Sri Annapurna stotram – śrī annapūrṇā stōtram


nityānandakarī varābhayakarī saundaryaratnākarī
nirdhūtākhiladōṣapāvanakarī pratyakṣamāhēśvarī |
prālēyācalavaṁśapāvanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 1 ||

nānāratnavicitrabhūṣaṇakarī hēmāmbarāḍambarī
muktāhāraviḍambamānavilasadvakṣōjakumbhāntarī |
kāśmīrāgaruvāsitāṅgarucirā kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 2 ||

yōgānandakarī ripukṣayakarī dharmaikaniṣṭhākarī
candrārkānalabhāsamānalaharī trailōkyarakṣākarī |
sarvaiśvaryakarī tapaḥ phalakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 3 ||

kailāsācalakandarālayakarī gaurī hyumāśāṅkarī
kaumārī nigamārthagōcarakarī hyōṅkārabījākṣarī |
mōkṣadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 4 ||

dr̥śyādr̥śyavibhūtivāhanakarī brahmāṇḍabhāṇḍōdarī
līlānāṭakasūtrakhēlanakarī vijñānadīpāṅkurī |
śrīviśvēśamanaḥ prasādanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 5 ||

ādikṣāntasamastavarṇanakarī śambhupriyā śāṅkarī
kāśmīratripurēśvarī trinayanī viśvēśvarī śarvarī |
svargadvārakavāṭapāṭanakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 6 ||

urvīsarvajanēśvarī jayakarī mātā kr̥pāsāgarī
nārīnīlasamānakuntaladharī nityānnadānēśvarī |
sākṣānmōkṣakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 7 ||

dēvī sarvavicitraratnaracitā dākṣāyaṇī sundarī
vāmā svādupayōdharā priyakarī saubhāgyamāhēśvarī |
bhaktābhīṣṭakarī sadā śubhakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 8 ||

candrārkānalakōṭikōṭisadr̥śī candrāṁśubimbādharī
candrārkāgnisamānakuṇḍaladharī candrārkavarṇēśvarī |
mālāpustakapāśasāṅkuśadharī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 9 ||

kṣatratrāṇakarī mahābhayaharī mātā kr̥pāsāgarī
sarvānandakarī sadā śivakarī viśvēśvarī śrīdharī |
dakṣākrandakarī nirāmayakarī kāśīpurādhīśvarī
bhikṣāṁ dēhi kr̥pāvalambanakarī mātānnapūrṇēśvarī || 10 ||

annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati || 11 ||

mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam || 12 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau annapūrṇā stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Annapurna stotram – śrī annapūrṇā stōtram

Leave a Reply

error: Not allowed