Shiva bhujanga stotram – śivabhujaṅgam


galaddānagaṇḍaṁ miladbhr̥ṅgaṣaṇḍaṁ
calaccāruśuṇḍaṁ jagattrāṇaśauṇḍam |
kanaddantakāṇḍaṁ vipadbhaṅgacaṇḍaṁ
śivaprēmapiṇḍaṁ bhajē vakratuṇḍam || 1 ||

anādyantamādyaṁ paraṁ tattvamarthaṁ
cidākāramēkaṁ turīyaṁ tvamēyam |
haribrahmamr̥gyaṁ parabrahmarūpaṁ
manōvāgatītaṁ mahaḥśaivamīḍē || 2 ||

svaśaktyādiśaktyantasiṁhāsanasthaṁ
manōhārisarvāṅgaratnōrubhūṣam |
jaṭāhīndugaṅgāsthiśamyākamauliṁ
parāśaktimitraṁ numaḥ pañcavaktram || 3 ||

śivēśānatatpūruṣāghōravāmā-
-dibhiḥ pañcabhirhr̥nmukhaiḥ ṣaḍbhiraṅgaiḥ |
anaupamya ṣaṭtriṁśataṁ tattvavidyā-
-matītaṁ paraṁ tvāṁ kathaṁ vētti kō vā || 4 ||

pravālapravāhaprabhāśōṇamardhaṁ
marutvanmaṇiśrīmahaḥśyāmamardham |
guṇasyūtamētadvapuḥ śaivamantaḥ
smarāmi smarāpattisampattihētum || 5 ||

svasēvāsamāyātadēvāsurēndrā-
-namanmaulimandāramālābhiṣaktam |
namasyāmi śambhō padāmbhōruhaṁ tē
bhavāmbhōdhipōtaṁ bhavānīvibhāvyam || 6 ||

jagannātha mannātha gaurīsanātha
prapannānukampinvipannārtihārin |
mahaḥstōmamūrtē samastaikabandhō
namastē namastē punastē namō:’stu || 7 ||

virūpākṣa viśvēśa viśvādidēva
trayīmūla śambhō śiva tryambaka tvam |
prasīda smara trāhi paśyāvamuktyai
kṣamāṁ prāpnuhi tryakṣa māṁ rakṣa mōdāt || 8 ||

mahādēva dēvēśa dēvādidēva
smarārē purārē yamārē harēti |
bruvāṇaḥ smariṣyāmi bhaktyā bhavantaṁ
tatō mē dayāśīla dēva prasīda || 9 ||

tvadanyaḥ śaraṇyaḥ prapannasya nēti
prasīda smarannēva hanyāstu dainyam |
na cēttē bhavēdbhaktavātsalyahāni-
-statō mē dayālō sadā sannidhēhi || 10 ||

ayaṁ dānakālastvahaṁ dānapātraṁ
bhavānēva dātā tvadanyaṁ na yācē |
bhavadbhaktimēva sthirāṁ dēhi mahyaṁ
kr̥pāśīla śambhō kr̥tārthō:’smi tasmāt || 11 ||

paśuṁ vētsi cēnmāṁ tamēvādhirūḍhaḥ
kalaṅkīti vā mūrdhni dhatsē tamēva |
dvijihvaḥ punaḥ sō:’pi tē kaṇṭhabhūṣā
tvadaṅgīkr̥tāḥ śarva sarvē:’pi dhanyāḥ || 12 ||

na śaknōmi kartuṁ paradrōhalēśaṁ
kathaṁ prīyasē tvaṁ na jānē girīśa |
tathāhi prasannō:’si kasyāpi kāntā-
-sutadrōhiṇō vā pitr̥drōhiṇō vā || 13 ||

stutiṁ dhyānamarcāṁ yathāvadvidhātuṁ
bhajannapyajānanmahēśāvalambē |
trasantaṁ sutaṁ trātumagrē mr̥kaṇḍō-
-ryamaprāṇanirvāpaṇaṁ tvatpadābjam || 14 ||

śirōdr̥ṣṭihr̥drōgaśūlapramēha-
-jvarārśōjarāyakṣmahikkāviṣārtān |
tvamādyō bhiṣagbhēṣajaṁ bhasma śambhō
tvamullāghayāsmānvapurlāghavāya || 15 ||

daridrō:’smyabhadrō:’smi bhagnō:’smi dūyē
viṣaṇṇō:’smi sannō:’smi khinnō:’smi cāham |
bhavānprāṇināmantarātmāsi śambhō
mamādhiṁ na vētsi prabhō rakṣa māṁ tvam || 16 ||

tvadakṣṇōḥ kaṭākṣaḥ patēttryakṣa yatra
kṣaṇaṁ kṣmā ca lakṣmīḥ svayaṁ taṁ vr̥ṇātē |
kirīṭasphuraccāmaracchatramālā-
-kalācīgajakṣaumabhūṣāviśēṣaiḥ || 17 ||

bhavānyai bhavāyāpi mātrē ca pitrē
mr̥ḍānyai mr̥ḍāyāpyaghaghnyai makhaghnē |
śivāṅgyai śivāṅgāya kurmaḥ śivāyai
śivāyāmbikāyai namastryambakāya || 18 ||

bhavadgauravaṁ mallaghutvaṁ viditvā
prabhō rakṣa kāruṇyadr̥ṣṭyānugaṁ mām |
śivātmānubhāvastutāvakṣamō:’haṁ
svaśaktyā kr̥taṁ mē:’parādhaṁ kṣamasva || 19 ||

