Ardhanarishwara Stotram – ardhanārīśvara stōtram


cāmpēyagaurārdhaśarīrakāyai
karpūragaurārdhaśarīrakāya |
dhammillakāyai ca jaṭādharāya
namaḥ śivāyai ca namaḥ śivāya || 1 ||

kastūrikākuṅkumacarcitāyai
citārajaḥpuñjavicarcitāya |
kr̥tasmarāyai vikr̥tasmarāya
namaḥ śivāyai ca namaḥ śivāya || 2 ||

jhaṇatkvaṇatkaṅkaṇanūpurāyai
pādābjarājatphaṇinūpurāya |
hēmāṅgadāyai bhujagāṅgadāya
namaḥ śivāyai ca namaḥ śivāya || 3 ||

viśālanīlōtpalalōcanāyai
vikāsipaṅkēruhalōcanāya |
samēkṣaṇāyai viṣamēkṣaṇāya
namaḥ śivāyai ca namaḥ śivāya || 4 ||

mandāramālākalitālakāyai
kapālamālāṅkitakandharāya |
divyāmbarāyai ca digambarāya
namaḥ śivāyai ca namaḥ śivāya || 5 ||

ambhōdharaśyāmalakuntalāyai
taṭitprabhātāmrajaṭādharāya |
nirīśvarāyai nikhilēśvarāya
namaḥ śivāyai ca namaḥ śivāya || 6 ||

prapañcasr̥ṣṭyunmukhalāsyakāyai
samastasaṁhārakatāṇḍavāya |
jagajjananyai jagadēkapitrē
namaḥ śivāyai ca namaḥ śivāya || 7 ||

pradīptaratnōjjvalakuṇḍalāyai
sphuranmahāpannagabhūṣaṇāya |
śivānvitāyai ca śivānvitāya
namaḥ śivāyai ca namaḥ śivāya || 8 ||

ētatpaṭhēdaṣṭakamiṣṭadaṁ yō
bhaktyā sa mānyō bhuvi dīrghajīvī |
prāpnōti saubhāgyamanantakālaṁ
bhūyātsadā tasya samastasiddhiḥ || 9 ||

iti śrīmacchaṅkarācārya kr̥ta ardhanārīśvara stōtram |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed