Kalyana Vrishti Stava (Panchadasi Stotram) – kalyāṇavr̥ṣṭi stavaḥ


kalyāṇavr̥ṣṭibhirivāmr̥tapūritābhi-
-rlakṣmīsvayaṁvaraṇamaṅgaladīpikābhiḥ |
sēvābhiramba tava pādasarōjamūlē
nākāri kiṁ manasi bhāgyavatāṁ janānām || 1 ||

ētāvadēva janani spr̥haṇīyamāstē
tvadvandanēṣu salilasthagitē ca nētrē |
sāṁnidhyamudyadaruṇāyutasōdarasya
tvadvigrahasya parayā sudhayāplutasya || 2 ||

īśatvanāmakaluṣāḥ kati vā na santi
brahmādayaḥ pratibhavaṁ pralayābhibhūtāḥ |
ēkaḥ sa ēva janani sthirasiddhirāstē
yaḥ pādayōstava sakr̥tpraṇatiṁ karōti || 3 ||

labdhvā sakr̥ttripurasundari tāvakīnaṁ
kāruṇyakandalitakāntibharaṁ kaṭākṣam |
kandarpakōṭisubhagāstvayi bhaktibhājaḥ
saṁmōhayanti taruṇīrbhuvanatrayē:’pi || 4 ||

hrīṁ-kāramēva tava nāma gr̥ṇanti vēdā
mātastrikōṇanilayē tripurē trinētrē |
tvatsaṁsmr̥tau yamabhaṭābhibhavaṁ vihāya
dīvyanti nandanavanē saha lōkapālaiḥ || 5 ||

hantuḥ purāmadhigalaṁ paripīyamānaḥ
krūraḥ kathaṁ na bhavitā garalasya vēgaḥ |
nāśvāsanāya yadi mātaridaṁ tavārthaṁ
dēhasya śaśvadamr̥tāplutaśītalasya || 6 ||

sarvajñatāṁ sadasi vākpaṭutāṁ prasūtē
dēvi tvadaṅghrisarasīruhayōḥ praṇāmaḥ |
kiṁ ca sphuranmakuṭamujjvalamātapatraṁ
dvē cāmarē ca mahatīṁ vasudhāṁ dadāti || 7 ||

kalpadrumairabhimatapratipādanēṣu
kāruṇyavāridhibhiramba bhavātkaṭākṣaiḥ |
ālōkaya tripurasundari māmanāthaṁ
tvayyēva bhaktibharitaṁ tvayi baddhatr̥ṣṇam || 8 ||

hantētarēṣvapi manāṁsi nidhāya cānyē
bhaktiṁ vahanti kila pāmaradaivatēṣu |
tvāmēva dēvi manasā samanusmarāmi
tvāmēva naumi śaraṇaṁ janani tvamēva || 9 ||

lakṣyēṣu satsvapi kaṭākṣanirīkṣaṇānā-
-mālōkaya tripurasundari māṁ kadācit |
nūnaṁ mayā tu sadr̥śaḥ karuṇaikapātraṁ
jātō janiṣyati janō na ca jāyatē vā || 10 ||

hrīṁ hrīmiti pratidinaṁ japatāṁ tavākhyāṁ
kiṁ nāma durlabhamiha tripurādhivāsē |
mālākirīṭamadavāraṇamānanīyā
tānsēvatē vasumatī svayamēva lakṣmīḥ || 11 ||

sampatkarāṇi sakalēndriyanandanāni
sāmrājyadānaniratāni sarōruhākṣi |
tvadvandanāni duritāharaṇōdyatāni
māmēva mātaraniśaṁ kalayantu nānyam || 12 ||

kalpōpasaṁhr̥tiṣu kalpitatāṇḍavasya
dēvasya khaṇḍaparaśōḥ parabhairavasya |
pāśāṅkuśaikṣavaśarāsanapuṣpabāṇā
sā sākṣiṇī vijayatē tava mūrtirēkā || 13 ||

lagnaṁ sadā bhavatu mātaridaṁ tavārdhaṁ
tējaḥ paraṁ bahulakuṅkumapaṅkaśōṇam |
bhāsvatkirīṭamamr̥tāṁśukalāvataṁsaṁ
madhyē trikōṇanilayaṁ paramāmr̥tārdram || 14 ||

hrīṁ-kāramēva tava nāma tadēva rūpaṁ
tvannāma durlabhamiha tripurē gr̥ṇanti |
tvattējasā pariṇataṁ viyadādibhūtaṁ
saukhyaṁ tanōti sarasīruhasambhavādēḥ || 15 ||

hrīṁ-kāratrayasampuṭēna mahatā mantrēṇa sandīpitaṁ
stōtraṁ yaḥ prativāsaraṁ tava purō mātarjapēnmantravit |
tasya kṣōṇibhujō bhavanti vaśagā lakṣmīścirasthāyinī
vāṇī nirmalasūktibhārabhāritā jāgarti dīrghaṁ vayaḥ || 16 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau kalyāṇavr̥ṣṭi stavaḥ |


See more śrī lalitā stōtrāṇi for chanting. See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed