Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jaṭāyūrāvaṇayuddham ||
ityuktasya yathānyāyaṁ rāvaṇasya jaṭāyuṣā |
kruddhasyāgninibhāḥ sarvā rējurviṁśatidr̥ṣṭayaḥ || 1 ||
saṁraktanayanaḥ kōpāttaptakāñcanakuṇḍalaḥ |
rākṣasēndrō:’bhidudrāva patagēndramamarṣaṇaḥ || 2 ||
sa samprahārastumulastayōstasmin mahāvanē |
babhūva vātōddhatayōrmēghayōrgaganē yathā || 3 ||
tadbabhūvādbhutaṁ yuddhaṁ gr̥dhrarākṣasayōstadā |
sapakṣayōrmālyavatōrmahāparvatayōriva || 4 ||
tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
abhyavarṣanmahāghōrairgr̥dhrarājaṁ mahābalaḥ || 5 ||
sa tāni śarajālāni gr̥dhraḥ patrarathēśvaraḥ |
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi samyugē || 6 ||
tasya tīkṣṇanakhābhyāṁ tu caraṇābhyāṁ mahābalaḥ |
cakāra bahudhā gātrē vraṇān patagasattamaḥ || 7 ||
atha krōdhāddaśagrīvō jagrāha daśa mārgaṇān |
mr̥tyudaṇḍanibhān ghōrān śatrumardanakāṅkṣayā || 8 ||
sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ |
bibhēda niśitaistīkṣṇairgr̥dhraṁ ghōraiḥ śilīmukhaiḥ || 9 ||
sa rākṣasarathē paśyan jānakīṁ bāṣpalōcanām |
acintayitvā tān bāṇān rākṣasaṁ samabhidravat || 10 ||
tatō:’sya saśaraṁ cāpaṁ muktāmaṇivibhūṣitam |
caraṇābhyāṁ mahātējā babhañja patagēśvaraḥ || 11 ||
tatō:’nyaddhanurādāya rāvaṇaḥ krōdhamūrchitaḥ |
vavarṣa śaravarṣāṇi śataśō:’tha sahasraśaḥ || 12 ||
śarairāvāritastasya samyugē patagēśvaraḥ |
kulāyamupasamprāptaḥ pakṣīva prababhau tadā || 13 ||
sa tāni śaravarṣāṇi pakṣābhyāṁ ca vidhūya ca |
caraṇābhyāṁ mahātējā babhañjāsya mahaddhanuḥ || 14 ||
taccāgnisadr̥śaṁ dīptaṁ rāvaṇasya śarāvaram |
pakṣābhyāṁ sa mahāvīryō vyādhunōtpatagēśvaraḥ || 15 ||
kāñcanōraśchadān divyān piśācavadanān kharān |
tāṁścāsya javasampannān jaghāna samarē balī || 16 ||
varaṁ trivēṇusampannaṁ kāmagaṁ pāvakārciṣam |
maṇihēmavicitrāṅgaṁ babhañja ca mahāratham || 17 ||
pūrṇacandrapratīkāśaṁ chatraṁ ca vyajanaiḥ saha |
pātayāmāsa vēgēna grāhibhī rākṣasaiḥ saha || 18 ||
sārathēścāsya vēgēna tuṇḍēnaiva mahacchiraḥ |
punarvyapāharacchrīmān pakṣirājō mahābalaḥ || 19 ||
sa bhagnadhanvā virathō hatāśvō hatasārathiḥ |
aṅkēnādāya vaidēhīṁ papāta bhuvi rāvaṇaḥ || 20 ||
dr̥ṣṭvā nipatitaṁ bhūmau rāvaṇaṁ bhagnavāhanam |
sādhu sādhviti bhūtāni gr̥dhrarājamapūjayan || 21 ||
pariśrāntaṁ tu taṁ dr̥ṣṭvā jarayā pakṣiyūthapam |
utpapāta punarhr̥ṣṭō maithilīṁ gr̥hya rāvaṇaḥ || 22 ||
taṁ prahr̥ṣṭaṁ nidhāyāṅkē gacchantaṁ janakātmajām |
gr̥dhrarājaḥ samutpatya samabhidrutya rāvaṇam || 23 ||
samāvārya mahātējā jaṭāyuridamabravīt |
vajrasaṁsparśabāṇasya bhāryāṁ rāmasya rāvaṇa || 24 ||
alpabuddhē harasyēnāṁ vadhāya khalu rakṣasām |
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ || 25 ||
viṣapānaṁ pibasyētatpipāsita ivōdakam |
anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ || 26 ||
śīghramēva vinaśyanti yathā tvaṁ vinaśiṣyasi |
baddhastvaṁ kālapāśēna kva gatastasya mōkṣyasē || 27 ||
vadhāya baḍiśaṁ gr̥hya sāmiṣaṁ jalajō yathā |
na hi jātu durādharṣō kākutsthau tava rāvaṇa || 28 ||
dharṣaṇaṁ cāśramasyāsya kṣamiṣyētē tu rāghavau |
yathā tvayā kr̥taṁ karma bhīruṇā lōkagarhitam || 29 ||
taskarācaritō mārgō naiṣa vīraniṣēvitaḥ |
yuddhyasva yadi śūrō:’si muhūrtaṁ tiṣṭha rāvaṇa || 30 ||
śayiṣyasē hatō bhūmau yathā bhrātā kharastathā |
parētakālē puruṣō yatkarma pratipadyatē || 31 ||
vināśāyātmanō:’dharmyaṁ pratipannō:’si karma tat |
pāpānubandhō vai yasya karmaṇaḥ karma kō nu tat || 32 ||
kurvīta lōkādhipatiḥ svayambhūrbhagavānapi |
ēvamuktvā śubhaṁ vākyaṁ jaṭāyustasya rakṣasaḥ || 33 ||
nipapāta bhr̥śaṁ pr̥ṣṭhē daśagrīvasya vīryavān |
taṁ gr̥hītvā nakhaistīkṣṇairvirarāda samantataḥ || 34 ||
adhirūḍhō gajārōhō yathā syādduṣṭavāraṇam |
virarāda nakhairasya tuṇḍaṁ pr̥ṣṭhē samarpayan || 35 ||
kēśāṁścōtpāṭayāmāsa nakhapakṣamukhāyudhaḥ |
sa tathā gr̥dhrarājēna kliśyamānō muhurmuhuḥ || 36 ||
amarṣasphuritōṣṭhaḥ san prākampata sa rāvaṇaḥ |
sa pariṣvajya vaidēhīṁ vāmēnāṅkēna rāvaṇaḥ || 37 ||
talēnābhijaghānāśu jaṭāyuṁ krōdhamūrchitaḥ |
jaṭāyustamabhikramya tuṇḍēnāsya khagādhipaḥ || 38 ||
vāmabāhūn daśa tadā vyapāharadarindamaḥ |
sañchinnabāhōḥ sadyaiva bāhavaḥ sahasā:’bhavan || 39 ||
viṣajvālāvalīyuktā valmīkādiva pannagāḥ |
tataḥ krōdhāddaśagrīvaḥ sītāmutsr̥jya rāvaṇaḥ || 40 ||
muṣṭibhyāṁ caraṇābhyāṁ ca gr̥dhrarājamapōthayat |
tatō muhūrtaṁ saṅgrāmō babhūvātulavīryayōḥ || 41 ||
rākṣasānāṁ ca mukhyasya pakṣiṇāṁ pravarasya ca |
tasya vyāyacchamānasya rāmasyārthē sa rāvaṇaḥ || 42 ||
pakṣau pārśvau ca pādau ca khaḍgamuddhr̥tya sō:’cchinat |
sa cchinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā |
nipapāta hatō gr̥dhrō dharaṇyāmalpajīvitaḥ || 43 ||
taṁ dr̥ṣṭvā patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam |
abhyadhāvata vaidahī svabandhumiva duḥkhitā || 44 ||
taṁ nīlajīmūtanikāśakalpaṁ
supāṇḍurōraskamudāravīryam |
dadarśa laṅkādhipatiḥ pr̥thivyāṁ
jaṭāyuṣaṁ śāntamivāgnidāvam || 45 ||
tatastu taṁ patrarathaṁ mahītalē
nipātitaṁ rāvaṇavēgamarditam |
punaḥ pariṣvajya śaśiprabhānanā
rurōda sītā janakātmajā tadā || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.