Aranya Kanda Sarga 63 – araṇyakāṇḍa triṣaṣṭitamaḥ sargaḥ (63)


|| duḥkhānucintanam ||

sa rājaputraḥ priyayā vihīnaḥ
kāmēna śōkēna ca pīḍyamānaḥ |
viṣādayan bhrātaramārtarūpō
bhūyō viṣādaṁ pravivēśa tīvram || 1 ||

sa lakṣmaṇaṁ śōkavaśābhipannaṁ
śōkē nimagnō vipulē tu rāmaḥ |
uvāca vākyaṁ vyasanānurūpa-
-muṣṇaṁ viniḥśvasya rudan saśōkam || 2 ||

na madvidhō duṣkr̥takarmakārī
manyē dvitīyō:’sti vasundharāyām |
śōkēna śōkō hi paramparāyā
māmēti bhindan hr̥dayaṁ manaśca || 3 ||

pūrvaṁ mayā nūnamabhīpsitāni
pāpāni karmāṇyasakr̥tkr̥tāni |
tatrāyamadyāpatitō vipākō
duḥkhēna duḥkhaṁ yadahaṁ viśāmi || 4 ||

rājyapraṇāśaḥ svajanairviyōgaḥ
piturvināśō jananīviyōgaḥ |
sarvāṇi mē lakṣmaṇa śōkavēga-
-māpūrayanti pravicintitāni || 5 ||

sarvaṁ tu duḥkhaṁ mama lakṣmaṇēdaṁ
śāntaṁ śarīrē vanamētya śūnyam |
sītāviyōgāt punarapyudīrṇaṁ
kāṣṭhairivāgniḥ sahasā pradīptaḥ || 6 ||

sā nūnamāryā mama rākṣasēna
balāddhr̥tā khaṁ samupētya bhīruḥ |
apasvaraṁ sasvaravipralāpā
bhayēna vikranditavatyabhīkṣṇam || 7 ||

tau lōhitasya priyadarśanasya
sadōcitāvuttamacandanasya |
vr̥ttau stanau śōṇitapaṅkadigdhau
nūnaṁ priyāyā mama nābhibhātaḥ || 8 ||

tacchlakṣṇasuvyaktamr̥dupralāpaṁ
tasyā mukhaṁ kuñcitakēśabhāram |
rakṣōvaśaṁ nūnamupāgatāyā
na bhrājatē rāhumukhē yathēnduḥ || 9 ||

tāṁ hārapāśasya sadōcitāyā
grīvāṁ priyāyā mama suvratāyāḥ |
rakṣāṁsi nūnaṁ paripītavanti
vibhidya śūnyē rudhirāśanāni || 10 ||

mayā vihīnā vijanē vanē yā
rakṣōbhirāhr̥tya vikr̥ṣyamāṇā |
nūnaṁ vinādaṁ kurarīva dīnā
sā muktavatyāyatakāntanētrā || 11 ||

asmin mayā sārdhamudāraśīlā
śilātalē pūrvamupōpaviṣṭā |
kāntasmitā lakṣmaṇa jātahāsā
tvāmāha sītā bahuvākyajātam || 12 ||

gōdāvarīyaṁ saritāṁ variṣṭhā
priyā priyāyā mama nityakālam |
apyatra gacchēditi cintayāmi
naikākinī yati hi sā kadācit || 13 ||

padmānanā padmaviśālanētrā
padmāni vānētumabhiprayātā |
tadapyayuktaṁ na hi sā kadāci-
-nmayā vinā gacchati paṅkajāni || 14 ||

kāmaṁ tvidaṁ puṣpitavr̥kṣaṣaṇḍaṁ
nānāvidhaiḥ pakṣigaṇairupētam |
vanaṁ prayātā nu tadapyayukta-
-mēkākinī sā:’tibibhēti bhīruḥ || 15 ||

āditya bhō lōkakr̥tākr̥tajña
lōkasya satyānr̥takarmasākṣin |
mama priyā sā kva gatā hr̥tā vā
śaṁsasva mē śōkavaśasya nityam || 16 ||

lōkēṣu sarvēṣu ca nāsti kiñci-
-dyattē na nityaṁ viditaṁ bhavēttat |
śaṁsasva vāyō kulaśālinīṁ tāṁ
hr̥tā mr̥tā vā pathi vartatē vā || 17 ||

itīva taṁ śōkavidhēyadēhaṁ
rāmaṁ visañjñaṁ vilapantamēvam |
uvāca saumitriradīnasattvō
nyāyē sthitaḥ kālayutaṁ ca vākyam || 18 ||

śōkaṁ vimuñcārya dhr̥tiṁ bhajasva
sōtsāhatā cāstu vimārgaṇē:’syāḥ |
utsāhavantō hi narā na lōkē
sīdanti karmasvatiduṣkarēṣu || 19 ||

itīva saumitrimudagrapauruṣaṁ
bruvantamārtō raghuvaṁśavardhanaḥ |
na cintayāmāsa dhr̥tiṁ vimuktavān
punaśca duḥkhaṁ mahadabhyupāgamat || 20 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē triṣaṣṭitamaḥ sargaḥ || 63 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed