stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptatitamaḥ sargaḥ (70) || kabandhabāhucchēdaḥ || tau tu tatra sthitau dr̥ṣṭvā bhrātarau...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69) || kabandhagrāhaḥ || kr̥tvaivamudakaṁ tasmai prasthitau rāmalakṣmaṇau...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64) || rāmakrōdhaḥ || sa dīnō dīnayā vācā lakṣmaṇaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa triṣaṣṭitamaḥ sargaḥ (63) || duḥkhānucintanam || sa rājaputraḥ priyayā vihīnaḥ kāmēna...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) || rāghavavilāpaḥ || sītāmapaśyan dharmātmā kāmōpahatacētanaḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) || sītānvēṣaṇam || dr̥ṣṭvā:':'śramapadaṁ śūnyaṁ rāmō...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) || rāmōnmādaḥ || bhr̥śamāvrajamānasya tasyādhōvāmalōcanam |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) || lakṣmaṇāgamanavigarhaṇam || athāśramādupāvr̥ttamantarā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || animittadarśanam || sa dr̥ṣṭvā lakṣmaṇaṁ dīnaṁ śūnyē...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptapañcāśaḥ sargaḥ (57) || rāmapratyāgamanam || rākṣasaṁ mr̥garūpēṇa carantaṁ kāmarūpiṇam...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || vatsarāvadhikaraṇam || sā tathōktā tu vaidēhī nirbhayā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcapañcāśaḥ sargaḥ (55) || sītāvilōbhanōdyamaḥ || sandiśya rākṣasān ghōrān...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa catuḥpañcāśaḥ sargaḥ (54) || laṅkāprāpaṇam || hriyamāṇā tu vaidēhī kañcinnāthamapaśyatī |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa tripañcāśaḥ sargaḥ (53) || rāvaṇabhartsanam || khamutpatantaṁ taṁ dr̥ṣṭvā maithilī...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa dvipañcāśaḥ sargaḥ (52) || sītāvikrōśaḥ || tamalpajīvitaṁ gr̥dhraṁ sphurantaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkapañcāśaḥ sargaḥ (51) || jaṭāyūrāvaṇayuddham || ityuktasya yathānyāyaṁ rāvaṇasya...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcāśaḥ sargaḥ (50) || jaṭāyurabhiyōgaḥ || taṁ śabdamavasuptastu jaṭāyuratha śuśruvē |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || sītāpaharaṇam || sītāyā vacanaṁ śrutvā daśagrīvaḥ pratāpavān...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || rāvaṇavikatthanam || ēvaṁ bruvantyāṁ sītāyāṁ saṁrabdhaḥ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || rāvaṇādhikṣēpaḥ || rāvaṇēna tu vaidēhī tadā pr̥ṣṭhā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || rāvaṇabhikṣusatkāraḥ || tathā paruṣamuktastu kupitō...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || sītāpāruṣyam || ārtasvaraṁ tu taṁ bharturvijñāya sadr̥śaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || mārīcavañcanā || tathā tu taṁ samādiśya bhrātaraṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa tricatvāriṁśaḥ sargaḥ (43) || lakṣmaṇaśaṅkāpratisamādhānam || sā taṁ samprēkṣya suśrōṇī...