Shiva namavalyashtakam – śrī śivanāmāvalyaṣṭakam


hē candracūḍa madanāntaka śūlapāṇē
sthāṇō girīśa girijēśa mahēśa śambhō |
bhūtēśa bhītabhayasūdana māmanāthaṁ
saṁsāraduḥkhagahanājjagadīśa rakṣa || 1 ||

hē pārvatīhr̥dayavallabha candramaulē
bhūtādhipa pramathanātha girīśacāpa |
hē vāmadēva bhava rudra pinākapāṇē
saṁsāraduḥkhagahanājjagadīśa rakṣa || 2 ||

hē nīlakaṇṭha vr̥ṣabhadhvaja pañcavaktra
lōkēśa śēṣavalaya pramathēśa śarva |
hē dhūrjaṭē paśupatē girijāpatē māṁ
saṁsāraduḥkhagahanājjagadīśa rakṣa || 3 ||

hē viśvanātha śiva śaṅkara dēvadēva
gaṅgādhara pramathanāyaka nandikēśa |
bāṇēśvarāndhakaripō hara lōkanātha
saṁsāraduḥkhagahanājjagadīśa rakṣa || 4 ||

vārāṇasīpurapatē maṇikarṇikēśa
vīrēśa dakṣamakhakāla vibhō gaṇēśa |
sarvajña sarvahr̥dayaikanivāsa nātha
saṁsāraduḥkhagahanājjagadīśa rakṣa || 5 ||

śrīmanmahēśvara kr̥pāmaya hē dayālō
hē vyōmakēśa śitikaṇṭha gaṇādhinātha |
bhasmāṅgarāga nr̥kapālakalāpamāla
saṁsāraduḥkhagahanājjagadīśa rakṣa || 6 ||

kailāsaśailavinivāsa vr̥ṣākapē hē
mr̥tyuñjaya trinayana trijagannivāsa |
nārāyaṇapriya madāpaha śaktinātha
saṁsāraduḥkhagahanājjagadīśa rakṣa || 7 ||

viśvēśa viśvabhavanāśaka viśvarūpa
viśvātmaka tribhuvanaikaguṇādhikēśa |
hē viśvanātha karuṇāmaya dīnabandhō
saṁsāraduḥkhagahanājjagadīśa rakṣa || 8 ||

gaurīvilāsabhavanāya mahēśvarāya
pañcānanāya śaraṇāgatakalpakāya |
śarvāya sarvajagatāmadhipāya tasmai
dāridryaduḥkhadahanāya namaḥ śivāya || 9 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrīśivanāmāvalyaṣṭakaṁ sampūrṇam ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed