Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhavāni stōtuṁ tvāṁ prabhavati caturbhirna vadanaiḥ
prajānāmīśānastripuramathanaḥ pañcabhirapi |
na ṣaḍbhiḥ sēnānīrdaśaśatamukhairapyahipati-
-stadānyēṣāṁ kēṣāṁ kathaya kathamasminnavasaraḥ || 1 ||
ghr̥takṣīradrākṣāmadhumadhurimā kairapi padai-
-rviśiṣyānākhyēyō bhavati rasanāmātraviṣayaḥ |
tathā tē saundaryaṁ paramaśivadr̥ṅmātraviṣayaḥ
kathaṅkāraṁ brūmaḥ sakalanigamāgōcaraguṇē || 2 ||
mukhē tē tāmbūlaṁ nayanayugalē kajjalakalā
lalāṭē kāśmīraṁ vilasati galē mauktikalatā |
sphuratkāñcī śāṭī pr̥thukaṭitaṭē hāṭakamayī
bhajāmi tvāṁ gaurīṁ nagapatikiśōrīmaviratam || 3 ||
virājanmandāradrumakusumahārastanataṭī-
-nadadvīṇānādaśravaṇavilasatkuṇḍalaguṇā |
natāṅgī mātaṅgī ruciragatibhaṅgī bhagavatī
satī śambhōrambhōruhacaṭulacakṣurvijayatē || 4 ||
navīnārkabhrājanmaṇikanakabhūṣāparikarai-
-rvr̥tāṅgī sāraṅgīruciranayanāṅgīkr̥taśivā |
taṭitpītā pītāmbaralalitamañjīrasubhagā
mamāparṇā pūrṇā niravadhisukhairastu sumukhī || 5 ||
himādrēḥ sambhūtā sulalitakaraiḥ pallavayutā
supuṣpā muktābhirbhramarakalitā cālakabharaiḥ |
kr̥tasthāṇusthānā kucaphalanatā sūktisarasā
rujāṁ hantrī gantrī vilasati cidānandalatikā || 6 ||
saparṇāmākīrṇāṁ katipayaguṇaiḥ sādaramiha
śrayantyanyē vallīṁ mama tu matirēvaṁ vilasati |
aparṇaikā sēvyā jagati sakalairyatparivr̥taḥ
purāṇō:’pi sthāṇuḥ phalati kila kaivalyapadavīm || 7 ||
vidhātrī dharmāṇāṁ tvamasi sakalāmnāyajananī
tvamarthānāṁ mūlaṁ dhanadanamanīyāṅghrikamalē |
tvamādiḥ kāmānāṁ janani kr̥takandarpavijayē
satāṁ muktērbījaṁ tvamasi paramabrahmamahiṣī || 8 ||
prabhūtā bhaktistē yadapi na mamālōlamanasa-
-stvayā tu śrīmatyā sadayamavalōkyō:’hamadhunā |
payōdaḥ pānīyaṁ diśati madhuraṁ cātakamukhē
bhr̥śaṁ śaṅkē kairvā vidhibhiranunītā mama matiḥ || 9 ||
kr̥pāpāṅgālōkaṁ vitara tarasā sādhucaritē
na tē yuktōpēkṣā mayi śaraṇadīkṣāmupagatē |
na cēdiṣṭaṁ dadyādanupadamahō kalpalatikā
viśēṣaḥ sāmānyaiḥ kathamitaravallīparikaraiḥ || 10 ||
mahāntaṁ viśvāsaṁ tava caraṇapaṅkēruhayugē
nidhāyānyannaivāśritamiha mayā daivatamumē |
tathāpi tvaccētō yadi mayi na jāyēta sadayaṁ
nirālambō lambōdarajanani kaṁ yāmi śaraṇam || 11 ||
ayaḥ sparśē lagnaṁ sapadi labhatē hēmapadavīṁ
yathā rathyāpāthaḥ śuci bhavati gaṅgaughamilitam |
tathā tattatpāpairatimalinamantarmama yadi
tvayi prēmṇā saktaṁ kathamiva na jāyēta vimalam || 12 ||
tvadanyasmādicchāviṣayaphalalābhē na niyama-
-stvamajñānāmicchādhikamapi samarthā vitaraṇē |
iti prāhuḥ prāñcaḥ kamalabhavanādyāstvayi mana-
-stvadāsaktaṁ naktandivamucitamīśāni kuru tat || 13 ||
sphurannānāratnasphaṭikamayabhittipratiphala-
-ttvadākāraṁ cañcacchaśadharakalāsaudhaśikharam |
mukundabrahmēndraprabhr̥tiparivāraṁ vijayatē
tavāgāraṁ ramyaṁ tribhuvanamahārājagr̥hiṇi || 14 ||
nivāsaḥ kailāsē vidhiśatamakhādyāḥ stutikarāḥ
kuṭumbaṁ trailōkyaṁ kr̥takarapuṭaḥ siddhinikaraḥ |
mahēśaḥ prāṇēśastadavanidharādhīśatanayē
na tē saubhāgyasya kvacidapi manāgasti tulanā || 15 ||
vr̥ṣō vr̥ddhō yānaṁ viṣamaśanamāśā nivasanaṁ
śmaśānaṁ krīḍābhūrbhujaganivahō bhūṣaṇavidhiḥ |
samagrā sāmagrī jagati viditaiva smararipō-
-ryadētasyaiśvaryaṁ tava janani saubhāgyamahimā || 16 ||
aśēṣabrahmāṇḍapralayavidhinaisargikamatiḥ
śmaśānēṣvāsīnaḥ kr̥tabhasitalēpaḥ paśupatiḥ |
dadhau kaṇṭhē hālāhalamakhilabhūgōlakr̥payā
bhavatyāḥ saṅgatyāḥ phalamiti ca kalyāṇi kalayē || 17 ||
tvadīyaṁ saundaryaṁ niratiśayamālōkya parayā
bhiyaivāsīdgaṅgā jalamayatanuḥ śailatanayē |
tadētasyāstasmādvadanakamalaṁ vīkṣya kr̥payā
pratiṣṭhāmātanvannijaśirasi vāsēna giriśaḥ || 18 ||
viśālaśrīkhaṇḍadravamr̥gamadākīrṇaghusr̥ṇa-
-prasūnavyāmiśraṁ bhagavati tavābhyaṅgasalilam |
samādāya sraṣṭā calitapadapāṁsūnnijakaraiḥ
samādhattē sr̥ṣṭiṁ vibudhapurapaṅkēruhadr̥śām || 19 ||
vasantē sānandē kusumitalatābhiḥ parivr̥tē
sphurannānāpadmē sarasi kalahaṁsālisubhagē |
sakhībhiḥ khēlantīṁ malayapavanāndōlitajalē
smarēdyastvāṁ tasya jvarajanitapīḍāpasarati || 20 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau ānandalaharī |
See more dēvī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.