Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇabhartsanam ||
khamutpatantaṁ taṁ dr̥ṣṭvā maithilī janakātmajā |
duḥkhitā paramōdvignā bhayē mahati vartinī || 1 ||
rōṣarōdanatāmrākṣī bhīmākṣaṁ rākṣasādhipam |
rudantī karuṇaṁ sītā hriyamāṇēdamabravīt || 2 ||
na vyapatrapasē nīca karmaṇā:’nēna rāvaṇa |
jñātvā virahitāṁ yanmāṁ cōrayitvā palāyasē || 3 ||
tvayaiva nūnaṁ duṣṭātman bhīruṇā hartumicchatā |
mamāpavāhitō bhartā mr̥garūpēṇa māyayā || 4 ||
yō hi māmudyatastrātuṁ sō:’pyayaṁ vinipātitaḥ |
gr̥dhrarājaḥ purāṇō:’sau śvaśurasya sakhā mama || 5 ||
paramaṁ khalu tē vīryaṁ dr̥śyatē rākṣasādhama |
viśrāvya nāmadhēyaṁ hi yuddhē nāsmi jitā tvayā || 6 ||
īdr̥śaṁ garhitaṁ karma kathaṁ kr̥tvā na lajjasē |
striyāśca haraṇaṁ nīca rahitē tu parasya ca || 7 ||
kathayiṣyanti lōkēṣu puruṣāḥ karma kutsitam |
sunr̥śaṁsamadharmiṣṭhaṁ tava śauṇḍīryamāninaḥ || 8 ||
dhik tē śauryaṁ ca sattvaṁ ca yattvaṁ kathitavāṁstadā |
kulākrōśakaraṁ lōkē dhik tē cāritramīdr̥śam || 9 ||
kiṁ kartuṁ śakyamēvaṁ hi yajjavēnaiva dhāvasi |
muhūrtamapi tiṣṭhasva na jīvan pratiyāsyasi || 10 ||
na hi cakṣuṣpathaṁ prāpya tayōḥ pārthivaputrayōḥ |
sasainyō:’pi samarthastvaṁ muhūrtamapi jīvitum || 11 ||
na tvaṁ tayōḥ śarasparśaṁ sōḍhuṁ śaktaḥ kathañcana |
vanē prajvalitasyēva sparśamagnērvihaṅgamaḥ || 12 ||
sādhu kr̥tvā:’:’tmanaḥ pathyaṁ sādhu māṁ muñca rāvaṇa |
matpradharṣaṇaruṣṭō hi bhrātrā saha patirmama || 13 ||
vidhāsyati vināśāya tvaṁ māṁ yadi na muñcasi |
yēna tvaṁ vyavasāyēna balānmāṁ hartumicchasi || 14 ||
vyavasāyaḥ sa tē nīca bhaviṣyati nirarthakaḥ |
na hyahaṁ tamapaśyantī bhartāraṁ vibudhōpamam || 15 ||
utsahē śatruvaśagā prāṇān dhārayituṁ ciram |
na nūnaṁ cātmanaḥ śrēyaḥ pathyaṁ vā samavēkṣasē || 16 ||
mr̥tyukālē yathā martyō viparītāni sēvatē |
mumūrṣūṇāṁ hi sarvēṣāṁ yatpathyaṁ tanna rōcatē || 17 ||
paśyāmyadya hi kaṇṭhē tvāṁ kālapāśāvapāśitam |
yathā cāsmin bhayasthānē na bibhēṣi daśānana || 18 ||
vyaktaṁ hiraṇmayān hi tvaṁ sampaśyasi mahīruhān |
nadīṁ vaitaraṇīṁ ghōrāṁ ridhiraughanivāsinīm || 19 ||
asipatravanaṁ caiva bhīmaṁ paśyasi rāvaṇa |
taptakāñcanapuṣpāṁ ca vaiḍūryapravaracchadām || 20 ||
drakṣyasē śālmalīṁ tīkṣṇāmāyasaiḥ kaṇṭakaiścitām |
na hi tvamīdr̥śaṁ kr̥tvā tasyālīkaṁ mahātmanaḥ || 21 ||
dharituṁ śakṣyasi ciraṁ viṣaṁ pītvēva nirghr̥ṇaḥ |
baddhastvaṁ kālapāśēna durnivārēṇa rāvaṇa || 22 ||
kva gatō lapsyasē śarma bharturmama mahātmanaḥ |
nimēṣāntaramātrēṇa vinā bhrātrā mahāvanē || 23 ||
rākṣasā nihatā yēna sahasrāṇi caturdaśa |
sa kathaṁ rāghavō vīraḥ sarvāstrakuśalō balī || 24 ||
na tvāṁ hanyāccharaistīkṣṇairiṣṭabhāryāpahāriṇam |
ētaccānyacca paruṣaṁ vaidēhī rāvaṇāṅkagā |
bhayaśōkasamāviṣṭā karuṇaṁ vilalāpa ha || 25 ||
tathā bhr̥śārtāṁ bahu caiva bhāṣiṇīṁ
vilāpapūrvaṁ karuṇaṁ ca bhāminīm |
jahāra pāpaḥ karuṇaṁ vivēṣṭatīṁ
nr̥pātmajāmāgatagātravēpathum || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tripañcāśaḥ sargaḥ || 53 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.