Sivanandalahari – śivānandalaharī


kalābhyāṁ cūḍālaṅkr̥taśaśikalābhyāṁ nijatapaḥ-
-phalābhyāṁ bhaktēṣu prakaṭitaphalābhyāṁ bhavatu mē |
śivābhyāmastōkatribhuvanaśivābhyāṁ hr̥di puna-
-rbhavābhyāmānandasphuradanubhavābhyāṁ natiriyam || 1 ||

galantī śambhō tvaccaritasaritaḥ kilbiṣarajō
dalantī dhīkulyāsaraṇiṣu patantī vijayatām |
diśantī saṁsārabhramaṇaparitāpōpaśamanaṁ
vasantī maccētōhradabhuvi śivānandalaharī || 2 ||

trayīvēdyaṁ hr̥dyaṁ tripuraharamādyaṁ trinayanaṁ
jaṭābhārōdāraṁ caladuragahāraṁ mr̥gadharam |
mahādēvaṁ dēvaṁ mayi sadayabhāvaṁ paśupatiṁ
cidālambaṁ sāmbaṁ śivamativiḍambaṁ hr̥di bhajē || 3 ||

sahasraṁ vartantē jagati vibudhāḥ kṣudraphaladā
na manyē svapnē vā tadanusaraṇaṁ tatkr̥taphalam |
haribrahmādīnāmapi nikaṭabhājāmasulabhaṁ
ciraṁ yācē śambhō śiva tava padāmbhōjabhajanam || 4 ||

smr̥tau śāstrē vaidyē śakunakavitāgānaphaṇitau
purāṇē mantrē vā stutinaṭanahāsyēṣvacaturaḥ |
kathaṁ rājñāṁ prītirbhavati mayi kō:’haṁ paśupatē
paśuṁ māṁ sarvajña prathita kr̥payā pālaya vibhō || 5 ||

ghaṭō vā mr̥tpiṇḍō:’pyaṇurapi ca dhūmō:’gniracalaḥ
paṭō vā tanturvā pariharati kiṁ ghōraśamanam |
vr̥thā kaṇṭhakṣōbhaṁ vahasi tarasā tarkavacasā
padāmbhōjaṁ śambhōrbhaja paramasaukhyaṁ vraja sudhīḥ || 6 ||

manastē pādābjē nivasatu vacaḥ stōtraphaṇitau
karau cābhyarcāyāṁ śrutirapi kathākarṇanavidhau |
tava dhyānē buddhirnayanayugalaṁ mūrtivibhavē
paragranthānkairvā paramaśiva jānē paramataḥ || 7 ||

yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi-
-rjalē paiṣṭē kṣīraṁ bhavati mr̥gatr̥ṣṇāsu salilam |
tathā dēvabhrāntyā bhajati bhavadanyaṁ jaḍajanō
mahādēvēśaṁ tvāṁ manasi ca na matvā paśupatē || 8 ||

gabhīrē kāsārē viśati vijanē ghōravipinē
viśālē śailē ca bhramati kusumārthaṁ jaḍamatiḥ |
samarpyaikaṁ cētaḥ sarasijamumānātha bhavatē
sukhēnāvasthātuṁ jana iha na jānāti kimahō || 9 ||

naratvaṁ dēvatvaṁ nagavanamr̥gatvaṁ maśakatā
paśutvaṁ kīṭatvaṁ bhavatu vihagatvādi jananam |
sadā tvatpādābjasmaraṇaparamānandalaharī-
-vihārāsaktaṁ cēddhr̥dayamiha kiṁ tēna vapuṣā || 10 ||

vaṭurvā gēhī vā yatirapi jaṭī vā taditarō
narō vā yaḥ kaścidbhavatu bhava kiṁ tēna bhavati |
yadīyaṁ hr̥tpadmaṁ yadi bhavadadhīnaṁ paśupatē
tadīyastvaṁ śambhō bhavasi bhavabhāraṁ ca vahasi || 11 ||

guhāyāṁ gēhē vā bahirapi vanē vā:’driśikharē
jalē vā vahnau vā vasatu vasatēḥ kiṁ vada phalam |
sadā yasyaivāntaḥkaraṇamapi śambhō tava padē
sthitaṁ cēdyōgō:’sau sa ca paramayōgī sa ca sukhī || 12 ||

asārē saṁsārē nijabhajanadūrē jaḍadhiyā
bhramantaṁ māmandhaṁ paramakr̥payā pātumucitam |
madanyaḥ kō dīnastava kr̥paṇarakṣātinipuṇa-
-stvadanyaḥ kō vā mē trijagati śaraṇyaḥ paśupatē || 13 ||

prabhustvaṁ dīnānāṁ khalu paramabandhuḥ paśupatē
pramukhyō:’haṁ tēṣāmapi kimuta bandhutvamanayōḥ |
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnātkartavyaṁ madavanamiyaṁ bandhusaraṇiḥ || 14 ||

upēkṣā nō cētkiṁ na harasi bhavaddhyānavimukhāṁ
durāśābhūyiṣṭhāṁ vidhilipimaśaktō yadi bhavān |
śirastadvaidhātraṁ nanakhalu suvr̥ttaṁ paśupatē
kathaṁ vā niryatnaṁ karanakhamukhēnaiva lulitam || 15 ||

viriñcirdīrghāyurbhavatu bhavatā tatparaśira-
-ścatuṣkaṁ saṁrakṣyaṁ sa khalu bhuvi dainyaṁ likhitavān |
vicāraḥ kō vā māṁ viśada kr̥payā pāti śiva tē
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ || 16 ||

phalādvā puṇyānāṁ mayi karuṇayā vā tvayi vibhō
prasannē:’pi svāmin bhavadamalapādābjayugalam |
kathaṁ paśyēyaṁ māṁ sthagayati namaḥ sambhramajuṣāṁ
nilimpānāṁ śrēṇirnijakanakamāṇikyamakuṭaiḥ || 17 ||

tvamēkō lōkānāṁ paramaphaladō divyapadavīṁ
vahantastvanmūlāṁ punarapi bhajantē harimukhāḥ |
kiyadvā dākṣiṇyaṁ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṁ vahasi karuṇāpūritadr̥śā || 18 ||

durāśābhūyiṣṭhē duradhipagr̥hadvāraghaṭakē
durantē saṁsārē duritanilayē duḥkhajanakē |
madāyāsaṁ kiṁ na vyapanayasi kasyōpakr̥tayē
vadēyaṁ prītiścēttava śiva kr̥tārthāḥ khalu vayam || 19 ||

sadā mōhāṭavyāṁ carati yuvatīnāṁ kucagirau
naṭatyāśāśākhāsvaṭati jhaṭiti svairamabhitaḥ |
kapālin bhikṣō mē hr̥dayakapimatyantacapalaṁ
dr̥ḍhaṁ bhaktyā baddhvā śiva bhavadadhīnaṁ kuru vibhō || 20 ||

dhr̥tistambhādhārāṁ dr̥ḍhaguṇanibaddhāṁ sagamanāṁ
vicitrāṁ padmāḍhyāṁ pratidivasasanmārgaghaṭitām |
smarārē maccētaḥsphuṭapaṭakuṭīṁ prāpya viśadāṁ
jaya svāmin śaktyā saha śiva gaṇaiḥ sēvita vibhō || 21 ||

pralōbhādyairarthāharaṇaparatantrō dhanigr̥hē
pravēśōdyuktaḥ san bhramati bahudhā taskarapatē |
imaṁ cētaścōraṁ kathamiha sahē śaṅkara vibhō
tavādhīnaṁ kr̥tvā mayi niraparādhē kuru kr̥pām || 22 ||

karōmi tvatpūjāṁ sapadi sukhadō mē bhava vibhō
vidhitvaṁ viṣṇutvaṁ diśasi khalu tasyāḥ phalamiti |
punaśca tvāṁ draṣṭuṁ divi bhuvi vahanpakṣimr̥gatā-
-madr̥ṣṭvā tatkhēdaṁ kathamiha sahē śaṅkara vibhō || 23 ||

kadā vā kailāsē kanakamaṇisaudhē saha gaṇai-
-rvasan śambhōragrē sphuṭaghaṭitamūrdhāñjalipuṭaḥ |
vibhō sāmba svāminparamaśiva pāhīti nigada-
-nvidhātr̥̄ṇāṁ kalpān kṣaṇamiva vinēṣyāmi sukhataḥ || 24 ||

stavairbrahmādīnāṁ jayajayavacōbhirniyamināṁ
gaṇānāṁ kēlībhirmadakalamahōkṣasya kakudi |
sthitaṁ nīlagrīvaṁ trinayanamumāśliṣṭavapuṣaṁ
kadā tvāṁ paśyēyaṁ karadhr̥tamr̥gaṁ khaṇḍaparaśum || 25 ||

kadā vā tvāṁ dr̥ṣṭvā giriśa tava bhavyāṅghriyugalaṁ
gr̥hītvā hastābhyāṁ śirasi nayanē vakṣasi vahan |
samāśliṣyāghrāya sphuṭajalajagandhānparimalā-
-nalābhyāṁ brahmādyairmudamanubhaviṣyāmi hr̥dayē || 26 ||

karasthē hēmādrau giriśa nikaṭasthē dhanapatau
gr̥hasthē svarbhūjāmarasurabhicintāmaṇigaṇē |
śiraḥsthē śītāṁśau caraṇayugalasthē:’khilaśubhē
kamarthaṁ dāsyē:’haṁ bhavatu bhavadarthaṁ mama manaḥ || 27 ||

sārūpyaṁ tava pūjanē śiva mahādēvēti saṅkīrtanē
sāmīpyaṁ śivabhaktidhuryajanatāsāṅgatyasambhāṣaṇē |
sālōkyaṁ ca carācarātmakatanudhyānē bhavānīpatē
sāyujyaṁ mama siddhamatra bhavati svāmin kr̥tārthō:’smyaham || 28 ||

tvatpādāmbujamarcayāmi paramaṁ tvāṁ cintayāmyanvahaṁ
tvāmīśaṁ śaraṇaṁ vrajāmi vacasā tvāmēva yācē vibhō |
vīkṣāṁ mē diśa cākṣuṣīṁ sakaruṇāṁ divyaiściraṁ prārthitāṁ
śambhō lōkagurō madīyamanasaḥ saukhyōpadēśaṁ kuru || 29 ||

vastrōddhūtavidhau sahasrakaratā puṣpārcanē viṣṇutā
gandhē gandhavahātmatā:’nnapacanē barhirmukhādhyakṣatā |
pātrē kāñcanagarbhatāsti mayi cēdbālēnducūḍāmaṇē
śuśrūṣāṁ karavāṇi tē paśupatē svāmiṁstrilōkīgurō || 30 ||

nālaṁ vā paramōpakārakamidaṁ tvēkaṁ paśūnāṁ patē
paśyan kukṣigatāṁścarācaragaṇān bāhyasthitān rakṣitum |
sarvāmartyapalāyanauṣadhamatijvālākaraṁ bhīkaraṁ
nikṣiptaṁ garalaṁ galē na gilitaṁ nōdgīrṇamēva tvayā || 31 ||

jvālōgraḥ sakalāmarātibhayadaḥ kṣvēlaḥ kathaṁ vā tvayā
dr̥ṣṭaḥ kiṁ ca karē dhr̥taḥ karatalē kiṁ pakvajambūphalam |
jihvāyāṁ nihitaśca siddhaghuṭikā vā kaṇṭhadēśē bhr̥taḥ
kiṁ tē nīlamaṇirvibhūṣaṇamayaṁ śambhō mahātman vada || 32 ||

nālaṁ vā sakr̥dēva dēva bhavataḥ sēvā natirvā nutiḥ
pūjā vā smaraṇaṁ kathāśravaṇamapyālōkanaṁ mādr̥śām |
svāminnasthiradēvatānusaraṇāyāsēna kiṁ labhyatē
kā vā muktiritaḥ kutō bhavati cētkiṁ prārthanīyaṁ tadā || 33 ||

kiṁ brūmastava sāhasaṁ paśupatē kasyāsti śambhō bhava-
-ddhairyaṁ cēdr̥śamātmanaḥ sthitiriyaṁ cānyaiḥ kathaṁ labhyatē |
bhraśyaddēvagaṇaṁ trasanmunigaṇaṁ naśyatprapañcaṁ layaṁ
paśyannirbhaya ēka ēva viharatyānandasāndrō bhavān || 34 ||

yōgakṣēmadhurandharasya sakalaśrēyaḥpradōdyōginō
dr̥ṣṭādr̥ṣṭamatōpadēśakr̥tinō bāhyāntaravyāpinaḥ |
sarvajñasya dayākarasya bhavataḥ kiṁ vēditavyaṁ mayā
śambhō tvaṁ paramāntaraṅga iti mē cittē smarāmyanvaham || 35 ||

bhaktō bhaktiguṇāvr̥tē mudamr̥tāpūrṇē prasannē manaḥ
kumbhē sāmba tavāṅghripallavayugaṁ saṁsthāpya saṁvitphalam |
satvaṁ mantramudīrayannijaśarīrāgāraśuddhiṁ vahan
puṇyāhaṁ prakaṭīkarōmi ruciraṁ kalyāṇamāpādayan || 36 ||

