Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| animittadarśanam ||
sa dr̥ṣṭvā lakṣmaṇaṁ dīnaṁ śūnyē daśarathātmajaḥ |
paryapr̥cchata dharmātmā vaidēhīmāgataṁ vinā || 1 ||
prasthitaṁ daṇḍakāraṇyaṁ yā māmanujagāma ha |
kva sā lakṣmaṇa vaidēhī yāṁ hitvā tvamihāgataḥ || 2 ||
rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ |
kva sā duḥkhasahāyā mē vaidēhī tanumadhyamā || 3 ||
yāṁ vinā nōtsahē vīra muhūrtamapi jīvitum |
kva sā prāṇasahāyā mē sītā surasutōpamā || 4 ||
patitvamamarāṇāṁ vā pr̥thivyāścāpi lakṣmaṇa |
tāṁ vinā tapanīyābhāṁ nēcchēyaṁ janakātmajām || 5 ||
kaccijjīvati vaidēhī prāṇaiḥ priyatarā mama |
kaccitpravājanaṁ saumya na mē mithyā bhaviṣyati || 6 ||
sītānimittaṁ saumitrē mr̥tē mayi gatē tyayi |
kaccitsakāmā sukhitā kaikēyī sā bhaviṣyati || 7 ||
saputrarājyāṁ siddhārthāṁ mr̥taputrā tapasvinī |
upasthāsyati kausalyā kaccitsaumya na kēkayīm || 8 ||
yadi jīvati vaidēhī gamiṣyāmyāśramaṁ punaḥ |
suvr̥ttā yadi vr̥ttā sā prāṇāṁstyakṣyāmi lakṣmaṇa || 9 ||
yadi māmāśramagataṁ vaidēhī nābhibhāṣatē |
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa || 10 ||
brūhi lakṣmaṇa vaidēhī yadi jīvati vā na vā |
tvayi pramattē rakṣōbhirbhakṣitā vā tapasvinī || 11 ||
sukumārī ca bālā ca nityaṁ cāduḥkhadarśinī |
madviyōgēna vaidēhī vyaktaṁ śōcati durmanāḥ || 12 ||
sarvathā rakṣasā tēna jihmēna sudurātmanā |
vadatā lakṣmaṇētyuccaistavāpi janitaṁ bhayam || 13 ||
śrutastu śaṅkē vaidēhyā sa svaraḥ sadr̥śō mama |
trastayā prēṣitastvaṁ ca draṣṭuṁ māṁ śīghramāgataḥ || 14 ||
sarvathā tu kr̥taṁ kaṣṭaṁ sītāmutsr̥jatā vanē |
pratikartuṁ nr̥śaṁsānāṁ rakṣasāṁ dattamantaram || 15 ||
duḥkhitāḥ kharaghātēna rākṣasāḥ piśitāśanāḥ |
taiḥ sītā nihatā ghōrairbhaviṣyati na saṁśayaḥ || 16 ||
ahō:’smin vyasanē magnaḥ sarvathā śatrusūdana |
kiṁnvidānīṁ kariṣyāmi śaṅkē prāptavyamīdr̥śam || 17 ||
iti sītāṁ varārōhāṁ cantayannēva rāghavaḥ |
ājagāma janasthānaṁ tvarayā sahalakṣmaṇaḥ || 18 ||
vigarhamāṇō:’nujamārtarūpaṁ
kṣudhā śramāccaiva pipāsayā ca |
viniḥśvasan śuṣkamukhō vivarṇaḥ
pratiśrayaṁ prāpya samīkṣya śūnyam || 19 ||
svamāśramaṁ sampravigāhya vīrō
vihāradēśānanusr̥tya kāṁścit |
ētattadityēva nivāsabhūmau
prahr̥ṣṭarōmā vyathitō babhūva || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.