Aranya Kanda Sarga 53 – araṇyakāṇḍa tripañcāśaḥ sargaḥ (53)


|| rāvaṇabhartsanam ||

khamutpatantaṁ taṁ dr̥ṣṭvā maithilī janakātmajā |
duḥkhitā paramōdvignā bhayē mahati vartinī || 1 ||

rōṣarōdanatāmrākṣī bhīmākṣaṁ rākṣasādhipam |
rudantī karuṇaṁ sītā hriyamāṇēdamabravīt || 2 ||

na vyapatrapasē nīca karmaṇā:’nēna rāvaṇa |
jñātvā virahitāṁ yanmāṁ cōrayitvā palāyasē || 3 ||

tvayaiva nūnaṁ duṣṭātman bhīruṇā hartumicchatā |
mamāpavāhitō bhartā mr̥garūpēṇa māyayā || 4 ||

yō hi māmudyatastrātuṁ sō:’pyayaṁ vinipātitaḥ |
gr̥dhrarājaḥ purāṇō:’sau śvaśurasya sakhā mama || 5 ||

paramaṁ khalu tē vīryaṁ dr̥śyatē rākṣasādhama |
viśrāvya nāmadhēyaṁ hi yuddhē nāsmi jitā tvayā || 6 ||

īdr̥śaṁ garhitaṁ karma kathaṁ kr̥tvā na lajjasē |
striyāśca haraṇaṁ nīca rahitē tu parasya ca || 7 ||

kathayiṣyanti lōkēṣu puruṣāḥ karma kutsitam |
sunr̥śaṁsamadharmiṣṭhaṁ tava śauṇḍīryamāninaḥ || 8 ||

dhik tē śauryaṁ ca sattvaṁ ca yattvaṁ kathitavāṁstadā |
kulākrōśakaraṁ lōkē dhik tē cāritramīdr̥śam || 9 ||

kiṁ kartuṁ śakyamēvaṁ hi yajjavēnaiva dhāvasi |
muhūrtamapi tiṣṭhasva na jīvan pratiyāsyasi || 10 ||

na hi cakṣuṣpathaṁ prāpya tayōḥ pārthivaputrayōḥ |
sasainyō:’pi samarthastvaṁ muhūrtamapi jīvitum || 11 ||

na tvaṁ tayōḥ śarasparśaṁ sōḍhuṁ śaktaḥ kathañcana |
vanē prajvalitasyēva sparśamagnērvihaṅgamaḥ || 12 ||

sādhu kr̥tvā:’:’tmanaḥ pathyaṁ sādhu māṁ muñca rāvaṇa |
matpradharṣaṇaruṣṭō hi bhrātrā saha patirmama || 13 ||

vidhāsyati vināśāya tvaṁ māṁ yadi na muñcasi |
yēna tvaṁ vyavasāyēna balānmāṁ hartumicchasi || 14 ||

vyavasāyaḥ sa tē nīca bhaviṣyati nirarthakaḥ |
na hyahaṁ tamapaśyantī bhartāraṁ vibudhōpamam || 15 ||

utsahē śatruvaśagā prāṇān dhārayituṁ ciram |
na nūnaṁ cātmanaḥ śrēyaḥ pathyaṁ vā samavēkṣasē || 16 ||

mr̥tyukālē yathā martyō viparītāni sēvatē |
mumūrṣūṇāṁ hi sarvēṣāṁ yatpathyaṁ tanna rōcatē || 17 ||

paśyāmyadya hi kaṇṭhē tvāṁ kālapāśāvapāśitam |
yathā cāsmin bhayasthānē na bibhēṣi daśānana || 18 ||

vyaktaṁ hiraṇmayān hi tvaṁ sampaśyasi mahīruhān |
nadīṁ vaitaraṇīṁ ghōrāṁ ridhiraughanivāsinīm || 19 ||

asipatravanaṁ caiva bhīmaṁ paśyasi rāvaṇa |
taptakāñcanapuṣpāṁ ca vaiḍūryapravaracchadām || 20 ||

drakṣyasē śālmalīṁ tīkṣṇāmāyasaiḥ kaṇṭakaiścitām |
na hi tvamīdr̥śaṁ kr̥tvā tasyālīkaṁ mahātmanaḥ || 21 ||

dharituṁ śakṣyasi ciraṁ viṣaṁ pītvēva nirghr̥ṇaḥ |
baddhastvaṁ kālapāśēna durnivārēṇa rāvaṇa || 22 ||

kva gatō lapsyasē śarma bharturmama mahātmanaḥ |
nimēṣāntaramātrēṇa vinā bhrātrā mahāvanē || 23 ||

rākṣasā nihatā yēna sahasrāṇi caturdaśa |
sa kathaṁ rāghavō vīraḥ sarvāstrakuśalō balī || 24 ||

na tvāṁ hanyāccharaistīkṣṇairiṣṭabhāryāpahāriṇam |
ētaccānyacca paruṣaṁ vaidēhī rāvaṇāṅkagā |
bhayaśōkasamāviṣṭā karuṇaṁ vilalāpa ha || 25 ||

tathā bhr̥śārtāṁ bahu caiva bhāṣiṇīṁ
vilāpapūrvaṁ karuṇaṁ ca bhāminīm |
jahāra pāpaḥ karuṇaṁ vivēṣṭatīṁ
nr̥pātmajāmāgatagātravēpathum || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē tripañcāśaḥ sargaḥ || 53 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed