Aranya Kanda Sarga 58 – araṇyakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)


|| animittadarśanam ||

sa dr̥ṣṭvā lakṣmaṇaṁ dīnaṁ śūnyē daśarathātmajaḥ |
paryapr̥cchata dharmātmā vaidēhīmāgataṁ vinā || 1 ||

prasthitaṁ daṇḍakāraṇyaṁ yā māmanujagāma ha |
kva sā lakṣmaṇa vaidēhī yāṁ hitvā tvamihāgataḥ || 2 ||

rājyabhraṣṭasya dīnasya daṇḍakān paridhāvataḥ |
kva sā duḥkhasahāyā mē vaidēhī tanumadhyamā || 3 ||

yāṁ vinā nōtsahē vīra muhūrtamapi jīvitum |
kva sā prāṇasahāyā mē sītā surasutōpamā || 4 ||

patitvamamarāṇāṁ vā pr̥thivyāścāpi lakṣmaṇa |
tāṁ vinā tapanīyābhāṁ nēcchēyaṁ janakātmajām || 5 ||

kaccijjīvati vaidēhī prāṇaiḥ priyatarā mama |
kaccitpravājanaṁ saumya na mē mithyā bhaviṣyati || 6 ||

sītānimittaṁ saumitrē mr̥tē mayi gatē tyayi |
kaccitsakāmā sukhitā kaikēyī sā bhaviṣyati || 7 ||

saputrarājyāṁ siddhārthāṁ mr̥taputrā tapasvinī |
upasthāsyati kausalyā kaccitsaumya na kēkayīm || 8 ||

yadi jīvati vaidēhī gamiṣyāmyāśramaṁ punaḥ |
suvr̥ttā yadi vr̥ttā sā prāṇāṁstyakṣyāmi lakṣmaṇa || 9 ||

yadi māmāśramagataṁ vaidēhī nābhibhāṣatē |
punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa || 10 ||

brūhi lakṣmaṇa vaidēhī yadi jīvati vā na vā |
tvayi pramattē rakṣōbhirbhakṣitā vā tapasvinī || 11 ||

sukumārī ca bālā ca nityaṁ cāduḥkhadarśinī |
madviyōgēna vaidēhī vyaktaṁ śōcati durmanāḥ || 12 ||

sarvathā rakṣasā tēna jihmēna sudurātmanā |
vadatā lakṣmaṇētyuccaistavāpi janitaṁ bhayam || 13 ||

śrutastu śaṅkē vaidēhyā sa svaraḥ sadr̥śō mama |
trastayā prēṣitastvaṁ ca draṣṭuṁ māṁ śīghramāgataḥ || 14 ||

sarvathā tu kr̥taṁ kaṣṭaṁ sītāmutsr̥jatā vanē |
pratikartuṁ nr̥śaṁsānāṁ rakṣasāṁ dattamantaram || 15 ||

duḥkhitāḥ kharaghātēna rākṣasāḥ piśitāśanāḥ |
taiḥ sītā nihatā ghōrairbhaviṣyati na saṁśayaḥ || 16 ||

ahō:’smin vyasanē magnaḥ sarvathā śatrusūdana |
kiṁnvidānīṁ kariṣyāmi śaṅkē prāptavyamīdr̥śam || 17 ||

iti sītāṁ varārōhāṁ cantayannēva rāghavaḥ |
ājagāma janasthānaṁ tvarayā sahalakṣmaṇaḥ || 18 ||

vigarhamāṇō:’nujamārtarūpaṁ
kṣudhā śramāccaiva pipāsayā ca |
viniḥśvasan śuṣkamukhō vivarṇaḥ
pratiśrayaṁ prāpya samīkṣya śūnyam || 19 ||

svamāśramaṁ sampravigāhya vīrō
vihāradēśānanusr̥tya kāṁścit |
ētattadityēva nivāsabhūmau
prahr̥ṣṭarōmā vyathitō babhūva || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed