Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kabandhagrāhaḥ ||
kr̥tvaivamudakaṁ tasmai prasthitau rāmalakṣmaṇau |
avēkṣantau vanē sītāṁ paścimāṁ jagmaturdiśam || 1 ||
tau diśaṁ dakṣiṇāṁ gatvā śaracāpāsidhāriṇau |
aviprahatamaikṣvākau panthānaṁ pratijagmatuḥ || 2 ||
gulmairvr̥kṣaiśca bahubhirlatābhiśca pravēṣṭitam |
āvr̥taṁ sarvatō durgaṁ gahanaṁ ghōradarśanam || 3 ||
vyatikramya tu vēgēna vyālasiṁhaniṣēvitam |
subhīmaṁ tanmahāraṇyaṁ vyatiyātau mahābalau || 4 ||
tataḥ paraṁ janasthānāt trikrōśaṁ gamya rāghavau |
krauñcāraṇyaṁ viviśaturgahanaṁ tau mahaujasau || 5 ||
nānāmēghaghanaprakhyaṁ prahr̥ṣṭamiva sarvataḥ |
nānāpakṣigaṇairjuṣṭaṁ nānāvyālamr̥gairyutam || 6 ||
didr̥kṣamāṇau vaidēhīṁ tadvanaṁ tau vicikyatuḥ |
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau || 7 ||
tataḥ pūrvēṇa tau gatvā trikrōśaṁ bhrātarau tadā |
krauñcāraṇyamatikramya mataṅgāśramamantarē || 8 ||
dr̥ṣṭvā tu tadvanaṁ ghōraṁ bahubhīmamr̥gadvijam |
nānāsattvasamākīrṇaṁ sarvaṁ gahanapādapam || 9 ||
dadr̥śātē tu tau tatra darīṁ daśarathātmajau |
pātālasamagambhīrāṁ tamasā nityasaṁvr̥tām || 10 ||
āsādya tau naravyāghrau daryāstasyā vidūrataḥ |
dadr̥śātē mahārūpāṁ rākṣasīṁ vikr̥tānanām || 11 ||
bhayadāmalpasattvānāṁ bībhatsāṁ raudradarśanām |
lambōdarīṁ tīkṣṇadaṁṣṭrāṁ karālāṁ paruṣatvacam || 12 ||
bhakṣayantīṁ mr̥gān bhīmān vikaṭāṁ muktamūrdhajām |
praikṣētāṁ tau tatastatra bhrātarau rāmalakṣmaṇau || 13 ||
sā samāsādya tau vīrau vrajantaṁ bhrāturagrataḥ |
ēhi raṁsyāvahētyuktvā samālambata lakṣmaṇam || 14 ||
uvāca cainaṁ vacanaṁ saumitrimupagūhya sā |
ahaṁ tvayōmukhī nāma lābhastē tvamasi priyaḥ || 15 ||
nātha parvatakūṭēṣu nadīnāṁ pulinēṣu ca |
āyuḥśēṣamimaṁ vīra tvaṁ mayā saha raṁsyasē || 16 ||
ēvamuktastu kupitaḥ khaḍgamuddhr̥tya lakṣmaṇaḥ |
karṇanāsau stanau cāsyā nicakartārisūdanaḥ || 17 ||
karṇanāsē nikr̥ttē tu visvaraṁ sā vinadya ca |
yathāgataṁ pradudrāva rākṣasī bhīmadarśanā || 18 ||
tasyāṁ gatāyāṁ gahanaṁ viśantau vanamōjasā |
āsēdaturamitraghnau bhrātarau rāmalakṣmaṇau || 19 ||
lakṣmaṇastu mahātējāḥ sattvavāñchīlavāñchuciḥ |
abravītprāñjalirvākyaṁ bhrātaraṁ dīptatējasam || 20 ||
spandatē mē dr̥ḍhaṁ bāhurudvignamiva mē manaḥ |
prāyaśaścāpyaniṣṭāni nimittānyupalakṣayē || 21 ||
tasmātsajjībhavārya tvaṁ kuruṣva vacanaṁ hitam |
mamaiva hi nimittāni sadyaḥ śaṁsanti sambhramam || 22 ||
ēṣa vañculakō nāma pakṣī paramadāruṇaḥ |
āvayōrvijayaṁ yuddhē śaṁsanniva vinardati || 23 ||
tayōranvēṣatōrēvaṁ sarvaṁ tadvanamōjasā |
sañjajñē vipulaḥ śabdaḥ prabhañjanniva tadvanam || 24 ||
saṁvēṣṭitamivātyarthaṁ gaganaṁ mātariśvanā |
vanasya tasya śabdō:’bhūddivamāpūrayanniva || 25 ||
taṁ śabdaṁ kāṅkṣamāṇastu rāmaḥ kakṣē sahānujaḥ |
