stōtranidhi → śrī nr̥siṁha stōtrāṇi → kāmāsikāṣṭakam śrutīnāmuttaraṁ bhāgaṁ vēgavatyāśca dakṣiṇam | kāmādadhivasan jīyāt kaścidadbhuta kēsarī || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha saṁstutiḥ bhairavāḍambaraṁ bāhudaṁṣṭrāyudhaṁ caṇḍakōpaṁ mahājvālamēkaṁ prabhum |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī naraharyaṣṭakam yaddhitaṁ tava bhaktānāmasmākaṁ nr̥harē harē | tadāśu kāryaṁ kāryajña pralayārkāyutaprabha || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī siṁhācala varāhanr̥siṁha maṅgalam siṁhaśailanivāsāya siṁhasūkararūpiṇē | śrīvarāhanr̥siṁhāya siṁhādrīśāya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī maṭṭapalli nr̥siṁha maṅgalāṣṭakam maṭṭapallinivāsāya madhurānandarūpiṇē | mahāyajñasvarūpāya śrīnr̥siṁhāya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī maṭṭapalli nr̥siṁhāṣṭakam (putraprāptikaram) prahlādavaradaṁ śrēṣṭhaṁ rājyalakṣmyā samanvitam | putrārthaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī navanārasiṁha maṅgalaślōkāḥ śrīparāṅkuśayōgīndra śaṭhāripramukhān gurūn | maṅgalāśāsanaparān mahitānaniśaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha darśana stōtram rudra uvāca | atha dēvagaṇāḥ sarvē r̥ṣayaśca tapōdhanāḥ | brahmarudrau puraskr̥tya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram - 4 (brahma kr̥tam) brahmōvāca | bhavānakṣaramavyaktamacintyaṁ guhyamuttamam | kūṭasthamakr̥taṁ kartr̥...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 5 (śrīvāsudēvānanda sarasvati kr̥tam) jaya jaya bhayahārin bhaktacittābjacārin jaya jaya nayacārin...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stōtram 6 (nārakā kr̥tam) nārakā ūcuḥ | ōṁ namō bhagavatē tasmai kēśavāya mahātmanē | yannāmakīrtanātsadyō...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (śukrācārya kr̥tam) śukra uvāca | namāmi dēvaṁ viśvēśaṁ vāmanaṁ viṣṇurūpiṇam | balidarpaharaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī ṣōḍaśabāhu nr̥siṁhāṣṭakam bhūkhaṇḍaṁ vāraṇāṇḍaṁ paravaraviraṭaṁ ḍampaḍampōruḍampaṁ ḍiṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśanāṣṭōttaraśatanāmāvalī ōṁ sudarśanāya namaḥ | ōṁ cakrarājāya namaḥ | ōṁ tējōvyūhāya namaḥ | ōṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāmāvalī ōṁ dhanvantarayē namaḥ | ōṁ sudhāpūrṇakalaśāḍhyakarāya namaḥ | ōṁ harayē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī saulabhyacūḍāmaṇi stōtram brahmōvāca | cakrāmbhōjē samāsīnaṁ cakrādyāyudhadhāriṇam | cakrarūpaṁ mahāviṣṇuṁ...
stōtranidhi → śrī gaṇēśa stōtrāṇi → śrī mahāgaṇapati mūlamantraḥ asya śrīmahāgaṇapati mahāmantrasya gaṇaka r̥ṣiḥ nicr̥dgāyatrī chandaḥ...
stōtranidhi → daśamahāvidyā stōtrāṇi → śrī tripurasundarī daṇḍakam jayati nijasudhāmbhaḥ sambhavā vāgbhavaśrīḥ atha sarasa samudyat kāmatattvānubhāvā | tadanu...
ōṁ suvarcalāyai namaḥ | ōṁ āñjanēya satyai namaḥ | ōṁ lakṣmyai namaḥ | ōṁ sūryaputryai namaḥ | ōṁ niṣkalaṅkāyai namaḥ | ōṁ śaktyai namaḥ | ōṁ nityāyai...
stōtranidhi → śrī hanumān stōtrāṇi → śrī rāmadūta (āñjanēya) stōtram raṁ raṁ raṁ raktavarṇaṁ dinakaravadanaṁ tīkṣṇadaṁṣṭrākarālaṁ raṁ raṁ raṁ...
stōtranidhi → śrī lakṣmī stōtrāṇi → śrī mahālakṣmi viśeṣa ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam -...
stōtranidhi → śrī subrahmaṇya stōtrāṇi → śrī subrahmaṇya ṣoḍaśopacāra pūjā pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta...
stōtranidhi → śrī dattātrēya stōtrāṇi → śrī datta ṣōḍaśī (ṣōḍaśa kṣētra stavam) saccidānanda sadguru dattaṁ bhaja bhaja bhakta | ṣōḍaśāvatārarūpa dattaṁ...
pūrvāṅgaṃ paśyatu || haridrā gaṇapati pūjā paśyatu || punaḥ saṅkalpam - pūrvokta evaṃ guṇa viśeṣaṇa viśiṣṭāyāṃ śubha tithau śrī vārāhī mātṛkā devatā...