āmnāyāmbudhimādarēṇa sumanaḥsaṅghāḥ samudyanmanō
manthānaṁ dr̥ḍhabhaktirajjusahitaṁ kr̥tvā mathitvā tataḥ |
sōmaṁ kalpataruṁ suparvasurabhiṁ cintāmaṇiṁ dhīmatāṁ
nityānandasudhāṁ nirantararamāsaubhāgyamātanvatē || 37 ||

prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
sōmaḥ sadgaṇasēvitō mr̥gadharaḥ pūrṇastamōmōcakaḥ |
cētaḥ puṣkaralakṣitō bhavati cēdānandapāthōnidhiḥ
prāgalbhyēna vijr̥mbhatē sumanasāṁ vr̥ttistadā jāyatē || 38 ||

dharmō mē caturaṅghrikaḥ sucaritaḥ pāpaṁ vināśaṁ gataṁ
kāmakrōdhamadādayō vigalitāḥ kālāḥ sukhāviṣkr̥tāḥ |
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthē sadā
mānyē mānasapuṇḍarīkanagarē rājāvataṁsē sthitē || 39 ||

dhīyantrēṇa vacōghaṭēna kavitākulyōpakulyākramai-
-rānītaiśca sadāśivasya caritāmbhōrāśidivyāmr̥taiḥ |
hr̥tkēdārayutāśca bhaktikalamāḥ sāphalyamātanvatē
durbhikṣānmama sēvakasya bhagavanviśvēśa bhītiḥ kutaḥ || 40 ||

pāpōtpātavimōcanāya ruciraiśvaryāya mr̥tyuñjaya
stōtradhyānanatipradakṣiṇasaparyālōkanākarṇanē |
jihvācittaśirōṅghrihastanayanaśrōtrairahaṁ prārthitō
māmājñāpaya tannirūpaya muhurmāmēva mā mē:’vacaḥ || 41 ||

gāmbhīryaṁ parikhāpadaṁ ghanadhr̥tiḥ prākāra udyadguṇa-
-stōmaścāptabalaṁ ghanēndriyacayō dvārāṇi dēhē sthitaḥ |
vidyā vastusamr̥ddhirityakhilasāmagrīsamētē sadā
durgātipriyadēva māmakamanōdurgē nivāsaṁ kuru || 42 ||

mā gaccha tvamitastatō giriśa bhō mayyēva vāsaṁ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntarē |
vartantē bahuśō mr̥gā madajuṣō mātsaryamōhādaya-
-stānhatvā mr̥gayāvinōdarucitālābhaṁ ca samprāpsyasi || 43 ||

karalagnamr̥gaḥ karīndrabhaṅgō
ghanaśārdūlavikhaṇḍanō:’stajantuḥ |
giriśō viśadākr̥tiśca cētaḥ-
-kuharē pañcamukhō:’sti mē kutō bhīḥ || 44 ||

chandaḥśākhiśikhānvitairdvijavaraiḥ saṁsēvitē śāśvatē
saukhyāpādini khēdabhēdini sudhāsāraiḥ phalairdīpitē |
cētaḥpakṣiśikhāmaṇē tyaja vr̥thāsañcāramanyairalaṁ
nityaṁ śaṅkarapādapadmayugalīnīḍē vihāraṁ kuru || 45 ||

ākīrṇē nakharājikāntivibhavairudyatsudhāvaibhavai-
-rādhautē:’pi ca padmarāgalalitē haṁsavrajairāśritē |
nityaṁ bhaktivadhūgaṇaiśca rahasi svēcchāvihāraṁ kuru
sthitvā mānasarājahaṁsa girijānāthāṅghrisaudhāntarē || 46 ||

śambhudhyānavasantasaṅgini hr̥dārāmē:’ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ |
dīpyantē guṇakōrakā japavacaḥpuṣpāṇi sadvāsanā
jñānānandasudhāmarandalaharī saṁvitphalābhyunnatiḥ || 47 ||

nityānandarasālayaṁ suramunisvāntāmbujātāśrayaṁ
svacchaṁ saddvijasēvitaṁ kaluṣahr̥tsadvāsanāviṣkr̥tam |
śambhudhyānasarōvaraṁ vraja manōhaṁsāvataṁsa sthiraṁ
kiṁ kṣudrāśrayapalvalabhramaṇasañjātaśramaṁ prāpsyasi || 48 ||

ānandāmr̥tapūritā harapadāmbhōjālavālōdyatā
sthairyōpaghnamupētya bhaktilatikā śākhōpaśākhānvitā |
ucchairmānasakāyamānapaṭalīmākramya niṣkalmaṣā
nityābhīṣṭaphalapradā bhavatu mē satkarmasaṁvardhitā || 49 ||

sandhyārambhavijr̥mbhitaṁ śrutiśiraḥsthānāntarādhiṣṭhitaṁ
saprēmabhramarābhirāmamasakr̥tsadvāsanāśōbhitam |
bhōgīndrābharaṇaṁ samastasumanaḥpūjyaṁ guṇāviṣkr̥taṁ
sēvē śrīgirimallikārjunamahāliṅgaṁ śivāliṅgitam || 50 ||

bhr̥ṅgīcchānaṭanōtkaṭaḥ karamadagrāhī sphuranmādhavā-
-hlādō nādayutō mahāsitavapuḥ pañcēṣuṇā cādr̥taḥ |
satpakṣaḥ sumanōvanēṣu sa punaḥ sākṣānmadīyē manō-
-rājīvē bhramarādhipō viharatāṁ śrīśailavāsī vibhuḥ || 51 ||

kāruṇyāmr̥tavarṣiṇaṁ ghanavipadgrīṣmacchidākarmaṭhaṁ
vidyāsasyaphalōdayāya sumanaḥsaṁsēvyamicchākr̥tim |
nr̥tyadbhaktamayūramadrinilayaṁ cañcajjaṭāmaṇḍalaṁ
śambhō vāñchati nīlakandhara sadā tvāṁ mē manaścātakaḥ || 52 ||

ākāśēna śikhī samastaphaṇināṁ nētrā kalāpī natā-
-nugrāhipraṇavōpadēśaninadaiḥ kēkīti yō gīyatē |
śyāmāṁ śailasamudbhavāṁ ghanaruciṁ dr̥ṣṭvā naṭantaṁ mudā
vēdāntōpavanē vihārarasikaṁ taṁ nīlakaṇṭhaṁ bhajē || 53 ||

sandhyā gharmadinātyayō harikarāghātaprabhūtānaka-
-dhvānō vāridagarjitaṁ diviṣadāṁ dr̥ṣṭicchaṭā cañcalā |
bhaktānāṁ paritōṣabāṣpavitatirvr̥ṣṭirmayūrī śivā
yasminnujjvalatāṇḍavaṁ vijayatē taṁ nīlakaṇṭhaṁ bhajē || 54 ||

ādyāyāmitatējasē śrutipadairvēdyāya sādhyāya tē
vidyānandamayātmanē trijagataḥ saṁrakṣaṇōdyōginē |
dhyēyāyākhilayōgibhiḥ suragaṇairgēyāya māyāvinē
samyaktāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 55 ||

nityāya triguṇātmanē purajitē kātyāyanīśrēyasē
satyāyādikuṭumbinē munimanaḥ pratyakṣacinmūrtayē |
māyāsr̥ṣṭajagattrayāya sakalāmnāyāntasañcāriṇē
sāyantāṇḍavasambhramāya jaṭinē sēyaṁ natiḥ śambhavē || 56 ||

nityaṁ svōdarapōṣaṇāya sakalānuddiśya vittāśayā
vyarthaṁ paryaṭanaṁ karōmi bhavataḥ sēvāṁ na jānē vibhō |
majjanmāntarapuṇyapākabalatastvaṁ śarva sarvāntara-
-stiṣṭhasyēva hi tēna vā paśupatē tē rakṣaṇīyō:’smyaham || 57 ||

