Aranya Kanda Sarga 51 – araṇyakāṇḍa ēkapañcāśaḥ sargaḥ (51)


|| jaṭāyūrāvaṇayuddham ||

ityuktasya yathānyāyaṁ rāvaṇasya jaṭāyuṣā |
kruddhasyāgninibhāḥ sarvā rējurviṁśatidr̥ṣṭayaḥ || 1 ||

saṁraktanayanaḥ kōpāttaptakāñcanakuṇḍalaḥ |
rākṣasēndrō:’bhidudrāva patagēndramamarṣaṇaḥ || 2 ||

sa samprahārastumulastayōstasmin mahāvanē |
babhūva vātōddhatayōrmēghayōrgaganē yathā || 3 ||

tadbabhūvādbhutaṁ yuddhaṁ gr̥dhrarākṣasayōstadā |
sapakṣayōrmālyavatōrmahāparvatayōriva || 4 ||

tatō nālīkanārācaistīkṣṇāgraiśca vikarṇibhiḥ |
abhyavarṣanmahāghōrairgr̥dhrarājaṁ mahābalaḥ || 5 ||

sa tāni śarajālāni gr̥dhraḥ patrarathēśvaraḥ |
jaṭāyuḥ pratijagrāha rāvaṇāstrāṇi samyugē || 6 ||

tasya tīkṣṇanakhābhyāṁ tu caraṇābhyāṁ mahābalaḥ |
cakāra bahudhā gātrē vraṇān patagasattamaḥ || 7 ||

atha krōdhāddaśagrīvō jagrāha daśa mārgaṇān |
mr̥tyudaṇḍanibhān ghōrān śatrumardanakāṅkṣayā || 8 ||

sa tairbāṇairmahāvīryaḥ pūrṇamuktairajihmagaiḥ |
bibhēda niśitaistīkṣṇairgr̥dhraṁ ghōraiḥ śilīmukhaiḥ || 9 ||

sa rākṣasarathē paśyan jānakīṁ bāṣpalōcanām |
acintayitvā tān bāṇān rākṣasaṁ samabhidravat || 10 ||

tatō:’sya saśaraṁ cāpaṁ muktāmaṇivibhūṣitam |
caraṇābhyāṁ mahātējā babhañja patagēśvaraḥ || 11 ||

tatō:’nyaddhanurādāya rāvaṇaḥ krōdhamūrchitaḥ |
vavarṣa śaravarṣāṇi śataśō:’tha sahasraśaḥ || 12 ||

śarairāvāritastasya samyugē patagēśvaraḥ |
kulāyamupasamprāptaḥ pakṣīva prababhau tadā || 13 ||

sa tāni śaravarṣāṇi pakṣābhyāṁ ca vidhūya ca |
caraṇābhyāṁ mahātējā babhañjāsya mahaddhanuḥ || 14 ||

taccāgnisadr̥śaṁ dīptaṁ rāvaṇasya śarāvaram |
pakṣābhyāṁ sa mahāvīryō vyādhunōtpatagēśvaraḥ || 15 ||

kāñcanōraśchadān divyān piśācavadanān kharān |
tāṁścāsya javasampannān jaghāna samarē balī || 16 ||

varaṁ trivēṇusampannaṁ kāmagaṁ pāvakārciṣam |
maṇihēmavicitrāṅgaṁ babhañja ca mahāratham || 17 ||

pūrṇacandrapratīkāśaṁ chatraṁ ca vyajanaiḥ saha |
pātayāmāsa vēgēna grāhibhī rākṣasaiḥ saha || 18 ||

sārathēścāsya vēgēna tuṇḍēnaiva mahacchiraḥ |
punarvyapāharacchrīmān pakṣirājō mahābalaḥ || 19 ||

sa bhagnadhanvā virathō hatāśvō hatasārathiḥ |
aṅkēnādāya vaidēhīṁ papāta bhuvi rāvaṇaḥ || 20 ||

dr̥ṣṭvā nipatitaṁ bhūmau rāvaṇaṁ bhagnavāhanam |
sādhu sādhviti bhūtāni gr̥dhrarājamapūjayan || 21 ||

pariśrāntaṁ tu taṁ dr̥ṣṭvā jarayā pakṣiyūthapam |
utpapāta punarhr̥ṣṭō maithilīṁ gr̥hya rāvaṇaḥ || 22 ||

taṁ prahr̥ṣṭaṁ nidhāyāṅkē gacchantaṁ janakātmajām |
gr̥dhrarājaḥ samutpatya samabhidrutya rāvaṇam || 23 ||

samāvārya mahātējā jaṭāyuridamabravīt |
vajrasaṁsparśabāṇasya bhāryāṁ rāmasya rāvaṇa || 24 ||

alpabuddhē harasyēnāṁ vadhāya khalu rakṣasām |
samitrabandhuḥ sāmātyaḥ sabalaḥ saparicchadaḥ || 25 ||

viṣapānaṁ pibasyētatpipāsita ivōdakam |
anubandhamajānantaḥ karmaṇāmavicakṣaṇāḥ || 26 ||