dadarśa sumahākāyaṁ rākṣasaṁ vipulōrasam || 26 ||
āsēdatustatastatra tāvubhau pramukhē sthitam |
vivr̥ddhamaśirōgrīvaṁ kabandhamudarēmukham || 27 ||
rōmabhirnicitaistīkṣṇairmahāgirimivōcchritam |
nīlamēghanibhaṁ raudraṁ mēghastanitaniḥsvanam || 28 ||
agnijvālānikāśēna lalāṭasthēna dīpyatā |
mahāpakṣmēṇa piṅgēna vipulēnāyatēna ca || 29 ||
ēkēnōrasi ghōrēṇa nayanēnāśudarśinā |
mahādaṁṣṭrōpapannaṁ taṁ lēlihānaṁ mahāmukham || 30 ||
bhakṣayantaṁ mahāghōrānr̥kṣasiṁhamr̥gadvipān |
ghōrau bhujau vikurvāṇamubhau yōjanamāyatau || 31 ||
karābhyāṁ vividhān gr̥hya r̥kṣān pakṣigaṇān mr̥gān |
ākarṣantaṁ vikarṣantamanēkān mr̥gayūthapān || 32 ||
sthitamāvr̥tya panthānaṁ tayōrbhrātrōḥ prapannayōḥ |
atha tau samabhikramya krōśamātrē dadarśatuḥ || 33 ||
mahāntaṁ dāruṇaṁ bhīmaṁ kabandhaṁ bhujasaṁvr̥tam |
kabandhamiva saṁsthānādatighōrapradarśanam || 34 ||
sa mahābāhuratyarthaṁ prasārya vipulau bhūjau |
jagrāha sahitāvēva rāghavau pīḍayan balāt || 35 ||
khaḍginau dr̥ḍhadhanvānau tigmatējōvapurdharau |
bhrātarau vivaśaṁ prāptau kr̥ṣyamāṇau mahābalau || 36 ||
tatra dhairyēṇa śūrastu rāghavō naiva vivyathē |
bālyādanāśrayatvācca lakṣmaṇastvativivyathē || 37 ||
uvāca ca viṣaṇṇaḥ san rāghavaṁ rāghavānujaḥ |
paśya māṁ vīra vivaśaṁ rākṣasasya vaśaṁ gatam || 38 ||
mayaikēna viniryuktaḥ parimuñcasva rāghava |
māṁ hi bhūtabaliṁ dattvā palāyasva yathāsukham || 39 ||
adhigantā:’si vaidēhīmacirēṇēti mē matiḥ |
pratilabhya ca kākutstha pitr̥paitāmahīṁ mahīm || 40 ||
tatra māṁ rāma rājyasthaḥ smartumarhisi sarvadā |
lakṣmaṇēnaivamuktastu rāmaḥ saumitrimabravīt || 41 ||
mā sma trāsaṁ kr̥thā vīra na hi tvādr̥gviṣīdati |
ētasminnantarē krūrō bhrātarau rāmalakṣmaṇau || 42 ||
papraccha ghananirghōṣaḥ kabandhō dānavōttamaḥ |
kau yuvāṁ vr̥ṣabhaskandhau mahākhaḍgadhanurdharau || 43 ||
ghōraṁ dēśamimaṁ prāptau mama bhakṣāvupasthitau |
vadataṁ kāryamiha vāṁ kimarthaṁ cāgatau yuvām || 44 ||
imaṁ dēśamanuprāptau kṣudhārtasyēha tiṣṭhataḥ |
sabāṇacāpakhaḍgau ca tīkṣṇaśr̥ṅgāvivarṣabhau || 45 ||
mamāsyamanusamprāptau durlabhaṁ jīvitaṁ punaḥ |
tasya tadvacanaṁ śrutvā kabandhasya durātmanaḥ || 46 ||
uvāca lakṣmaṇaṁ rāmō mukhēna pariśuṣyatā |
kr̥cchrāt kr̥cchrataraṁ prāpya dāruṇaṁ satyavikrama || 47 ||
vyasanaṁ jīvitāntāya prāptamaprāpya tāṁ priyām |
kālasya sumahadvīryaṁ sarvabhūtēṣu lakṣmaṇa || 48 ||
tvāṁ ca māṁ ca naravyāghra vyasanaiḥ paśya mōhitau |
nātibhārō:’sti daivasya sarvabhūtēṣu lakṣaṇa || 49 ||
śūrāśca balavantaśca kr̥tāstrāśca raṇājirē |
kālābhipannāḥ sīdanti yathā vālukasētavaḥ || 50 ||
iti bruvāṇō dr̥ḍhasatyavikramō
mahāyaśā dāśarathiḥ pratāpavān |
avēkṣya saumitrimudagrapauruṣaṁ
sthirāṁ tadā svāṁ matimātmanā:’karōt || 51 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.