Sri Shiva Manasa Puja Stotram – śrī śiva mānasapūjā stōtram


ratnaiḥ kalpitamāsanaṁ himajalaiḥ snānaṁ ca divyāmbaraṁ
nānāratnavibhūṣitaṁ mr̥gamadāmōdāṅkitaṁ candanam |
jātīcampakabilvapatraracitaṁ puṣpaṁ ca dhūpaṁ tathā
dīpaṁ dēva dayānidhē paśupatē hr̥tkalpitaṁ gr̥hyatām || 1 ||

sauvarṇē navaratnakhaṇḍaracitē pātrē ghr̥taṁ pāyasaṁ
bhakṣyaṁ pañcavidhaṁ payōdadhiyutaṁ rambhāphalaṁ pānakam |
śākānāmayutaṁ jalaṁ rucikaraṁ karpūrakhaṇḍōjjvalaṁ
tāmbūlaṁ manasā mayā viracitaṁ bhaktyā prabhō svīkuru || 2 ||

chatraṁ cāmarayōryugaṁ vyajanakaṁ cādarśakaṁ nirmalaṁ
vīṇābhērimr̥daṅgakāhalakalā gītaṁ ca nr̥tyaṁ tathā |
sāṣṭāṅgaṁ praṇatiḥ stutirbahuvidhā hyētatsamastaṁ mayā
saṅkalpēna samarpitaṁ tava vibhō pūjāṁ gr̥hāṇa prabhō || 3 ||

ātmā tvaṁ girijā matiḥ sahacarāḥ prāṇāḥ śarīraṁ gr̥haṁ
pūjā tē viṣayōpabhōgaracanā nidrā samādhisthitiḥ |
sañcāraḥ padayōḥ pradakṣiṇavidhiḥ stōtrāṇi sarvā girō
yadyatkarma karōmi tattadakhilaṁ śambhō tavārādhanam || 4 ||

karacaraṇakr̥taṁ vākkāyajaṁ karmajaṁ vā
śravaṇa nayanajaṁ vā mānasaṁ vāparādham |
vihitamavihitaṁ vā sarvamētat kṣamasva
jaya jaya karuṇābdhē śrīmahādēva śambhō || 5 ||

iti śrīmacchaṅkarācārya kr̥taṁ śrī śiva mānasapūjā stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed