Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम चन्द्र ग्रहपीडापरिहारार्थं चन्द्र ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं चन्द्र ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥
– चन्द्र मन्त्रः –
इमं देवा इति मन्त्रस्य देवावात ऋषिः स्वराट् ब्राह्मी त्रिष्टुप् छन्दः सोमो देवता असपत्नमिति बीजं सोम प्रीत्यर्थे जपे विनियोगः ।
न्यासः –
ओं देवावात ऋषये नमः शिरसि ।
ओं स्वराट् ब्राह्मी त्रिष्टुप् छन्दसे नमः मुखे ।
ओं सोम देवतायै नमः हृदये ।
ओं असपत्नमिति बीजाय नमः गुह्ये ।
ओं सोम प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं इमं देवाऽअसपत्नग्ं सुवध्वमिति अङ्गुष्ठाभ्यां नमः ।
ओं महते क्षत्रायेति तर्जनीभ्यां नमः ।
ओं महते ज्यैष्ठ्यायेति मध्यमाभ्यां नमः ।
ओं महते जानराज्यायेन्द्रस्येन्द्रियायेति अनामिकाभ्यां नमः ।
ओं इमममुष्य पुत्रममुष्यै इति कनिष्ठिकाभ्यां नमः ।
ओं पुत्रमस्यै विशऽएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजेति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं इमं देवाऽअसपत्नग्ं सुवध्वमिति हृदयाय नमः ।
ओं महते क्षत्रायेति शिरसे स्वाहा ।
ओं महते ज्यैष्ठ्यायेति शिखायै वषट् ।
ओं महते जानराज्यायेन्द्रस्येन्द्रियायेति कवचाय हुम् ।
ओं इमममुष्य पुत्रममुष्यै इति नेत्रत्रयाय वौषट् ।
ओं पुत्रमस्यै विशऽएष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानाग्ं राजेति अस्त्राय फट् ।
ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
श्वेतद्युतिर्दण्डधरो द्विबाहुः ।
चन्द्रोऽमृतात्मा वरदः किरीटी
श्रेयांसि मह्यं विदधातु देवः ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
(य।वे।१०-१८)
ओं इ॒मं दे॑वाऽअसप॒त्नग्ं सु॑वध्वं मह॒ते क्ष॒त्रा॑य मह॒ते ज्यैष्ठ्या॑य मह॒ते जान॑राज्या॒येन्द्र॑स्येन्द्रि॒याय॑ । इ॒मम॒मुष्य॑ पु॒त्रम॒मुष्यै॑ पु॒त्रम॒स्यै वि॒शऽ ए॒ष वो॑ऽमी॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानां॒(ग्) राजा॑ ॥
ओं सोमाय नमः ।
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत चन्द्र ग्रहस्य मन्त्र जपेन चन्द्र सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.