ēkō vārijabāndhavaḥ kṣitinabhōvyāptaṁ tamōmaṇḍalaṁ
bhittvā lōcanagōcarō:’pi bhavati tvaṁ kōṭisūryaprabhaḥ |
vēdyaḥ kiṁ na bhavasyahō ghanataraṁ kīdr̥gbhavēnmattama-
-statsarvaṁ vyapanīya mē paśupatē sākṣātprasannō bhava || 58 ||

haṁsaḥ padmavanaṁ samicchati yathā nīlāmbudaṁ cātakaḥ
kōkaḥ kōkanadapriyaṁ pratidinaṁ candraṁ cakōrastathā |
cētō vāñchati māmakaṁ paśupatē cinmārgamr̥gyaṁ vibhō
gaurīnātha bhavatpadābjayugalaṁ kaivalyasaukhyapradam || 59 ||

rōdhastōyahr̥taḥ śramēṇa pathikaśchāyāṁ tarōrvr̥ṣṭitō
bhītaḥ svasthagr̥haṁ gr̥hasthamatithirdīnaḥ prabhuṁ dhārmikam |
dīpaṁ santamasākulaśca śikhinaṁ śītāvr̥tastvaṁ tathā
cētaḥ sarvabhayāpahaṁ vraja sukhaṁ śambhōḥ padāmbhōruham || 60 ||

aṅkōlaṁ nijabījasantatirayaskāntōpalaṁ sūcikā
sādhvī naijavibhuṁ latā kṣitiruhaṁ sindhuḥ saridvallabham |
prāpnōtīha yathā tathā paśupatēḥ pādāravindadvayaṁ
cētōvr̥ttirupētya tiṣṭhati sadā sā bhaktirityucyatē || 61 ||

ānandāśrubhirātanōti pulakaṁ nairmalyataśchādanaṁ
vācāśaṅkhamukhē sthitaiśca jaṭharāpūrtiṁ caritrāmr̥taiḥ |
rudrākṣairbhasitēna dēva vapuṣō rakṣāṁ bhavadbhāvanā-
-paryaṅkē vinivēśya bhaktijananī bhaktārbhakaṁ rakṣati || 62 ||

mārgāvartitapādukā paśupatēraṅgasya kūrcāyatē
gaṇḍūṣāmbuniṣēcanaṁ puraripōrdivyābhiṣēkāyatē |
kiñcidbhakṣitamāṁsaśēṣakabalaṁ navyōpahārāyatē
bhaktiḥ kiṁ na karōtyahō vanacarō bhaktāvataṁsāyatē || 63 ||

vakṣastāḍanamantakasya kaṭhināpasmārasaṁmardanaṁ
bhūbhr̥tparyaṭanaṁ namatsuraśiraḥkōṭīrasaṅgharṣaṇam |
karmēdaṁ mr̥dulasya tāvakapadadvandvasya kiṁ vōcitaṁ
maccētōmaṇipādukāviharaṇaṁ śambhō sadāṅgīkuru || 64 ||

vakṣastāḍanaśaṅkayā vicalitō vaivasvatō nirjarāḥ
kōṭīrōjjvalaratnadīpakalikānīrājanaṁ kurvatē |
dr̥ṣṭvā muktivadhūstanōti nibhr̥tāślēṣaṁ bhavānīpatē
yaccētastava pādapadmabhajanaṁ tasyēha kiṁ durlabham || 65 ||

krīḍārthaṁ sr̥jasi prapañcamakhilaṁ krīḍāmr̥gāstē janāḥ
yatkarmācaritaṁ mayā ca bhavataḥ prītyai bhavatyēva tat |
śambhō svasya kutūhalasya karaṇaṁ maccēṣṭitaṁ niścitaṁ
tasmānmāmakarakṣaṇaṁ paśupatē kartavyamēva tvayā || 66 ||

bahuvidhaparitōṣabāṣpapūra-
-sphuṭapulakāṅkitacārubhōgabhūmim |
cirapadaphalakāṅkṣisēvyamānāṁ
paramasadāśivabhāvanāṁ prapadyē || 67 ||

amitamudamr̥taṁ muhurduhantīṁ
vimalabhavatpadagōṣṭhamāvasantīm |
sadaya paśupatē supuṇyapākāṁ
mama paripālaya bhaktidhēnumēkām || 68 ||

jaḍatā paśutā kalaṅkitā
kuṭilacaratvaṁ ca nāsti mayi dēva |
asti yadi rājamaulē
bhavadābharaṇasya nāsmi kiṁ pātram || 69 ||

arahasi rahasi svatantrabuddhyā
varivasituṁ sulabhaḥ prasannamūrtiḥ |
agaṇitaphaladāyakaḥ prabhurmē
jagadadhikō hr̥di rājaśēkharō:’sti || 70 ||

ārūḍhabhaktiguṇakuñcitabhāvacāpa-
-yuktaiḥ śivasmaraṇabāṇagaṇairamōghaiḥ |
nirjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm || 71 ||

dhyānāñjanēna samavēkṣya tamaḥpradēśaṁ
bhittvā mahābalibhirīśvaranāmamantraiḥ |
divyāśritaṁ bhujagabhūṣaṇamudvahanti
yē pādapadmamiha tē śiva tē kr̥tārthāḥ || 72 ||

bhūdāratāmudavahadyadapēkṣayā śrī-
-bhūdāra ēva kimataḥ sumatē labhasva |
kēdāramākalitamuktimahauṣadhīnāṁ
pādāravindabhajanaṁ paramēśvarasya || 73 ||

āśāpāśaklēśadurvāsanādi-
-bhēdōdyuktairdivyagandhairamandaiḥ |
āśāśāṭīkasya pādāravindaṁ
cētaḥpēṭīṁ vāsitāṁ mē tanōtu || 74 ||

kalyāṇinaṁ sarasacitragatiṁ savēgaṁ
sarvēṅgitajñamanaghaṁ dhruvalakṣaṇāḍhyam |
cētasturaṅgamadhiruhya cara smarārē
nētaḥ samastajagatāṁ vr̥ṣabhādhirūḍha || 75 ||

bhaktirmahēśapadapuṣkaramāvasantī
kādambinīva kurutē paritōṣavarṣam |
sampūritō bhavati yasya manastaṭāka-
-stajjanmasasyamakhilaṁ saphalaṁ ca nānyat || 76 ||

buddhiḥ sthirā bhavitumīśvarapādapadma-
-saktā vadhūrvirahiṇīva sadā smarantī |
sadbhāvanāsmaraṇadarśanakīrtanādi
sammōhitēva śivamantrajapēna vintē || 77 ||

sadupacāravidhiṣvanubōdhitāṁ
savinayāṁ suhr̥daṁ samupāśritām |
mama samuddhara buddhimimāṁ prabhō
varaguṇēna navōḍhavadhūmiva || 78 ||

nityaṁ yōgimanaḥ sarōjadalasañcārakṣamastvatkramaḥ
śambhō tēna kathaṁ kaṭhōrayamarāḍvakṣaḥkavāṭakṣatiḥ |
atyantaṁ mr̥dulaṁ tvadaṅghriyugalaṁ hā mē manaścintaya-
-tyētallōcanagōcaraṁ kuru vibhō hastēna saṁvāhayē || 79 ||

ēṣyatyēṣa janiṁ manō:’sya kaṭhinaṁ tasminnaṭānīti ma-
-drakṣāyai girisīmni kōmalapadanyāsaḥ purābhyāsitaḥ |
nō cēddivyagr̥hāntarēṣu sumanastalpēṣu vēdyādiṣu
prāyaḥ satsu śilātalēṣu naṭanaṁ śambhō kimarthaṁ tava || 80 ||

kañcitkālamumāmahēśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ |
kañcitkañcidavēkṣaṇaiśca nutibhiḥ kañciddaśāmīdr̥śīṁ
yaḥ prāpnōti mudā tvadarpitamanā jīvan sa muktaḥ khalu || 81 ||

bāṇatvaṁ vr̥ṣabhatvamardhavapuṣā bhāryātvamāryāpatē
ghōṇitvaṁ sakhitā mr̥daṅgavahatā cētyādi rūpaṁ dadhau |
tvatpādē nayanārpaṇaṁ ca kr̥tavāṁstvaddēhabhāgō hariḥ
pūjyātpūjyataraḥ sa ēva hi na cētkō vā tadanyō:’dhikaḥ || 82 ||

jananamr̥tiyutānāṁ sēvayā dēvatānāṁ
na bhavati sukhalēśaḥ saṁśayō nāsti tatra |
ajanimamr̥tarūpaṁ sāmbamīśaṁ bhajantē
ya iha paramasaukhyaṁ tē hi dhanyā labhantē || 83 ||

śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṁ buddhikanyāṁ pradāsyē |
sakalabhuvanabandhō saccidānandasindhō
sadaya hr̥dayagēhē sarvadā saṁvasa tvam || 84 ||

jaladhimathanadakṣō naiva pātālabhēdī
na ca vanamr̥gayāyāṁ naiva lubdhaḥ pravīṇaḥ |
aśanakusumabhūṣāvastramukhyāṁ saparyāṁ
kathaya kathamahaṁ tē kalpayānīndumaulē || 85 ||

pūjādravyasamr̥ddhayō viracitāḥ pūjāṁ kathaṁ kurmahē
pakṣitvaṁ na ca vā kiṭitvamapi na prāptaṁ mayā durlabham |
jānē mastakamaṅghripallavamumājānē na tē:’haṁ vibhō
na jñātaṁ hi pitāmahēna hariṇā tattvēna tadrūpiṇā || 86 ||

aśanaṁ garalaṁ phaṇī kalāpō
vasanaṁ carma ca vāhanaṁ mahōkṣaḥ |
mama dāsyasi kiṁ kimasti śambhō
tava pādāmbujabhaktimēva dēhi || 87 ||

yadā kr̥tāmbhōnidhisētubandhanaḥ
karasthalādhaḥkr̥taparvatādhipaḥ |
bhavāni tē laṅghitapadmasambhava-
-stadā śivārcāstavabhāvanakṣamaḥ || 88 ||

natibhirnutibhistvamīśa pūjā-
-vidhibhirdhyānasamādhibhirna tuṣṭaḥ |
dhanuṣā musalēna cāśmabhirvā
vada tē prītikaraṁ tathā karōmi || 89 ||

vacasā caritaṁ vadāmi śambhō-
-rahamudyōgavidhāsu tē:’prasaktaḥ |
manasākr̥timīśvarasya sēvē
śirasā caiva sadāśivaṁ namāmi || 90 ||

ādyāvidyā hr̥dgatā nirgatāsī-
-dvidyā hr̥dyā hr̥dgatā tvatprasādāt |
sēvē nityaṁ śrīkaraṁ tvatpadābjaṁ
bhāvē muktērbhājanaṁ rājamaulē || 91 ||

dūrīkr̥tāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkr̥tidurvacāṁsi |
sāraṁ tvadīyacaritaṁ nitarāṁ pibantaṁ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ || 92 ||

sōmakalādharamaulau
kōmalaghanakandharē mahāmahasi |
svāmini girijānāthē
māmakahr̥dayaṁ nirantaraṁ ramatām || 93 ||

sā rasanā tē nayanē
tāvēva karau sa ēva kr̥takr̥tyaḥ |
yā yē yau yō bhargaṁ
vadatīkṣētē sadārcataḥ smarati || 94 ||

atimr̥dulau mama caraṇā-
-vatikaṭhinaṁ tē manō bhavānīśa |
iti vicikitsāṁ santyaja
śiva kathamāsīdgirau tathā vēśaḥ || 95 ||

dhairyāṅkuśēna nibhr̥taṁ
rabhasādākr̥ṣya bhaktiśr̥ṅkhalayā |
purahara caraṇālānē
hr̥dayamadēbhaṁ badhāna cidyantraiḥ || 96 ||

pracaratyabhitaḥ pragalbhavr̥ttyā
madavānēṣa manaḥ karī garīyān |
parigr̥hya nayēna bhaktirajvā
parama sthāṇu padaṁ dr̥ḍhaṁ nayāmum || 97 ||

sarvālaṅkārayuktāṁ saralapadayutāṁ sādhuvr̥ttāṁ suvarṇāṁ
sadbhiḥ saṁstūyamānāṁ sarasaguṇayutāṁ lakṣitāṁ lakṣaṇāḍhyām |
udyadbhūṣāviśēṣāmupagatavinayāṁ dyōtamānārtharēkhāṁ
kalyāṇīṁ dēva gaurīpriya mama kavitākanyakāṁ tvaṁ gr̥hāṇa || 98 ||

idaṁ tē yuktaṁ vā paramaśiva kāruṇyajaladhē
gatau tiryagrūpaṁ tava padaśirōdarśanadhiyā |
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṁ śambhō svāminkathaya mama vēdyō:’si purataḥ || 99 ||

stōtrēṇālamahaṁ pravacmi na mr̥ṣā dēvā viriñcādayaḥ
stutyānāṁ gaṇanāprasaṅgasamayē tvāmagragaṇyaṁ viduḥ |
māhātmyāgravicāraṇaprakaraṇē dhānātuṣastōmava-
-ddhūtāstvāṁ viduruttamōttamaphalaṁ śambhō bhavatsēvakāḥ || 100 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śivānandalaharī ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed