrīkr̥tam
māyāvīva vijr̥mbhayatyapi mahāyōgīva yaḥ svēcchayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 2 ||

yasyaiva sphuraṇaṁ sadātmakamasatkalpārthagaṁ bhāsatē
sākṣāttattvamasīti vēdavacasā yō bōdhayatyāśritān
yatsākṣātkaraṇādbhavēnna punarāvr̥ttirbhavāmbhōnidhau
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 3 ||

nānācchidraghaṭōdarasthitamahādīpaprabhābhāsvaraṁ
jñānaṁ yasya tu cakṣurādikaraṇadvārā bahiḥ spandatē
jānāmīti tamēva bhāntamanubhātyētatsamastaṁ jagat
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 4 ||

dēhaṁ prāṇamapīndriyāṇyapi calāṁ buddhiṁ ca śūnyaṁ viduḥ
strībālāndhajaḍōpamāstvahamiti bhrāntā bhr̥śaṁ vādinaḥ
māyāśaktivilāsakalpitamahāvyāmōhasaṁhāriṇē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 5 ||

rāhugrastadivākarēndusadr̥śō māyāsamācchādanāt
sanmātraḥ karaṇōpasaṁharaṇatō yō:’bhūtsuṣuptaḥ pumān
prāgasvāpsamiti prabōdhasamayē yaḥ pratyabhijñāyatē
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 6 ||

bālyādiṣvapi jāgradādiṣu tathā sarvāsvavasthāsvapi
vyāvr̥ttāsvanuvartamānamahamityantaḥ sphurantaṁ sadā
svātmānaṁ prakaṭīkarōti bhajatāṁ yō mudrayā bhadrayā
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 7 ||

viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ
śiṣyācāryatayā tathaiva pitr̥putrādyātmanā bhēdataḥ
svapnē jāgrati vā ya ēṣa puruṣō māyāparibhrāmitaḥ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 8 ||

bhūrambhāṁsyanalō:’nilō:’mbaramaharnāthō himāṁśuḥ pumān
ityābhāti carācarātmakamidaṁ yasyaiva mūrtyaṣṭakam
nānyatkiñcana vidyatē vimr̥śatāṁ yasmātparasmādvibhōḥ
tasmai śrīgurumūrtayē nama idaṁ śrīdakṣiṇāmūrtayē || 9 ||

sarvātmatvamiti sphuṭīkr̥tamidaṁ yasmādamuṣmiṁstavē
tēnāsya śravaṇāttadarthamananāddhyānācca saṅkīrtanāt
sarvātmatvamahāvibhūtisahitaṁ syādīśvaratvaṁ svataḥ
siddhyēttatpunaraṣṭadhā pariṇataṁ caiśvaryamavyāhatam || 10 ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Dakshinamurthy ashtakam – śrī dakṣiṇāmūrtyaṣṭakam

Leave a Reply

error: Not allowed