namō viriñcaviṣṇvīśabhēdēna paramātmanē | sargasaṁsthitisaṁhāravyāvr̥ttivyaktavr̥ttayē || 1 || namaścaturdhā prōdbhūtabhūtabhūtātmanē bhuvaḥ |...
jaya phālanayana śritalōlanayana sitaśailanayana śarvā | jaya kālakāla jaya mr̥tyumr̥tyu jaya dēvadēva śambhō || 1 || jaya candramauli namadindramauli maṇisāndrahēli caraṇā |...
pūrvāṅgam paśyatu || śrī mahāgaṇapati laghu ṣoḍaśopacāra pūjā paśyatu || laghunyāsam paśyatu || asmin liṅge śrīumāmaheśvara svāminamāvāhayāmi sthāpayāmi | tataḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva pañcākṣarī mantraḥ (nyāsa sahitaṁ) ācamanam - ōṁ śambhavē svāhā | ōṁ śaṅkarāya svāhā | ōṁ śāntāya svāhā |...
stōtranidhi → śrī śiva stōtrāṇi → śivapadamaṇimālā śivēti dvauvarṇau parapada nayaddhaṁsa garutau taṭau saṁsārābdhērnijaviṣaya bōdhāṅkura dalē |...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭēśa stavaḥ hrīmatyā śivayā virāṇmayamajaṁ hr̥tpaṅkajasthaṁ sadā hrīṇānā śivakīrtanē hitakaraṁ hēlāhr̥dā...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭarāja hr̥dayabhāvanā saptakam kāmaśāsanamāśritārtinivāraṇaikadhurandharaṁ pākaśāsanapūrvalēkhagaṇaiḥ...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī cidambara pañcacāmara stōtram kadambakānanapriyaṁ cidambayā vihāriṇaṁ madēbhakumbhagumphitasvaḍimbhalālanōtsukam |...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī cidambarāṣṭakam cittajāntakaṁ citsvarūpiṇaṁ candramr̥gadharaṁ carmabhīkaram | caturabhāṣaṇaṁ cinmayaṁ guruṁ bhaja...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭēśvara bhujaṅga stutiḥ lōkānāhūya sarvān ḍamarukaninadairghōrasaṁsāramagnān datvābhītiṁ dayāluḥ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śarva stutiḥ (kr̥ṣṇārjuna kr̥tam) kr̥ṣṇārjunāvūcatuḥ | namō bhavāya śarvāya rudrāya varadāya ca | paśūnāṁ patayē...
stōtranidhi → śrī śiva stōtrāṇi → śrī candramaulīśa stōtram ōṁkārajaparatānāmōṁkārārthaṁ mudā vivr̥ṇvānam | ōjaḥpradaṁ natēbhyastamahaṁ praṇamāmi...
stōtranidhi → śrī śiva stōtrāṇi → śrī candramaulīśvara varṇamālā stōtram śrīśātmabhūmukhyasurārcitāṅghriṁ śrīkaṇṭhaśarvādipadābhidhēyam |...
stōtranidhi → śrī śiva stōtrāṇi → aruṇācalāṣṭakam darśanādabhrasadasi jananātkamalālayē | kāśyāṁ tu maraṇānmuktiḥ smaraṇādaruṇācalē || 1 ||...
stōtranidhi → śrī naṭarāja stōtrāṇi → śrī naṭarājāṣṭakam kuñjaracarmakr̥tāmbaramamburuhāsanamādhavagēyaguṇaṁ śaṅkaramantakamānaharaṁ...
śrīkr̥ṣṇa uvāca | mattasindhuramastakōpari nr̥tyamānapadāmbujaṁ bhaktacintitasiddhidānavicakṣaṇaṁ kamalēkṣaṇam | bhuktimuktiphalapradaṁ bhavapadmajācyutapūjitaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam 3 (śaṅkarācārya kr̥tam) tasmai namaḥ paramakāraṇakāraṇāya dīptōjjvalajjvalitapiṅgalalōcanāya |...
stōtranidhi → śrī śiva stōtrāṇi → śrī śiva hr̥dayam asya śrī śivahr̥dayastōtra mahāmantrasya vāmadēva r̥ṣiḥ paṅktyaiśchandhaḥ śrīsāmbasadāśiva dēvatāḥ ōṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivakēśava stutiḥ (yama kr̥tam) dhyānam | mādhavōmādhavāvīśau sarvasiddhivihāyinau | vandē parasparātmānau parasparanutipriyau ||...
stōtranidhi → śrī dakṣiṇāmūrti stōtrāṇi → śrī dakṣiṇāmūrti pañcaratna stavam mattarōgaśirōparisthitanr̥tyamānapadāmbujaṁ bhaktacintitasiddhikālavicakṣaṇaṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī śivāṣṭakam - 2 āśāvaśādaṣṭadigantarālē dēśāntarabhrāntamaśāntabuddhim | ākāramātrādavanīsuraṁ māṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava kavacam śrībhairava uvāca | dēvēśi dēharakṣārthaṁ kāraṇaṁ kathyatāṁ dhruvam | mriyantē sādhakā yēna vinā...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭukabhairava stavarājaḥ (aṣṭōttaraśatanāma stōtram ca) kailāsaśikharāsīnaṁ dēvadēvaṁ jagadgurum | śaṅkaraṁ...
stōtranidhi → śrī śiva stōtrāṇi → śrī baṭuka bhairava aṣṭōttaraśatanāmāvalī ōṁ bhairavāya namaḥ | ōṁ bhūtanāthāya namaḥ | ōṁ bhūtātmanē namaḥ | ōṁ...