śīghramēva vinaśyanti yathā tvaṁ vinaśiṣyasi |
baddhastvaṁ kālapāśēna kva gatastasya mōkṣyasē || 27 ||

vadhāya baḍiśaṁ gr̥hya sāmiṣaṁ jalajō yathā |
na hi jātu durādharṣō kākutsthau tava rāvaṇa || 28 ||

dharṣaṇaṁ cāśramasyāsya kṣamiṣyētē tu rāghavau |
yathā tvayā kr̥taṁ karma bhīruṇā lōkagarhitam || 29 ||

taskarācaritō mārgō naiṣa vīraniṣēvitaḥ |
yuddhyasva yadi śūrō:’si muhūrtaṁ tiṣṭha rāvaṇa || 30 ||

śayiṣyasē hatō bhūmau yathā bhrātā kharastathā |
parētakālē puruṣō yatkarma pratipadyatē || 31 ||

vināśāyātmanō:’dharmyaṁ pratipannō:’si karma tat |
pāpānubandhō vai yasya karmaṇaḥ karma kō nu tat || 32 ||

kurvīta lōkādhipatiḥ svayambhūrbhagavānapi |
ēvamuktvā śubhaṁ vākyaṁ jaṭāyustasya rakṣasaḥ || 33 ||

nipapāta bhr̥śaṁ pr̥ṣṭhē daśagrīvasya vīryavān |
taṁ gr̥hītvā nakhaistīkṣṇairvirarāda samantataḥ || 34 ||

adhirūḍhō gajārōhō yathā syādduṣṭavāraṇam |
virarāda nakhairasya tuṇḍaṁ pr̥ṣṭhē samarpayan || 35 ||

kēśāṁścōtpāṭayāmāsa nakhapakṣamukhāyudhaḥ |
sa tathā gr̥dhrarājēna kliśyamānō muhurmuhuḥ || 36 ||

amarṣasphuritōṣṭhaḥ san prākampata sa rāvaṇaḥ |
sa pariṣvajya vaidēhīṁ vāmēnāṅkēna rāvaṇaḥ || 37 ||

talēnābhijaghānāśu jaṭāyuṁ krōdhamūrchitaḥ |
jaṭāyustamabhikramya tuṇḍēnāsya khagādhipaḥ || 38 ||

vāmabāhūn daśa tadā vyapāharadarindamaḥ |
sañchinnabāhōḥ sadyaiva bāhavaḥ sahasā:’bhavan || 39 ||

viṣajvālāvalīyuktā valmīkādiva pannagāḥ |
tataḥ krōdhāddaśagrīvaḥ sītāmutsr̥jya rāvaṇaḥ || 40 ||

muṣṭibhyāṁ caraṇābhyāṁ ca gr̥dhrarājamapōthayat |
tatō muhūrtaṁ saṅgrāmō babhūvātulavīryayōḥ || 41 ||

rākṣasānāṁ ca mukhyasya pakṣiṇāṁ pravarasya ca |
tasya vyāyacchamānasya rāmasyārthē sa rāvaṇaḥ || 42 ||

pakṣau pārśvau ca pādau ca khaḍgamuddhr̥tya sō:’cchinat |
sa cchinnapakṣaḥ sahasā rakṣasā raudrakarmaṇā |
nipapāta hatō gr̥dhrō dharaṇyāmalpajīvitaḥ || 43 ||

taṁ dr̥ṣṭvā patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam |
abhyadhāvata vaidahī svabandhumiva duḥkhitā || 44 ||

taṁ nīlajīmūtanikāśakalpaṁ
supāṇḍurōraskamudāravīryam |
dadarśa laṅkādhipatiḥ pr̥thivyāṁ
jaṭāyuṣaṁ śāntamivāgnidāvam || 45 ||

tatastu taṁ patrarathaṁ mahītalē
nipātitaṁ rāvaṇavēgamarditam |
punaḥ pariṣvajya śaśiprabhānanā
rurōda sītā janakātmajā tadā || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed