Aranya Kanda Sarga 62 – araṇyakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62)


|| rāghavavilāpaḥ ||

sītāmapaśyan dharmātmā kāmōpahatacētanaḥ |
vilalāpa mahābāhū rāmaḥ kamalalōcanaḥ || 1 ||

paśyanniva sa tāṁ sītāmapaśyanmadanārditaḥ |
uvāca rāghavō vākyaṁ vilāpāśrayadurvacam || 2 ||

tvamaśōkasya śākhābhiḥ puṣpapriyatayā priyē |
āvr̥ṇōṣi śarīraṁ tē mama śōkavivardhanī || 3 ||

kadalīkāṇḍasadr̥śau kadalyā saṁvr̥tāvubhau |
ūrū paśyāmi tē dēvi nāsi śaktā nigūhitum || 4 ||

karṇikāravanaṁ bhadrē hasantī dēvi sēvasē |
alaṁ tē parihāsēna mama bādhāvahēna vai || 5 ||

parihāsēna kiṁ sītē pariśrāntasya mē priyē |
ayaṁ sa parihāsō:’pi sādhu dēvi na rōcatē || 6 ||

viśēṣēṇāśramasthānē hāsō:’yaṁ na praśasyatē |
avagacchāmi tē śīlaṁ parihāsapriyaṁ priyē || 7 ||

āgaccha tvaṁ viśālākṣi śūnyō:’yamuṭajastava |
suvyaktaṁ rākṣasaiḥ sītā bhakṣitā vā hr̥tā:’pi vā || 8 ||

na hi sā vilapantaṁ māmupasampraiti lakṣmaṇa |
ētāni mr̥gayūthāni sāśrunētrāṇi lakṣmaṇa || 9 ||

śaṁsantīva hi vaidēhīṁ bhakṣitāṁ rajanīcaraiḥ |
hā mamāryē kva yātāsi hā sādhvi varavarṇini || 10 ||

hā sakāmā tvayā dēvī kaikēyī sā bhaviṣyati |
sītayā saha niryātō vinā sītāmupāgataḥ || 11 ||

kathaṁ nāma pravēkṣyāmi śūnyamantaḥpuraṁ punaḥ |
nirvīrya iti lōkō māṁ nirdayaścēti vakṣyati || 12 ||

kātaratvaṁ prakāśaṁ hi sītāpanayanēna mē |
nivr̥ttavanavāsaśca janakaṁ mithilādhipam || 13 ||

kuśalaṁ paripr̥cchantaṁ kathaṁ śakṣyē nirīkṣitum |
vidēharājō nūnaṁ māṁ dr̥ṣṭvā virahitaṁ tayā || 14 ||

sutāsnēhēna santaptō mōhasya vaśamēṣyati |
athavā na gamiṣyāmi purīṁ bharatapālitām || 15 ||

svargō:’pi sītayā hīnaḥ śūnya ēva matō mama |
māmihōtsr̥jya hi vanē gacchāyōdhyāṁ purīṁ śubhām || 16 ||

na tvahaṁ tāṁ vinā sītāṁ jīvēyaṁ hi kathañcana |
gāḍhamāśliṣya bharatō vācyō madvacanāttvayā || 17 ||

anujñātō:’si rāmēṇa pālayēti vasundharām |
ambā ca mama kaikēyī sumitrā ca tvayā vibhō || 18 ||

kausalyā ca yathānyāyamabhivādyā mamājñayā |
rakṣaṇīyā prayatnēna bhavatā sūktakāriṇā || 19 ||

sītāyāśca vināśō:’yaṁ mama cāmitrakarśana |
vistarēṇa jananyā mē vinivēdyastvayā bhavēt || 20 ||

iti vilapati rāghavē sudīnē
vanamupagamya tayā vinā sukēśyā |
bhayavikalamukhastu lakṣmaṇō:’pi
vyathitamanā bhr̥śamāturō babhūva || 21 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed