Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyurabhiyōgaḥ ||
taṁ śabdamavasuptastu jaṭāyuratha śuśruvē |
nirīkṣya rāvaṇaṁ kṣipraṁ vaidēhīṁ ca dadarśa saḥ || 1 ||
tataḥ parvatakūṭābhastīkṣṇatuṇḍaḥ khagōttamaḥ |
vanaspatigataḥ śrīmān vyājahāra śubhāṁ giram || 2 ||
daśagrīva sthitō dharmē purāṇē satyasaṁśrayaḥ |
jaṭāyurnāma nāmnā:’haṁ gr̥dhrarājō mahābalaḥ || 3 ||
rājā sarvasya lōkasya mahēndravaruṇōpamaḥ |
lōkānāṁ ca hitē yuktō rāmō daśarathātmajaḥ || 4 ||
tasyaiṣā lōkanāthasya dharmapatnī yaśasvinī |
sītā nāma varārōhā yāṁ tvaṁ hartumihēcchasi || 5 ||
kathaṁ rājā sthitō dharmē paradārān parāmr̥śēt |
rakṣaṇīyā viśēṣēṇa rājadārā mahābalaḥ || 6 ||
nivartaya matiṁ nīcāṁ paradārābhimarśanāt |
na tat samācarēddhīrō yatparō:’sya vigarhayēt || 7 ||
yathā:’:’tmanastathānyēṣāṁ dārā rakṣyā vipaścitā |
dharmamarthaṁ ca kāmaṁ ca śiṣṭāḥ śāstrēṣvanāgatam || 8 ||
vyavasyanti na rājānō dharmaṁ paulastyanandana |
rājā dharmaśca kāmaśca dravyāṇāṁ cōttamō nidhiḥ || 9 ||
dharmaḥ śubhaṁ vā pāpaṁ vā rājamūlaṁ pravartatē |
pāpasvabhāvaścapalaḥ kathaṁ tvaṁ rakṣasāṁ vara || 10 ||
aiśvaryamabhisamprāptō vimānamiva duṣkr̥tiḥ |
kāmaṁ svabhāvō yō yasya na śakyaḥ parimārjitum || 11 ||
na hi duṣṭātmanāmāryamāvasatyālayē ciram |
viṣayē vā purē vā tē yadā rāmō mahābalaḥ || 12 ||
nāparādhyati dharmātmā kathaṁ tasyāparādhyasi |
yadi śūrpaṇakhāhētōrjasthānagataḥ kharaḥ || 13 ||
ativr̥ttō hataḥ pūrvaṁ rāmēṇākliṣṭakarmaṇā |
atra brūhi yathātattvaṁ kō rāmasya vyatikramaḥ || 14 ||
yasya tvaṁ lōkanāthasya bhāryāṁ hr̥tvā gamiṣyasi |
kṣipraṁ visr̥ja vaidahīṁ mā tvā ghōrēṇa cakṣuṣā || 15 ||
dahēddahanabhūtēna vr̥tramindrāśaniryathā |
sarpamāśīviṣaṁ baddhvā vastrāntē nāvabuddhyasē || 16 ||
grīvāyāṁ pratimuktaṁ ca kālapāśaṁ na paśyasi |
sa bhāraḥ saumya bhartavyō yō naraṁ nāvasādayēt || 17 ||
tadannamapi bhōktavyaṁ jīryatē yadanāmayam |
yatkr̥tvā na bhavēddharmō na kīrtirna yaśō bhuvi || 18 ||
śarīrasya bhavēt khēdaḥ kastatkarma samācarēt |
ṣaṣṭirvarṣasahasrāṇi mama jātasya rāvaṇa || 19 ||
pitr̥paitāmahaṁ rājyaṁ yathāvadanutiṣṭhataḥ |
vr̥ddhō:’haṁ tvaṁ yuvā dhanvī saśaraḥ kavacī rathī || 20 ||
tathā:’pyādāya vaidēhīṁ kuśalī na gamiṣyasi |
na śaktastvaṁ balāddhartuṁ vaidēhīṁ mama paśyataḥ || 21 ||
hētubhirnyāyasamyuktairdhruvāṁ vēdaśrutīmiva |
yudhyasva yadi śūrō:’si muhūrtaṁ tiṣṭha rāvaṇa || 22 ||
śayiṣyasē hatō bhūmau yathā pūrvaṁ kharastathā |
asakr̥tsamyugē yēna nihatā daityadānavāḥ || 23 ||
na cirāccīravāsāstvāṁ rāmō yudhi vadhiṣyati |
kiṁ nu śakyaṁ mayā kartuṁ gatau dūraṁ nr̥pātmajau || 24 ||
kṣipraṁ tvaṁ naśyasē nīca tayōrbhītō na saṁśayaḥ |
na hi mē jīvamānasya nayiṣyasi śubhāmimām || 25 ||
sītāṁ kamalapatrākṣīṁ rāmasya mahiṣīṁ priyām |
avaśyaṁ tu mayā kāryaṁ priyaṁ tasya mahātmanaḥ || 26 ||
jīvitēnāpi rāmasya tathā daśarathasya ca |
tiṣṭha tiṣṭha daśagrīva muhūrtaṁ paśya rāvaṇa || 27 ||
yuddhātithyaṁ pradāsyāmi yathāprāṇaṁ niśācara |
vr̥ntādiva phalaṁ tvāṁ tu pātayēyaṁ rathōttamāt || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcāśaḥ sargaḥ || 50 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.