Suvarnamala stuti – suvarṇamālā stutiḥ


atha kathamapi madrāsanāṁ tvadguṇalēśairviśōdhayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 1 ||

ākhaṇḍalamadakhaṇḍanapaṇḍita taṇḍupriya caṇḍīśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 2 ||

ibhacarmāmbara śambararipuvapurapaharaṇōjjvalanayana vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 3 ||

īśa girīśa narēśa parēśa mahēśa bilēśayabhūṣaṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 4 ||

umayā divyasumaṅgalavigrahayāliṅgitavāmāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 5 ||

ūrīkuru māmajñamanāthaṁ dūrīkuru mē duritaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 6 ||

r̥ṣivaramānasahaṁsa carācarajananasthitilayakāraṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 7 ||

r̥̄kṣādhīśakirīṭa mahōkṣārūḍha vidhr̥tarudrākṣa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 8 ||

luvarṇadvandvamavr̥ntasukusumamivāṅghrau tavārpayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 9 ||

ēkaṁ saditi śrutyā tvamēva sadasītyupāsmahē mr̥ḍa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 10 ||

aikyaṁ nijabhaktēbhyō vitarasi viśvambharō:’tra sākṣī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 11 ||

ōmiti tava nirdēṣṭrī māyāsmākaṁ mr̥ḍōpakartrī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 12 ||

audāsyaṁ sphuṭayati viṣayēṣu digambaratā ca tavaiva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 13 ||

antaḥkaraṇaviśuddhiṁ bhaktiṁ ca tvayi satīṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 14 ||

astōpādhisamastavyastai rūpairjaganmayō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 15 ||

karuṇāvaruṇālaya mayi dāsa udāsastavōcitō na hi bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 16 ||

khalasahavāsaṁ vighaṭaya ghaṭaya satāmēva saṅgamaniśaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 17 ||

garalaṁ jagadupakr̥tayē gilitaṁ bhavatā samō:’sti kō:’tra vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 18 ||

ghanasāragauragātra pracurajaṭājūṭabaddhagaṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 19 ||

jñaptiḥ sarvaśarīrēṣvakhaṇḍitā yā vibhāti sā tvaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 20 ||

capalaṁ mama hr̥dayakapiṁ viṣayadrucaraṁ dr̥ḍhaṁ badhāna vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 21 ||

chāyā sthāṇōrapi tava tāpaṁ namatāṁ haratyahō śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 22 ||

jaya kailāsanivāsa pramathagaṇādhīśa bhūsurārcita bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 23 ||

jhaṇutakajhaṅkiṇujhaṇutatkiṭataka-śabdairnaṭasi mahānaṭa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 24 ||

jñānaṁ vikṣēpāvr̥tirahitaṁ kuru mē gurustvamēva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 25 ||

ṭaṅkārastava dhanuṣō dalayati hr̥dayaṁ dviṣāmaśaniriva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 26 ||

ṭhākr̥tiriva tava māyā bahirantaḥ śūnyarūpiṇī khalu bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 27 ||

ḍambaramamburuhāmapi dalayatyanaghaṁ tvadaṅghriyugalaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 28 ||

ḍhakkākṣasūtraśūladruhiṇakarōṭīsamullasatkara bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 29 ||

ṇākāragarbhiṇī cēcchubhadā tē śaragatirnr̥ṇāmiha bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 30 ||

tava manvatisañjapataḥ sadyastarati narō hi bhavābdhiṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 31 ||

thūtkārastasya mukhē bhūyāttē nāma nāsti yasya vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 32 ||

dayanīyaśca dayāluḥ kō:’sti madanyastvadanya iha vada bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 33 ||

dharmasthāpanadakṣa tryakṣa gurō dakṣayajñaśikṣaka bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 34 ||

nanu tāḍitō:’si dhanuṣā lubdhadhiyā tvaṁ purā narēṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 35 ||

parimātuṁ tava mūrtiṁ nālamajastatparātparō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 36 ||

phalamiha nr̥tayā januṣastvatpadasēvā sanātanēśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 37 ||

balamārōgyaṁ cāyustvadguṇarucitāṁ ciraṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 38 ||

bhagavanbharga bhayāpaha bhūtapatē bhūtibhūṣitāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 39 ||

mahimā tava na hi māti śrutiṣu himānīdharātmajādhava bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 40 ||

yamaniyamādibhiraṅgairyaminō hr̥dayē bhajanti sa tvaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 41 ||

rajjāvahiriva śuktau rajatamiva tvayi jaganti bhānti vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 42 ||

labdhvā bhavatprasādāccakraṁ vidhuravati lōkamakhilaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 43 ||

vasudhātaddharatacchayarathamaurvīśara parākr̥tāsura bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 44 ||

śarva dēva sarvōttama sarvada durvr̥ttagarvaharaṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 45 ||

ṣaḍripuṣaḍūrmiṣaḍvikārahara sanmukha ṣaṇmukhajanaka vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 46 ||

satyaṁ jñānamanantaṁ brahmētyētallakṣaṇalakṣita bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 47 ||

hāhāhūhūmukhasuragāyakagītāpadānapadya vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 48 ||

lādirna hi prayōgastadantamiha maṅgalaṁ sadāstu vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 49 ||

kṣaṇamiva divasānnēṣyati tvatpadasēvākṣaṇōtsukaḥ śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 50 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau suvarṇamālā stutiḥ sampūrṇā ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed