Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kailāsē kamanīyaratnakhacitē kalpadrumūlē sthitaṁ
karpūrasphaṭikēndusundaratanuṁ kātyāyanīsēvitam |
gaṅgātuṅgataraṅgarañjitajaṭābhāraṁ kr̥pāsāgaraṁ
kaṇṭhālaṅkr̥taśēṣabhūṣaṇamamuṁ mr̥tyuñjayaṁ bhāvayē || 1 ||
āgatya mr̥tyuñjaya candramaulē
vyāghrājinālaṅkr̥ta śūlapāṇē |
svabhaktasaṁrakṣaṇakāmadhēnō
prasīda viśvēśvara pārvatīśa || 2 ||
bhāsvanmauktikatōraṇē marakatastambhāyutālaṅkr̥tē
saudhē dhūpasuvāsitē maṇimayē māṇikyadīpāñcitē |
brahmēndrāmarayōgipuṅgavagaṇairyuktē ca kalpadrumaiḥ
śrīmr̥tyuñjaya susthirō bhava vibhō māṇikyasiṁhāsanē || 3 ||
mandāramallīkaravīramādhavī-
-punnāganīlōtpalacampakānvitaiḥ |
karpūrapāṭīrasuvāsitairjalai-
-rādhatsva mr̥tyuñjaya pādyamuttamam || 4 ||
sugandhapuṣpaprakaraiḥ suvāsitai-
-rviyannadīśītalavāribhiḥ śubhaiḥ |
trilōkanāthārtiharārghyamādarā-
-dgr̥hāṇa mr̥tyuñjaya sarvavandita || 5 ||
himāmbuvāsitaistōyaiḥ śītalairatipāvanaiḥ |
mr̥tyuñjaya mahādēva śuddhācamanamācara || 6 ||
guḍadadhisahitaṁ madhuprakīrṇaṁ
sughr̥tasamanvitadhēnudugdhayuktam |
śubhakara madhuparkamāhara tvaṁ
trinayana mr̥tyuhara trilōkavandya || 7 ||
pañcāstra śānta pañcāsya pañcapātakasaṁhara |
pañcāmr̥tasnānamidaṁ kuru mr̥tyuñjaya prabhō || 8 ||
jagattrayīkhyāta samastatīrtha-
-samāhr̥taiḥ kalmaṣahāribhiśca |
snānaṁ sutōyaiḥ samudācara tvaṁ
mr̥tyuñjayānantaguṇābhirāma || 9 ||
ānītēnātiśubhrēṇa kauśēyēnāmaradrumāt |
mārjayāmi jaṭābhāraṁ śiva mr̥tyuñjaya prabhō || 10 ||
nānāhēmavicitrāṇi cīracīnāmbarāṇi ca |
vividhāni ca divyāni mr̥tyuñjaya sudhāraya || 11 ||
viśuddhamuktāphalajālaramyaṁ
manōharaṁ kāñcanahēmasūtram |
yajñōpavītaṁ paramaṁ pavitra-
-mādhatsva mr̥tyuñjaya bhaktigamya || 12 ||
śrīgandhaṁ ghanasārakuṅkumayutaṁ kastūrikāpūritaṁ
kālēyēna himāmbunā viracitaṁ mandārasaṁvāsitam |
divyaṁ dēvamanōharaṁ maṇimayē pātrē samārōpitaṁ
sarvāṅgēṣu vilēpayāmi satataṁ mr̥tyuñjaya śrīvibhō || 13 ||
akṣatairdhavalairdivyaiḥ samyaktilasamanvitaiḥ |
mr̥tyuñjaya mahādēva pūjayāmi vr̥ṣadhvaja || 14 ||
campakapaṅkajakuravakakundaiḥ karavīramallikākusumaiḥ |
vistāraya nijamakuṭaṁ mr̥tyuñjaya puṇḍarīkanayanāpta || 15 ||
māṇikyapādukādvandvē maunihr̥tpadmamandirē |
pādau satpadmasadr̥śau mr̥tyuñjaya nivēśaya || 16 ||
māṇikyakēyūrakirīṭahāraiḥ
kāñcīmaṇisthāpitakuṇḍalaiśca |
mañjīramukhyābharaṇairmanōjñai-
-raṅgāni mr̥tyuñjaya bhūṣayāmi || 17 ||
gajavadanaskandadhr̥tē-
-nātisvacchēna cāmarayugēna |
galadalakānanapadmaṁ
mr̥tyuñjaya bhāvayāmi hr̥tpadmē || 18 ||
muktātapatraṁ śaśikōṭiśubhraṁ
śubhapradaṁ kāñcanadaṇḍayuktam |
māṇikyasaṁsthāpitahēmakumbhaṁ
surēśa mr̥tyuñjaya tē:’rpayāmi || 19 ||
maṇimukurē niṣpaṭalē
trijagadgāḍhāndhakārasaptāśvē |
kandarpakōṭisadr̥śaṁ
mr̥tyuñjaya paśya vadanamātmīyam || 20 ||
karpūracūrṇaṁ kapilājyapūtaṁ
dāsyāmi kālēyasamānvitaiśca |
samudbhavaṁ pāvanagandhadhūpitaṁ
mr̥tyuñjayāṅgaṁ parikalpayāmi || 21 ||
vartitrayōpētamakhaṇḍadīptyā
tamōharaṁ bāhyamathāntaraṁ ca |
sājyaṁ samastāmaravargahr̥dyaṁ
surēśa mr̥tyuñjaya vaṁśadīpam || 22 ||
rājānnaṁ madhurānvitaṁ ca mr̥dulaṁ māṇikyapātrē sthitaṁ
hiṅgūjīrakasanmarīcimilitaiḥ śākairanēkaiḥ śubhaiḥ |
śākaṁ samyagapūpasūpasahitaṁ sadyōghr̥tēnāplutaṁ
śrīmr̥tyuñjaya pārvatīpriya vibhō sāpōśanaṁ bhujyatām || 23 ||
kūśmāṇḍavārtākapaṭōlikānāṁ
phalāni ramyāṇi ca kāravallyā |
supākayuktāni sasaurabhāṇi
śrīkaṇṭha mr̥tyuñjaya bhakṣayēśa || 24 ||
śītalaṁ madhuraṁ svacchaṁ pāvanaṁ vāsitaṁ laghu |
madhyē svīkuru pānīyaṁ śiva mr̥tyuñjaya prabhō || 25 ||
śarkarāmilitaṁ snigdhaṁ dugdhānnaṁ gōghr̥tānvitam |
kadalīphalasaṁmiśraṁ bhujyatāṁ mr̥tyusaṁhara || 26 ||
kēvalamatimādhuryaṁ
dugdhaiḥ snigdhaiśca śarkarāmilitaiḥ |
ēlāmarīcamilitaṁ
mr̥tyuñjaya dēva bhuṅkṣva paramānnam || 27 ||
rambhācūtakapitthakaṇṭhakaphalairdrākṣārasasvāduma-
-tkharjūrairmadhurēkṣukhaṇḍaśakalaiḥ sannārikēlāmbubhiḥ |
karpūrēṇa suvāsitairguḍajalairmādhuryayuktairvibhō
śrīmr̥tyuñjaya pūraya tribhuvanādhāraṁ viśālōdaram || 28 ||
manōjñarambhāvanakhaṇḍakhaṇḍitā-
-nrucipradānsarṣapajīrakāṁśca |
sasaurabhānsaindhavasēvitāṁśca
gr̥hāṇa mr̥tyuñjaya lōkavandya || 29 ||
hiṅgūjīrakasahitaṁ
vimalāmalakaṁ kapitthamatimadhuram |
bisakhaṇḍām̐llavaṇayutā-
-nmr̥tyuñjaya tē:’rpayāmi jagadīśa || 30 ||
ēlāśuṇṭhīsahītaṁ
dadhyannaṁ cāruhēmapātrastham |
amr̥tapratinidhimāḍhyaṁ
mr̥tyuñjaya bhujyatāṁ trilōkēśa || 31 ||
jambīranīrāñcitaśr̥ṅgabēraṁ
manōharānamlaśalāṭukhaṇḍān |
mr̥dūpadaṁśānsahasōpabhuṅkṣva
mr̥tyuñjaya śrīkaruṇāsamudra || 32 ||
nāgararāmaṭhayuktaṁ
sulalitajambīranīrasampūrṇam |
mathitaṁ saindhavasahitaṁ
piba hara mr̥tyuñjaya kratudhvaṁsin || 33 ||
mandārahēmāmbujagandhayuktai-
-rmandākinīnirmalapuṇyatōyaiḥ |
gr̥hāṇa mr̥tyuñjaya pūrṇakāma
śrīmatparāpōśanamabhrakēśa || 34 ||
gaganadhunīvimalajalai-
-rmr̥tyuñjaya padmarāgapātragataiḥ |
mr̥gamadacandanapūrṇaṁ
prakṣālaya cāru hastapadayugmam || 35 ||
puṁnāgamallikākundavāsitairjāhnavījalaiḥ |
mr̥tyuñjaya mahādēva punarācamanaṁ kuru || 36 ||
mauktikacūrṇasamētai-
-rmr̥gamadaghanasāravāsitaiḥ pūgaiḥ |
parṇaiḥ svarṇasamānai-
-rmr̥tyuñjaya tē:’rpayāmi tāmbūlam || 37 ||
nīrājanaṁ nirmaladīptimadbhi-
-rdīpāṅkurairujjvalamucchritaiśca |
ghaṇṭāninādēna samarpayāmi
mr̥tyuñjayāya tripurāntakāya || 38 ||
viriñcimukhyāmarabr̥ndavanditē
sarōjamatsyāṅkitacakracihnitē |
dadāmi mr̥tyuñjaya pādapaṅkajē
phaṇīndrabhūṣē punararghyamīśvara || 39 ||
puṁnāganīlōtpalakundajājī-
-mandāramallīkaravīrapaṅkajaiḥ |
puṣpāñjaliṁ bilvadalaistulasyā
mr̥tyuñjayāṅghrau vinivēśayāmi || 40 ||
padē padē sarvatamōnikr̥ntanaṁ
padē padē sarvaśubhapradāyakam |
pradakṣiṇaṁ bhaktiyutēna cētasā
karōmi mr̥tyuñjaya rakṣa rakṣa mām || 41 ||
namō gaurīśāya sphaṭikadhavalāṅgāya ca namō
namō lōkēśāya stutavibudhalōkāya ca namaḥ |
namaḥ śrīkaṇṭhāya kṣapitapuradaityāya ca namō
namaḥ phālākṣāya smaramadavināśāya ca namaḥ || 42 ||
saṁsārē janitāparōgasahitē tāpatrayākranditē
nityaṁ putrakalatravittavilasatpāśairnibaddhaṁ dr̥ḍham |
garvāndhaṁ bahupāpavargasahitaṁ kāruṇyadr̥ṣṭyā vibhō
śrīmr̥tyuñjaya pārvatīpriya sadā māṁ pāhi sarvēśvara || 43 ||
saudhē ratnamayē navōtpaladalākīrṇē ca talpāntarē
kauśēyēna manōharēṇa dhavalēnācchāditē sarvaśaḥ |
karpūrāñcitadīpadīptimilitē ramyōpadhānadvayē
pārvatyāḥ karapadmalālitapadaṁ mr̥tyuñjayaṁ bhāvayē || 44 ||
catuścatvāriṁśadvilasadupacārairabhimatai-
-rmanaḥ padmē bhaktyā bahirapi ca pūjāṁ śubhakarīm |
karōti pratyūṣē niśi divasamadhyē:’pi ca pumā-
-nprayāti śrīmr̥tyuñjayapadamanēkādbhutapadam || 45 ||
prātarliṅgamumāpatēraharahaḥ sandarśanātsvargadaṁ
madhyāhnē hayamēdhatulyaphaladaṁ sāyantanē mōkṣadam |
bhānōrastamayē pradōṣasamayē pañcākṣarārādhanaṁ
tatkālatrayatulyamiṣṭaphaladaṁ sadyō:’navadyaṁ dr̥ḍham || 46 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīmr̥tyuñjaya mānasikapūjā stōtraṁ sampūrṇam ||
See more śrī śiva stotras for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.