yadā karṇarandhraṁ vrajētkālavāha-
-dviṣatkaṇṭhaghaṇṭāghaṇātkāranādaḥ |
vr̥ṣādhīśamāruhya dēvaupavāhyaṁ
tadā vatsa mā bhīriti prīṇaya tvam || 20 ||

yadā dāruṇābhāṣaṇā bhīṣaṇā mē
bhaviṣyantyupāntē kr̥tāntasya dūtāḥ |
tadā manmanastvatpadāmbhōruhasthaṁ
kathaṁ niścalaṁ syānnamastē:’stu śambhō || 21 ||

yadā durnivāravyathō:’haṁ śayānō
luṭhanniḥśvasanniḥsr̥tāvyaktavāṇiḥ |
tadā jahnukanyājalālaṅkr̥taṁ tē
jaṭāmaṇḍalaṁ manmanōmandiraṁ syāt || 22 ||

yadā putramitrādayō matsakāśē
rudantyasya hā kīdr̥śīyaṁ daśēti |
tadā dēvadēvēśa gaurīśa śambhō
namastē śivāyētyajasraṁ bravāṇi || 23 ||

yadā paśyatāṁ māmasau vētti nāsmā-
-nayaṁ śvāsa ēvēti vācō bhavēyuḥ |
tadā bhūtibhūṣaṁ bhujaṅgāvanaddhaṁ
purārē bhavantaṁ sphuṭaṁ bhāvayēyam || 24 ||

yadā yātanādēhasandēhavāhī
bhavēdātmadēhē na mōhō mahānmē |
tadā kāśaśītāṁśusaṅkāśamīśa
smarārē vapustē namastē smarāmi || 25 ||

yadāpāramacchāyamasthānamadbhi-
-rjanairvā vihīnaṁ gamiṣyāmi mārgam |
tadā taṁ nirundhankr̥tāntasya mārgaṁ
mahādēva mahyaṁ manōjñaṁ prayaccha || 26 ||

yadā rauravādi smarannēva bhītyā
vrajāmyatra mōhaṁ mahādēva ghōram |
tadā māmahō nātha kastārayiṣya-
-tyanāthaṁ parādhīnamardhēndumaulē || 27 ||

yadā śvētapatrāyatālaṅghyaśaktēḥ
kr̥tāntādbhayaṁ bhaktavātsalyabhāvāt |
tadā pāhi māṁ pārvatīvallabhānyaṁ
na paśyāmi pātāramētādr̥śaṁ mē || 28 ||

idānīmidānīṁ mr̥tirmē bhavitrī-
-tyahō santataṁ cintayā pīḍitō:’smi |
kathaṁ nāma mā bhūnmr̥tau bhītirēṣā
namastē gatīnāṁ gatē nīlakaṇṭha || 29 ||

amaryādamēvāhamābālavr̥ddhaṁ
harantaṁ kr̥tāntaṁ samīkṣyāsmi bhītaḥ |
mr̥tau tāvakāṅghryabjadivyaprasādā-
-dbhavānīpatē nirbhayō:’haṁ bhavāni || 30 ||

jarājanmagarbhādhivāsādiduḥkhā-
-nyasahyāni jahyāṁ jagannātha dēva |
bhavantaṁ vinā mē gatirnaiva śambhō
dayālō na jāgarti kiṁ vā dayā tē || 31 ||

śivāyēti śabdō namaḥpūrva ēṣa
smaranmuktikr̥nmr̥tyuhā tattvavācī |
mahēśāna mā gānmanastō vacastaḥ
sadā mahyamētatpradānaṁ prayaccha || 32 ||

tvamapyamba māṁ paśya śītāṁśumauli-
-priyē bhēṣajaṁ tvaṁ bhavavyādhiśāntau |
bahuklēśabhājaṁ padāmbhōjapōtē
bhavābdhau nimagnaṁ nayasvādya pāram || 33 ||

anudyallalāṭākṣivahniprarōhai-
-ravāmasphuraccāruvāmōruśōbhaiḥ |
anaṅgabhramadbhōgibhūṣāviśēṣai-
-racandrārdhacūḍairalaṁ daivatairnaḥ || 34 ||

akaṇṭhēkalaṅkādanaṅgēbhujaṅgā-
-dapāṇaukapālādaphālēnalākṣāt |
amaulauśaśāṅkādavāmēkalatrā-
-dahaṁ dēvamanyaṁ na manyē na manyē || 35 ||

mahādēva śambhō girīśa triśūliṁ-
-stvayīdaṁ samastaṁ vibhātīti yasmāt |
śivādanyathā daivataṁ nābhijānē
śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 36 ||

yatō:’jāyatēdaṁ prapañcaṁ vicitraṁ
sthitiṁ yāti yasminyadēkāntamantē |
sa karmādihīnaḥ svayañjyōtirātmā
śivō:’haṁ śivō:’haṁ śivō:’haṁ śivō:’ham || 37 ||

kirīṭē niśēśō lalāṭē hutāśō
bhujē bhōgirājō galē kālimā ca |
tanau kāminī yasya tattulyadēvaṁ
na jānē na jānē na jānē na jānē || 38 ||

anēna stavēnādarādambikēśaṁ
parāṁ bhaktimāsādya yaṁ yē namanti |
mr̥tau nirbhayāstē janāstaṁ bhajantē
hr̥dambhōjamadhyē sadāsīnamīśam || 39 ||

bhujaṅgapriyākalpa śambhō mayaivaṁ
bhujaṅgaprayātēna vr̥ttēna kluptam |
naraḥ stōtramētatpaṭhitvōrubhaktyā
suputrāyurārōgyamaiśvaryamēti || 40 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śiva bhujaṅgam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed