Aranya Kanda Sarga 70 – araṇyakāṇḍa saptatitamaḥ sargaḥ (70)


|| kabandhabāhucchēdaḥ ||

tau tu tatra sthitau dr̥ṣṭvā bhrātarau rāmalakṣmaṇau |
bāhupāśaparikṣiptau kabandhō vākyamabravīt || 1 ||

tiṣṭhataḥ kiṁ nu māṁ dr̥ṣṭvā kṣudhārtaṁ kṣatriyarṣabhau |
āhārārthaṁ tu sandiṣṭau daivēna gatacētasau || 2 ||

tacchrutvā lakṣmaṇō vākyaṁ prāptakālaṁ hitaṁ tadā |
uvācārtiṁ samāpannō vikramē kr̥taniścayaḥ || 3 ||

tvāṁ ca māṁ ca purā tūrṇamādattē rākṣasādhamaḥ |
tasmādasibhyāmasyāśu bāhū chindāvahai gurū || 4 ||

bhīṣaṇō:’yaṁ mahākāyō rākṣasō bhujavikramaḥ |
lōkaṁ hyatijitaṁ kr̥tvā hyāvāṁ hantumihēcchati || 5 ||

niścēṣṭānāṁ vadhō rājan kutsitō jagatīpatēḥ |
kratumadhyōpanītānāṁ paśūnāmiva rāghava || 6 ||

ētatsañjalpitaṁ śrutvā tayōḥ kruddhastu rākṣasaḥ |
vidāryāsyaṁ tadā raudrastau bhakṣayitumārabhat || 7 ||

tatastau dēśakālajñau khaḍgābhyāmēva rāghavau |
acchindatāṁ susaṁhr̥ṣṭau bāhū tasyāṁsadēśataḥ || 8 ||

dakṣiṇō dakṣiṇaṁ bāhumasaktamasinā tataḥ |
cicchēda rāmō vēgēna savyaṁ vīrastu lakṣmaṇaḥ || 9 ||

sa papāta mahābāhuśchinnabāhurmahāsvanaḥ |
khaṁ ca gāṁ ca diśaścaiva nādayan jaladō yathā || 10 ||

sa nikr̥ttau bhūjau dr̥ṣṭvā śōṇitaughapariplutaḥ |
dīnaḥ papraccha tau vīrau kau yuvāmiti dānavaḥ || 11 ||

iti tasya bruvāṇasya lakṣmaṇaḥ śubhalakṣaṇaḥ |
śaśaṁsa rāghavaṁ tasya kabandhasya mahātmanaḥ || 12 ||

ayamikṣvākudāyādō rāmō nāma janaiḥ śrutaḥ |
asyaivāvarajaṁ viddhi bhrātaraṁ māṁ ca lakṣmaṇam || 13 ||

mātrā pratihr̥tē rājyē rāmaḥ pravrājitō vanam |
mayā saha caratyēṣa bhāryayā ca mahadvanam || 14 ||

asya dēvaprabhāvasya vasatō vijanē vanē |
rakṣasā:’pahr̥tā patnī yāmicchantāvihāgatau || 15 ||

tvaṁ tu kō vā kimarthaṁ vā kabandhasadr̥śō vanē |
āsyēnōrasi dīptēna bhagnajaṅghō vivēṣṭasē || 16 ||

ēvamuktaḥ kabandhastu lakṣmaṇēnōttaraṁ vacaḥ |
uvāca paramaprītastadindravacanaṁ smaran || 17 ||

svāgataṁ vāṁ naravyāghrau diṣṭyā paśyāmi cāpyaham |
diṣṭyā cēmau nikr̥ttau mē yuvābhyāṁ bāhubandhanau || 18 ||

virūpaṁ yacca mē rūpaṁ prāptaṁ hyavinayādyathā |
tanmē śr̥ṇu naravyāghra tattvataḥ śaṁsatastava || 19 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptatitamaḥ sargaḥ || 70 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed