Aranya Kanda Sarga 64 – araṇyakāṇḍa catuḥṣaṣṭitamaḥ sargaḥ (64)


|| rāmakrōdhaḥ ||

sa dīnō dīnayā vācā lakṣmaṇaṁ vākyamabravīt |
śīghraṁ lakṣmaṇa jānīhi gatvā gōdāvarīṁ nadīm || 1 ||

api gōdāvarīṁ sītā padmānyānayituṁ gatā |
ēvamuktastu rāmēṇa lakṣmaṇaḥ punarēva hi || 2 || [paravīrahā]

nadīṁ gōdāvarīṁ ramyāṁ jagāma laghuvikramaḥ |
tāṁ lakṣmaṇastīrthavatīṁ vicitvā rāmamabravīt || 3 ||

naināṁ paśyāmi tīrthēṣu krōśatō na śr̥ṇōti mē |
kaṁ nu sā dēśamāpannā vaidēhī klēśanāśinī || 4 ||

na hyahaṁ vēda taṁ dēśaṁ yatra sā janakātmajā |
lakṣmaṇasya vacaḥ śrutvā dīnaḥ santāpamōhitaḥ || 5 ||

rāmaḥ samabhicakrāma svayaṁ gōdāvarīṁ nadīm |
sa tāmupasthitō rāmaḥ kva sītētyēvamabravīt || 6 ||

bhūtāni rākṣasēndrēṇa vadhārhēṇa hr̥tāmiti |
na tāṁ śaśaṁsū rāmāya tathā gōdāvarī nadī || 7 ||

tataḥ pracōditā bhūtaiḥ śaṁsāsmattāṁ priyāmiti |
na tu sā:’bhyavadatsītāṁ pr̥ṣṭā rāmēṇa śōcatā || 8 ||

rāvaṇasya ca tadrūpaṁ karmāṇi ca durātmanaḥ |
dhyātvā bhayāttu vaidēhīṁ sā nadī na śaśaṁsa tām || 9 ||

nirāśastu tayā nadyā sītāyā darśanē kr̥taḥ |
uvāca rāmaḥ saumitriṁ sītā:’darśanakarśitaḥ || 10 ||

ēṣā gōdāvarī saumya kiñcinna pratibhāṣatē |
kinnu lakṣmaṇa vakṣyāmi samētya janakaṁ vacaḥ || 11 ||

mātaraṁ caiva vaidēhyā vinā tāmahamapriyam |
yā mē rājyavihīnasya vanē vanyēna jīvataḥ || 12 ||

sarvaṁ vyapanayēcchōkaṁ vaidēhī kva nu sā gatā |
jñātipakṣavihīnasya rājaputrīmapaśyataḥ || 13 ||

manyē dīrghā bhaviṣyanti rātrayō mama jāgrataḥ |
mandākinīṁ janasthānamimaṁ prasravaṇaṁ girim || 14 ||

sarvāṇyanucariṣyāmi yadi sītā hi dr̥śyatē |
ētē mr̥gā mahāvīryā māmīkṣantē muhurmuhuḥ || 15 ||

vaktukāmā iva hi mē iṅgitānyupalakṣayē |
tāṁstu dr̥ṣṭvā naravyāghrō rāghavaḥ pratyuvāca ha || 16 ||

kva sītēti nirīkṣan vai bāṣpasaṁruddhayā dr̥śā |
ēvamuktā narēndrēṇa tē mr̥gāḥ sahasōtthitāḥ || 17 ||

dakṣiṇābhimukhāḥ sarvē darśayantō nabhaḥsthalam |
maithilī hriyamāṇā sā diśaṁ yāmanvapadyata || 18 ||

tēna mārgēṇa dhāvantō nirīkṣantē narādhipam |
yēna mārgaṁ ca bhūmiṁ ca nirīkṣantē sma tē mr̥gāḥ || 19 ||

punaśca mārgamicchanti lakṣmaṇēnōpalakṣitāḥ |
tēṣāṁ vacanasarvasvaṁ lakṣayāmāsa cēṅgitam || 20 ||

uvāca lakṣmaṇō jyēṣṭhaṁ dhīmān bhrātaramārtavat |
kva sītēti tvayā pr̥ṣṭā yathēmē sahasōtthitāḥ || 21 ||

darśayanti kṣitiṁ caiva dakṣiṇāṁ ca diśaṁ mr̥gāḥ |
sādhu gacchāvahai dēva diśamētāṁ hi nairr̥tim || 22 ||

yadi syādāgamaḥ kaścidāryā vā sā:’tha lakṣyatē |
bāḍhamityēva kākutsthaḥ prasthitō dakṣiṇāṁ diśam || 23 ||

lakṣmaṇānugataḥ śrīmān vīkṣamāṇō vasundharām |
ēvaṁ sambhāṣamāṇau tāvanyōnyaṁ bhrātarāvubhau || 24 ||

vasundharāyāṁ patitaṁ puṣpamārgamapaśyatām |
tāṁ puṣpavr̥ṣṭiṁ patitāṁ dr̥ṣṭvā rāmō mahītalē || 25 ||

uvāca lakṣmaṇaṁ vīrō duḥkhitō duḥkhitaṁ vacaḥ |
abhijānāmi puṣpāṇi tānīmānīha lakṣmaṇa || 26 ||

pinaddhānīha vaidēhyā mayā dattāni kānanē |
manyē sūryaśca vāyuśca mēdinī ca yaśasvinī || 27 ||

abhirakṣanti puṣpāṇi prakurvantō mama priyam |
ēvamuktvā mahābāhuṁ lakṣmaṇaṁ puruṣarṣabhaḥ || 28 ||

uvāca rāmō dharmātmā giriṁ prasravaṇākulam |
kaccit kṣitibhr̥tāṁ nātha dr̥ṣṭā sarvāṅgasundarī || 29 ||

rāmā ramyē vanōddēśē mayā virahitā tvayā |
kruddhō:’bravīdgiriṁ tatra siṁhaḥ kṣudramr̥gaṁ yathā || 30 ||

tāṁ hēmavarṇāṁ hēmābhāṁ sītāṁ darśaya parvata |
yāvatsānūni sarvāṇi na tē vidhvaṁsayāmyaham || 31 ||

ēvamuktastu rāmēṇa parvatō maithilīṁ prati |
śaṁsanniva tataḥ sītāṁ nādarśayata rāghavē || 32 ||

tatō dāśarathī rāma uvāca ca śilōccayam |
mama bāṇāgninirdagdhō bhasmībhūtō bhaviṣyasi || 33 ||

asēvyaḥ santataṁ caiva nistr̥ṇadrumapallavaḥ |
imāṁ vā saritaṁ cādya śōṣayiṣyāmi lakṣmaṇa || 34 ||

yadi nākhyāti mē sītāmāryāṁ candranibhānanām |
ēvaṁ sa ruṣitō rāmō didhakṣanniva cakṣuṣā || 35 ||

dadarśa bhūmau niṣkrāntaṁ rākṣasasya padaṁ mahat |
trastāyā rāmakāṅkṣiṇyāḥ pradhāvantyā itastataḥ || 36 ||

rākṣasēnānuvr̥ttāyā maithilyāśca padānyatha |
sa samīkṣya parikrāntaṁ sītāyā rākṣasasya ca || 37 ||

bhagnaṁ dhanuśca tūṇī ca vikīrṇaṁ bahudhā ratham |
sambhrāntahr̥dayō rāmaḥ śaśaṁsa bhrātaraṁ priyam || 38 ||

paśya lakṣmaṇa vaidēhyāḥ śīrṇāḥ kanakabindavaḥ |
bhūṣaṇānāṁ hi saumitrē mālyāni vividhāni ca || 39 ||

taptabindunikāśaiśca citraiḥ kṣatajabindubhiḥ |
āvr̥taṁ paśya saumitrē sarvatō dharaṇītalam || 40 ||

manyē lakṣmaṇa vaidēhī rākṣasaiḥ kāmarūpibhiḥ |
bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati || 41 ||

tasyā nimittaṁ vaidēhyā dvayōrvivadamānayōḥ |
babhūva yuddhaṁ saumitrē ghōraṁ rākṣasayōriha || 42 ||

muktāmaṇimayaṁ cēdaṁ tapanīyavibhūṣitam |
dharaṇyāṁ patitaṁ saumya kasya bhagnaṁ mahaddhanuḥ || 43 ||

rākṣasānāmidaṁ vatsa surāṇāmathavā:’pi vā |
taruṇādityasaṅkāśaṁ vaiḍūryagulikācitam || 44 ||

viśīrṇaṁ patitaṁ bhūmau kavacaṁ kasya kāñcanam |
chatraṁ śataśalākaṁ ca divyamālyōpaśōbhitam || 45 ||

bhagnadaṇḍamidaṁ kasya bhūmau samyaṅnipātitam |
kāñcanōraśchadāścēmē piśācavadanāḥ kharāḥ || 46 ||

bhīmarūpā mahākāyāḥ kasya vā nihatā raṇē |
dīptapāvakasaṅkāśō dyutimān samaradhvajaḥ || 47 ||

apaviddhaśca bhagnaśca kasya sāṅgrāmikō rathaḥ |
rathākṣamātrā viśikhāstapanīyavibhūṣaṇāḥ || 48 ||

kasyēmē:’bhihatā bāṇāḥ prakīrṇā ghōrakarmaṇaḥ |
śarāvarau śaraiḥ pūrṇau vidhvastau paśya lakṣmaṇa || 49 ||

pratōdābhīṣuhastō vai kasyāyaṁ sārathirhataḥ |
kasyēmau puruṣavyāghra śayātē nihatō yudhi || 50 ||

cāmaragrāhiṇau saumya sōṣṇīṣamaṇikuṇḍalau |
padavī puruṣasyaiṣā vyaktaṁ kasyāpi rakṣasaḥ || 51 ||

vairaṁ śataguṇaṁ paśya mamēdaṁ jīvitāntakam |
sughōrahr̥dayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ || 52 ||

hr̥tā mr̥tā vā sītā sā bhakṣitā vā tapasvinī |
na dharmastrāyatē sītāṁ hriyamāṇāṁ mahāvanē || 53 ||

bhakṣitāyāṁ hi vaidēhyāṁ hr̥tāyāmapi lakṣmaṇa |
kē hi lōkē:’priyaṁ kartuṁ śaktāḥ saumya mamēśvarāḥ || 54 ||

kartāramapi lōkānāṁ śūraṁ karuṇavēdinam |
ajñānādavamanyēran sarvabhūtāni lakṣmaṇa || 55 ||

mr̥duṁ lōkahitē yuktaṁ dāntaṁ karuṇavēdinam |
nirvīrya iti manyantē nūnaṁ māṁ tridaśēśvarāḥ || 56 ||

māṁ prāpya hi guṇō dōṣaḥ saṁvr̥ttaḥ paśya lakṣmaṇa |
adyaiva sarvabhūtānāṁ rakṣasāmabhavāya ca || 57 ||

saṁhr̥tyaiva śaśijyōtsnāṁ mahān sūrya ivōditaḥ |
saṁhr̥tyaiva guṇān sarvān mama tējaḥ prakāśatē || 58 ||

naiva yakṣā na gandharvā na piśācā na rākṣasāḥ |
kinnarā vā manuṣyā vā sukhaṁ prāpsyanti lakṣmaṇa || 59 ||

mamāstrabāṇasampūrṇamākāśaṁ paśya lakṣmaṇa |
niḥsampātaṁ kariṣyāmi hyadya trailōkyacāriṇām || 60 ||

sanniruddhagrahaṇamāvāritaniśākaram |
vipranaṣṭānalamarudbhāskaradyutisaṁvr̥tam || 61 ||

vinirmathitaśailāgraṁ śuṣyamāṇajalāśayam |
dhvastadrumalatāgulmaṁ vipraṇāśitasāgaram || 62 ||

trailōkyaṁ tu kariṣyāmi samyuktaṁ kāladharmaṇā |
na tāṁ kuśalinīṁ sītāṁ pradāsyanti yadīśvarāḥ || 63 ||

asmin muhūrtē saumitrē mama drakṣyanti vikramam |
nākāśamutpatiṣyanti sarvabhūtāni lakṣmaṇa || 64 ||

mama cāpaguṇōnmuktairbāṇajālairnirantaram |
arditaṁ mama nārācairdhvastabhrāntamr̥gadvijam || 65 ||

samākulamamaryādaṁ jagatpaśyādya lakṣmaṇa |
ākarṇapūrṇairiṣubhirjīvalōkaṁ durāsadaiḥ || 66 ||

kariṣyē maithilīhētōrapiśācamarākṣasam |
mama rōṣaprayuktānāṁ sāyakānāṁ balaṁ surāḥ || 67 ||

drakṣyantyadya vimuktānāmatidūrātigāminām |
naiva dēvā na daitēyā na piśācā na rākṣasāḥ || 68 ||

bhaviṣyanti mama krōdhāt trailōkyē vipraṇāśitē |
dēvadānavayakṣāṇāṁ lōkā yē rakṣasāmapi || 69 ||

bahudhā na bhaviṣyanti bāṇaughaiḥ śakalīkr̥tāḥ |
nirmaryādānimān lōkān kariṣyāmyadya sāyakaiḥ || 70 ||

hr̥tāṁ mr̥tāṁ vā saumitrē na dāsyanti mamēśvarāḥ |
tathārūpāṁ hi vaidēhīṁ na dāsyanti yadi priyām || 71 ||

nāśayāmi jagatsarvaṁ trailōkyaṁ sacarācaram |
ityuktvā rōṣatāmrākṣō rāmō niṣpīḍya kārmukam || 72 ||

śaramādāya sandīptaṁ ghōramāśīviṣōpamam |
sandhāya dhanuṣi śrīmān rāmaḥ parapurañjayaḥ || 73 ||

yugāntāgniriva kruddha idaṁ vacanamabravīt |
yathā jarā yathā mr̥tyuryathā kālō yathā vidhiḥ || 74 ||

nityaṁ na pratihanyantē sarvabhūtēṣu lakṣmaṇa |
tathā:’haṁ krōdhasamyuktō na nivāryō:’smi sarvathā || 75 ||

purēva mē cārudatīmaninditāṁ
diśanti sītāṁ yadi nādya maithilīm |
sadēvagandharvamanuṣyapannagaṁ
jagatsaśailaṁ parivartayāmyaham || 76 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed