Aranya Kanda Sarga 69 – araṇyakāṇḍa ēkōnasaptatitamaḥ sargaḥ (69)


|| kabandhagrāhaḥ ||

kr̥tvaivamudakaṁ tasmai prasthitau rāmalakṣmaṇau |
avēkṣantau vanē sītāṁ paścimāṁ jagmaturdiśam || 1 ||

tau diśaṁ dakṣiṇāṁ gatvā śaracāpāsidhāriṇau |
aviprahatamaikṣvākau panthānaṁ pratijagmatuḥ || 2 ||

gulmairvr̥kṣaiśca bahubhirlatābhiśca pravēṣṭitam |
āvr̥taṁ sarvatō durgaṁ gahanaṁ ghōradarśanam || 3 ||

vyatikramya tu vēgēna vyālasiṁhaniṣēvitam |
subhīmaṁ tanmahāraṇyaṁ vyatiyātau mahābalau || 4 ||

tataḥ paraṁ janasthānāt trikrōśaṁ gamya rāghavau |
krauñcāraṇyaṁ viviśaturgahanaṁ tau mahaujasau || 5 ||

nānāmēghaghanaprakhyaṁ prahr̥ṣṭamiva sarvataḥ |
nānāpakṣigaṇairjuṣṭaṁ nānāvyālamr̥gairyutam || 6 ||

didr̥kṣamāṇau vaidēhīṁ tadvanaṁ tau vicikyatuḥ |
tatra tatrāvatiṣṭhantau sītāharaṇakarśitau || 7 ||

tataḥ pūrvēṇa tau gatvā trikrōśaṁ bhrātarau tadā |
krauñcāraṇyamatikramya mataṅgāśramamantarē || 8 ||

dr̥ṣṭvā tu tadvanaṁ ghōraṁ bahubhīmamr̥gadvijam |
nānāsattvasamākīrṇaṁ sarvaṁ gahanapādapam || 9 ||

dadr̥śātē tu tau tatra darīṁ daśarathātmajau |
pātālasamagambhīrāṁ tamasā nityasaṁvr̥tām || 10 ||

āsādya tau naravyāghrau daryāstasyā vidūrataḥ |
dadr̥śātē mahārūpāṁ rākṣasīṁ vikr̥tānanām || 11 ||

bhayadāmalpasattvānāṁ bībhatsāṁ raudradarśanām |
lambōdarīṁ tīkṣṇadaṁṣṭrāṁ karālāṁ paruṣatvacam || 12 ||

bhakṣayantīṁ mr̥gān bhīmān vikaṭāṁ muktamūrdhajām |
praikṣētāṁ tau tatastatra bhrātarau rāmalakṣmaṇau || 13 ||

sā samāsādya tau vīrau vrajantaṁ bhrāturagrataḥ |
ēhi raṁsyāvahētyuktvā samālambata lakṣmaṇam || 14 ||

uvāca cainaṁ vacanaṁ saumitrimupagūhya sā |
ahaṁ tvayōmukhī nāma lābhastē tvamasi priyaḥ || 15 ||

nātha parvatakūṭēṣu nadīnāṁ pulinēṣu ca |
āyuḥśēṣamimaṁ vīra tvaṁ mayā saha raṁsyasē || 16 ||

ēvamuktastu kupitaḥ khaḍgamuddhr̥tya lakṣmaṇaḥ |
karṇanāsau stanau cāsyā nicakartārisūdanaḥ || 17 ||

karṇanāsē nikr̥ttē tu visvaraṁ sā vinadya ca |
yathāgataṁ pradudrāva rākṣasī bhīmadarśanā || 18 ||

tasyāṁ gatāyāṁ gahanaṁ viśantau vanamōjasā |
āsēdaturamitraghnau bhrātarau rāmalakṣmaṇau || 19 ||

lakṣmaṇastu mahātējāḥ sattvavāñchīlavāñchuciḥ |
abravītprāñjalirvākyaṁ bhrātaraṁ dīptatējasam || 20 ||

spandatē mē dr̥ḍhaṁ bāhurudvignamiva mē manaḥ |
prāyaśaścāpyaniṣṭāni nimittānyupalakṣayē || 21 ||

tasmātsajjībhavārya tvaṁ kuruṣva vacanaṁ hitam |
mamaiva hi nimittāni sadyaḥ śaṁsanti sambhramam || 22 ||

ēṣa vañculakō nāma pakṣī paramadāruṇaḥ |
āvayōrvijayaṁ yuddhē śaṁsanniva vinardati || 23 ||

tayōranvēṣatōrēvaṁ sarvaṁ tadvanamōjasā |
sañjajñē vipulaḥ śabdaḥ prabhañjanniva tadvanam || 24 ||

saṁvēṣṭitamivātyarthaṁ gaganaṁ mātariśvanā |
vanasya tasya śabdō:’bhūddivamāpūrayanniva || 25 ||

taṁ śabdaṁ kāṅkṣamāṇastu rāmaḥ kakṣē sahānujaḥ |
dadarśa sumahākāyaṁ rākṣasaṁ vipulōrasam || 26 ||

āsēdatustatastatra tāvubhau pramukhē sthitam |
vivr̥ddhamaśirōgrīvaṁ kabandhamudarēmukham || 27 ||

rōmabhirnicitaistīkṣṇairmahāgirimivōcchritam |
nīlamēghanibhaṁ raudraṁ mēghastanitaniḥsvanam || 28 ||

agnijvālānikāśēna lalāṭasthēna dīpyatā |
mahāpakṣmēṇa piṅgēna vipulēnāyatēna ca || 29 ||

ēkēnōrasi ghōrēṇa nayanēnāśudarśinā |
mahādaṁṣṭrōpapannaṁ taṁ lēlihānaṁ mahāmukham || 30 ||

bhakṣayantaṁ mahāghōrānr̥kṣasiṁhamr̥gadvipān |
ghōrau bhujau vikurvāṇamubhau yōjanamāyatau || 31 ||

karābhyāṁ vividhān gr̥hya r̥kṣān pakṣigaṇān mr̥gān |
ākarṣantaṁ vikarṣantamanēkān mr̥gayūthapān || 32 ||

sthitamāvr̥tya panthānaṁ tayōrbhrātrōḥ prapannayōḥ |
atha tau samabhikramya krōśamātrē dadarśatuḥ || 33 ||

mahāntaṁ dāruṇaṁ bhīmaṁ kabandhaṁ bhujasaṁvr̥tam |
kabandhamiva saṁsthānādatighōrapradarśanam || 34 ||

sa mahābāhuratyarthaṁ prasārya vipulau bhūjau |
jagrāha sahitāvēva rāghavau pīḍayan balāt || 35 ||

khaḍginau dr̥ḍhadhanvānau tigmatējōvapurdharau |
bhrātarau vivaśaṁ prāptau kr̥ṣyamāṇau mahābalau || 36 ||

tatra dhairyēṇa śūrastu rāghavō naiva vivyathē |
bālyādanāśrayatvācca lakṣmaṇastvativivyathē || 37 ||

uvāca ca viṣaṇṇaḥ san rāghavaṁ rāghavānujaḥ |
paśya māṁ vīra vivaśaṁ rākṣasasya vaśaṁ gatam || 38 ||

mayaikēna viniryuktaḥ parimuñcasva rāghava |
māṁ hi bhūtabaliṁ dattvā palāyasva yathāsukham || 39 ||

adhigantā:’si vaidēhīmacirēṇēti mē matiḥ |
pratilabhya ca kākutstha pitr̥paitāmahīṁ mahīm || 40 ||

tatra māṁ rāma rājyasthaḥ smartumarhisi sarvadā |
lakṣmaṇēnaivamuktastu rāmaḥ saumitrimabravīt || 41 ||

mā sma trāsaṁ kr̥thā vīra na hi tvādr̥gviṣīdati |
ētasminnantarē krūrō bhrātarau rāmalakṣmaṇau || 42 ||

papraccha ghananirghōṣaḥ kabandhō dānavōttamaḥ |
kau yuvāṁ vr̥ṣabhaskandhau mahākhaḍgadhanurdharau || 43 ||

ghōraṁ dēśamimaṁ prāptau mama bhakṣāvupasthitau |
vadataṁ kāryamiha vāṁ kimarthaṁ cāgatau yuvām || 44 ||

imaṁ dēśamanuprāptau kṣudhārtasyēha tiṣṭhataḥ |
sabāṇacāpakhaḍgau ca tīkṣṇaśr̥ṅgāvivarṣabhau || 45 ||

mamāsyamanusamprāptau durlabhaṁ jīvitaṁ punaḥ |
tasya tadvacanaṁ śrutvā kabandhasya durātmanaḥ || 46 ||

uvāca lakṣmaṇaṁ rāmō mukhēna pariśuṣyatā |
kr̥cchrāt kr̥cchrataraṁ prāpya dāruṇaṁ satyavikrama || 47 ||

vyasanaṁ jīvitāntāya prāptamaprāpya tāṁ priyām |
kālasya sumahadvīryaṁ sarvabhūtēṣu lakṣmaṇa || 48 ||

tvāṁ ca māṁ ca naravyāghra vyasanaiḥ paśya mōhitau |
nātibhārō:’sti daivasya sarvabhūtēṣu lakṣaṇa || 49 ||

śūrāśca balavantaśca kr̥tāstrāśca raṇājirē |
kālābhipannāḥ sīdanti yathā vālukasētavaḥ || 50 ||

iti bruvāṇō dr̥ḍhasatyavikramō
mahāyaśā dāśarathiḥ pratāpavān |
avēkṣya saumitrimudagrapauruṣaṁ
sthirāṁ tadā svāṁ matimātmanā:’karōt || 51 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed