Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
paśūnāṁ patiṁ pāpanāśaṁ parēśaṁ
gajēndrasya kr̥ttiṁ vasānaṁ varēṇyam |
jaṭājūṭamadhyē sphuradgāṅgavāriṁ
mahādēvamēkaṁ smarāmi smarārim || 1 ||
mahēśaṁ surēśaṁ surārātināśaṁ
vibhuṁ viśvanāthaṁ vibhūtyaṅgabhūṣam |
virūpākṣamindvarkavahnitrinētraṁ
sadānandamīḍē prabhuṁ pañcavaktram || 2 ||
girīśaṁ gaṇēśaṁ galē nīlavarṇaṁ
gavēndrādhirūḍhaṁ guṇātītarūpam |
bhavaṁ bhāsvaraṁ bhasmanā bhūṣitāṅgaṁ
bhavānīkalatraṁ bhajē pañcavaktram || 3 ||
śivākānta śambhō śaśāṅkārdhamaulē
mahēśāna śūlin jaṭājūṭadhārin |
tvamēkō jagadvyāpakō viśvarūpaḥ
prasīda prasīda prabhō pūrṇarūpa || 4 ||
parātmānamēkaṁ jagadbījamādyaṁ
nirīhaṁ nirākāramōṅkāravēdyam |
yatō jāyatē pālyatē yēna viśvaṁ
tamīśaṁ bhajē līyatē yatra viśvam || 5 ||
na bhūmirna cāpō na vahnirna vāyu-
-rna cākāśamāstē na tandrā na nidrā |
na cōṣṇaṁ na śītaṁ na dēśō na vēṣō
na yasyāsti mūrtistrimūrtiṁ tamīḍē || 6 ||
ajaṁ śāśvataṁ kāraṇaṁ kāraṇānāṁ
śivaṁ kēvalaṁ bhāsakaṁ bhāsakānām |
turīyaṁ tamaḥpāramādyantahīnaṁ
prapadyē paraṁ pāvanaṁ dvaitahīnam || 7 ||
namastē namastē vibhō viśvamūrtē
namastē namastē cidānandamūrtē |
namastē namastē tapōyōgagamya
namastē namastē śrutijñānagamya || 8 ||
prabhō śūlapāṇē vibhō viśvanātha
mahādēva śambhō mahēśa trinētra |
śivākānta śānta smarārē purārē
tvadanyō varēṇyō na mānyō na gaṇyaḥ || 9 ||
śambhō mahēśa karuṇāmaya śūlapāṇē
gaurīpatē paśupatē paśupāśanāśin |
kāśīpatē karuṇayā jagadētadēka-
-stvaṁ haṁsi pāsi vidadhāsi mahēśvarō:’si || 10 ||
tvattō jagadbhavati dēva bhava smarārē
tvayyēva tiṣṭhati jaganmr̥ḍa viśvanātha |
tvayyēva gacchati layaṁ jagadētadīśa
liṅgātmakē hara carācaraviśvarūpin || 11 ||
iti śrīmatparamahaṁsa parivrājakācārya śrīmacchaṅkarācārya viracitaṁ vēdasāra śiva stōtraṁ sampūrṇam |
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.